
SRIRAMA STOTRAS
ādau rāmatapovanādigamanaṃ hatvā mṛgaṃ kāñcanaṃ var pūrvaṃ
vaidehīharaṇaṃ jaṭāyumaraṇaṃ sugrīvasambhāṣaṇam .
vālīnirdalanaṃ samudrataraṇaṃ laṅkāpurīdāhanaṃ ( var vālīnigrahaṇaṃ)
paścādrāvaṇakumbhakarṇahananametaddhi rāmāyaṇam .. var kumbhakarṇakadanaṃ
iti ekaśloki rāmāyaṇaṃ (1) sampūrṇam ..
(gāyatrīmantra akṣarāṇāṁ(varṇānāṁ) śrīmad vālmīkirāmāyaṇē pradarśitāḥ)
tapassvādhyāyanirataṁ tapasvī vāgvidāṁ varam .
nāradaṁ paripapraccha vālmīkirmunipuṅgavam .. bālakāṇḍa 1.01.001.. 1..
sa hatvā rākṣasānsarvān yajñaghnān raghunandanaḥ .
r̥ṣibhiḥ pūjitastatra yathēndrō vijayī purā .. bālakāṇḍa 1.030.024.. 2..
viśvāmitraḥ sarāmastu śrutvā janakabhāṣitam .
vatsa rāma dhanuḥ paśya iti rāghavamabravīt .. bālakāṇḍa 1.067.012.. 3..
tuṣṭāvāsya tadā vaṁśaṁ praviśya ca viśāmpatēḥ .
śayanīyaṁ narēndrasya tadāsādya vyatiṣṭhata .. ayōdhyākāṇḍa 2.015.020.. 4..
vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca .
bhartāramanugacchantyai sītāyai śvaśurō dadau .. ayōdhyākāṇḍa 2.040.014.. 5..
rājā satyaṁ ca dharmaśca rājā kulavatāṁ kulam .
rājā mātā pitā caiva rājā hitakarō nr̥ṇām .. ayōdhyākāṇḍa 2.067.034.. 6..
nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum .
uṭajē rāmamāsīnaṁ jaṭāmaṇḍaladhāriṇam .. ayōdhyākāṇḍa 2.099.025.. 7..
yadi buddhiḥ kr̥tā draṣṭumagastyaṁ taṁ mahāmunim .
adyaiva gamanē buddhiṁ rōcayasva mahāmatē .. araṇyakāṇḍa 3.011.043.. 8..
bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabhō .
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayiṣyati .. araṇyakāṇḍa 3.043.018.. 9..
gaccha śīghramitō rāma sugrīvaṁ taṁ mahābalam .
vayasyaṁ taṁ kuru kṣipramitō gatvā’dya rāghava .. araṇyakāṇḍa 3.072.017.. 10..
dēśakālau bhajasvādya kṣamamāṇaḥ priyāpriyē .
sukhaduḥkhasahaḥ kālē sugrīvavaśagō bhava .. kiṣkindhākāṇḍa 4.022.020.. 11..
vanditavyāstataḥ siddhāstapasā vītakalmaṣāḥ .
praṣṭavyā cāpi sītāyāḥ pravr̥ttirvinayānvitaiḥ .. kiṣkindhākāṇḍa 4.043.033.. 12..
sa nirjitya purīṁ laṅkāṁ śrēṣṭhāṁ tāṁ kāmarūpiṇīm .
vikramēṇa mahātējā hanūmān kapisattamaḥ .. sundarakāṇḍa 5.04.001.. 13..
dhanyā dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
mama paśyanti yē vīraṁ rāmaṁ rājīvalōcanam .. sundarakāṇḍa 5.026.041.. 14..
maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ .
upatasthē viśālākṣī prayatā havyavāhanam .. sundarakāṇḍa 5.053.026.. 15..
hitaṁ mahārthaṁ mr̥du hētusaṁhitaṁ vyatītakālāyatisampratikṣamam .
niśamya tadvākyamupasthitajvaraḥ prasaṅgavānuttaramētadabravīt .. 6.010.027.. 16..
dharmātmā rakṣasaśrēṣṭhaḥ samprāptō’yaṁ vibhīṣaṇaḥ .
laṅkaiśvaryamidaṁ śrīmānśruvaṁ prāpnōtyakaṇṭakam .. yuddhakāṇḍa 6.041.068.. 17..
yō vajrapātāśanisannipātānna cukṣubhē nāpi cacāla rājā .
sa rāmabāṇābhihatō bhr̥śārtaścacāla cāpaṁ ca mumōca vīraḥ .. yuddhakāṇḍa 6.059.139.. 18..
yasya vikramamāsādya rākṣasā nidhanaṁ gatāḥ .
taṁ manyē rāghavaṁ vīraṁ nārāyaṇamanāmayam .. yuddhakāṇḍa 6.072.011.. 19..
na tē dadr̥śirē rāmaṁ dahantamapivāhinīm .
mōhitāḥ paramāstrēṇa gāndharvēṇa mahātmanā .. yuddhakāṇḍa 6.093.026.. 20..
praṇamya dēvatābhyaśca brāhmaṇēbhyaśca maithilī .
baddhāñjalipuṭā cēdamuvācāgnisamīpataḥ .. yuddhakāṇḍa 6.116.024.. 21..
calanātparvatasyaiva gaṇā dēvāśca kampitāḥ .
cacāla pārvatī cāpi tadāśliṣṭā mahēśvaram .. uttarakāṇḍa 7.016.026.. 22..
dārāḥ putrāḥ puraṁ rāṣṭraṁ bhōgācchādanabhōjanam .
sarvamēvāvibhaktaṁ nau bhaviṣyati harīśvara .. uttarakāṇḍa 7.034.041.. 23..
yāmēva rātriṁ śatrughnaḥ parṇaśālāṁ samāviśat .
tāmēva rātriṁ sītāpi prasūtā dārakadvayam .. uttarakāṇḍa 7.066.001.. 24..
idaṁ rāmāyaṇaṁ kr̥tsnaṁ gayatrībījasaṁyutam .
trisandhyaṁ yaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē ..
iti gāyatrīrāmāyaṇaṁ sampūrṇam .
The numbers correspond to sarga.adhyAya.shloka.
This is referenced from Valmiki Ramayana. There is another one
referred to Sankshepa Ramayanam by Vidyaranya in rAmAyaNarahasyam.
(gāyatrīmantra akṣarāṇāṁ(varṇānāṁ) śrīmad vālmīkirāmāyaṇē saṅkśēparāmāyaṇē pradarśitāḥ)
śrīmad bālakāṇḍē prathamasargādau - 1-1-1
tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam . (atra takāraḥ gāyatrī prathamākṣaram- ta)
nāradaṁ paripapraccha vālmikirmunipuṅgavam .. 1..
śrīmad bālakāṇḍē triṁśē sargē -1-30-18(19)
sa tēna paramāstrēṇa mānavēna samāhataḥ . (atra sakāra gāyatrī dvitīyakṣaraṁ -sa)
sampūrṇaṁ yōjanaśataṁ kṣiptaḥ sāgarasamplavē .. 2..
śrīmad bālakāṇḍē triṣaṣṭitamē sargē -1-63-3 -4
viśvāmitrō mahātējā bhūyastēpē mahātapāḥ . (atratr̥tīyākṣaraṁ -vi)
tataḥ kālēna mahatā mēnakā paramāpsaraḥ .. 3..
ayōdhyā kāṇḍē caturdaśē sargē -2-14-36
caturaśvō rathaḥ śrīmān nistriṁśō dhanuruttamam . (atracaturthākṣraṁ - tu)
vāhanaṁ narasaṁyuktaṁ chatraṁ ca śaśisannibham .. 4..
ayōdhyā kāṇḍē catuścatvāriṁśē sargē- 2-44-5
vartatē cōttamāṁ vr̥ttiṁ lakṣmaṇō’smin sadā’naghaḥ . (atragāyatryā pañcamākṣaraṁ -va)
dayāvān sarvabhūtēṣu lābhastasya mahātmanaḥ .. 5..
ayōdhyā kāṇḍē ēkasaptatitamē sargē -2-71-33
dvārēṇa vaijayantēna prāviśacchrāntavāhanaḥ . (atrarē iti ṣaṣṭākṣaraṁ - rē)
dvāḥsthairutthāya vijayaṁ pr̥ṣṭastaiḥ sahitō yayau .. 6..
ayōdhyā kāṇḍē ēkōnaśatatamē sargē -2-99-25
uṭajē rāmamāsīnaṁ jaṭāmaṇḍaladhāriṇam . (atraprathamē pādē saptamākṣaraṁ - ṇa)
taṁ tu kr̥ṣṇājinadharaṁ cīravalkalavāsasam .. 7..
āraṇya kāṇḍē dvādaśē sargē 3 -12-4
tē vayaṁ vanamatyugraṁ praviṣṭāḥ pitr̥śāsanāt . (atrāṣṭamākṣaraṁ - yaṁ)
draṣṭumicchāmahē sarvē bhagavantaṁ nivēdyatām .. 8..
āraṇya kāṇḍē saptacatvāriṁśē sargē 3-47-10
mama bhartā mahātējā vayasā pañcaviṁśakaḥ . (atranavamākṣaraṁ - bha)
aṣṭādaśa hi varṣāṇi mama janma na gaṇyatē .. 9..
śrīmatkiṣkindhā kāṇḍē caturthē sargē 4-4-3
tataḥ paramasaṁhr̥ṣṭō hanumān plavagarṣabhaḥ . (atra daśamākṣaraṁ -ga)
pratyuvāca tatō vākyaṁ rāmaṁ vākyaviśāradaḥ .. 10..
śrīmatkiṣkindhā kāṇḍē ēkatriṁśē sargē 4-31-1
sakāminaṁ dīnamadīnasattvaṁ śōkābhipannaṁ samudīrṇakōpam . (atra gāyatryā ēkādaśākṣaraṁ - dē)
narēndrasūnurnaradēvaputraṁ rāmānujaḥ pūrvajamityuvāca .. 11..
śrīmatsundarakāṇḍē prathamasargādau 5-1-1
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ . (atragāyatryā dvādaśākṣaraṁ- va)
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi .. 12..
śrīmatsundarakāṇḍē saptaviṁśē sargē trijaṭāsvapnē 5-27-13
tatastasya nagasyāgrē ākāśasthasya dantinaḥ . (atragāyatryā trayōdaśākṣaraṁ - sya)
bhartrā parigr̥hītasya jānakī skandhamāśritā .. 13..
śrīmatsundarakāṇḍē ṣaṭcatvāriṁśē sargē 5-46-10
nāvamānyō bhavadbhiśca harirdhīraparākramaḥ . (atragāyatryā caturdaśākṣaraṁ - dhī)
dr̥ṣṭā hi harayaḥ sarvē mayā vipulavikramāḥ .. 14..
śrīmadyuddhakāṇḍē prathamasargādau 6-1-1
śrutvā hanumatō vākyaṁ yathāvadabhibhāṣitam . (atragāyatryā pañcadaśākṣaraṁ -ma)
rāmaḥ prītisamāyuktō vākyamuttaramabravīt .. 15..
śrīmadyuddhakāṇḍē aṣṭāviṁśēsargē 6-28-26 -27 rāvaṇaṁ prati śukaḥ
rakṣōgaṇaparikṣiptō rājā hyēṣa vibhīṣaṇaḥ . (atragāyatryā ṣōḍaśākṣaraṁ - hi)
śrīmatā rājarājēna laṅkāyāmabhiṣēcitaḥ .. 16..
śrīmadyudhdakāṇḍē pañcāśēsargē nāgapāśavimōcanasamayē 6-50-40
tējō vīryaṁ balaṁ cauja utsāhaśca mahāguṇāḥ . (atragāyatryāḥsaptadaśākṣaraṁ -dhī (dhi))
pradarśanaṁ ca buddhiśca smr̥tiśca dviguṇaṁ tayōḥ .. 17..
śrīmadyudhdakāṇḍē aṣṭaṣaṣṭitamēsargē 6-68-1
kumbhakarṇaṁ hataṁ dr̥ṣṭvā rāghavēṇa mahātmanā . (atragāyatryāḥaṣṭādaśākṣaraṁ -ya (yō))
rākṣasā rākṣasēndrāya rāvaṇāya nyavēdayan .. 18..
śrīmadyudhdakāṇḍē ēkāśītitamēsargē 6-81-1
vijñāya tu manastasya rāghavasya mahātmanaḥ . (atragāyatryāḥ ēkōnaviṁśatitamākṣaraṁ- ya)
sannivr̥tyāhavāttasmātpravivēśa purīṁ tadā (tataḥ) .. 19..
śrīmad yudhdakāṇḍē dvādaśaśatatamēsargē 6-112-25 (gītāprēs 6-111-100)
maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam . (atragāyatryāḥ viṁśatitamākṣaraṁ -naḥ)
kriyatāmasya saṁskārō mamāpyēṣa yathā tava .. 20..
uttaraśrīrāmāyaṇē prathamasargādau 7-1-1
prāptarājyasya rāmasya rākṣasānāṁ vadhē kr̥tē . (atragāyatryāḥēkaviṁśākṣaraṁ - pra)
ājagmū r̥ṣayaḥ sarvē rāghavaṁ pratinanditum .. 21..
uttaraśrīrāmayaṇē dvāviṁśēsargē 7-22-7(8)
tataḥprācōdayatsūtastānhayānnudhiraprabhān . (atra gāyatryāḥ dvāviṁśākṣaraṁ- cō)
??tataH prAchodayatsUtastaanhayAnnuchiraprabhAn?
prayayau bhīmasannādō yatra rakṣapatiḥ sthitaḥ .. 22..
uttaraśrīrāmāyaṇē ēkacatvāriṁśādau 7-41-1
visr̥jya ca mahābāhuḥ r̥kṣavānararākṣasān . (atragāyatryāḥ trayōviṁśākṣaraṁ -da)
bhrātr̥bhiḥ sahitō rāmaḥ pramumōda sukhaṁ sukhī .. 23..
uttaraśrīrāmāyaṇē ṣaṭsaptatita,ēsargē 7-76-27 -28
brāhmaṇasya ca dharmēṇa tvayā vai jīvitaḥ sutaḥ . (atragāyatryāḥcaturviṁśākṣaraṁ -yā)
uṣyatāṁ caiva rajanīṁ sakāśē mama rāghava .. 24..
This Gayatri Ramayana, as proposed by Vidyaranya in the text
rAmAyaNarahasyamvidyAraNya, is different than commonly conveyed
based on the first letter of the shlokas chosen. In the commentary
of rAmAyaNarahasyam, it is mentioned that these verses are
in the Sankshepa Ramayanam.
The numbers correspond to sarga.adhyAya.shloka.
śuddhabrahmaparātpara rāma .
kālātmakaparamēśvara rāma .
śēṣatalpasukhanidrita rāma .
brahmādyamaraprārthita rāma .
caṇḍakiraṇakulamaṇḍana rāma .
śrīmaddaśarathanandana rāma .
kausalyāsukhavardhana rāma .
viśvāmitrapriyadhana rāma .
ghōratāṭakāghātaka rāma .
mārīcādinipātaka rāma .
kauśikamakhasaṁrakṣaka rāma .
śrīmadahalyōddhāraka rāma .
gautamamunisampūjita rāma .
suramunivaragaṇasaṁstuta rāma .
nāvikadhāvikamr̥dupada rāma .
mithilāpurajanamōhaka rāma .
vidēhamānasarañjaka rāma .
tryaṁbakakārmukhabhañjaka rāma .
sītārpitavaramālika rāma .
kr̥tavaivāhikakautuka rāma .
bhārgavadarpavināśaka rāma .
śrīmadayōdhyāpālaka rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. ayōdhyākāṇḍaḥ ..
agaṇitaguṇagaṇabhūṣita rāma .
avanītanayākāmita rāma .
rākācandrasamānana rāma .
pitr̥vākyāśritakānana rāma .
priyaguhavinivēditapada rāma .
tatkṣālitanijamr̥dupada rāma .
bharadvājamukhānandaka rāma .
citrakūṭādrinikētana rāma .
daśarathasantatacintita rāma .
kaikēyītanayārpita rāma .
viracitanijapitr̥karmaka rāma .
bharatārpitanijapāduka rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. araṇyakāṇḍaḥ ..
daṇḍakāvanajanapāvana rāma .
duṣṭavirādhavināśana rāma .
śarabhaṅgasutīkṣṇārcita rāma .
agastyānugrahavardita rāma .
gr̥dhrādhipasaṁsēvita rāma .
pañcavaṭītaṭasusthita rāma .
śūrpaṇakhārttividhāyaka rāma .
kharadūṣaṇamukhasūdaka rāma .
sītāpriyahariṇānuga rāma .
mārīcārtikr̥tāśuga rāma .
vinaṣṭasītānvēṣaka rāma .
gr̥dhrādhipagatidāyaka rāma .
śabarīdattaphalāśana rāma .
kabandhabāhucchēdana rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. kiṣkindhākāṇḍaḥ ..
hanumatsēvitanijapada rāma .
natasugrīvābhīṣṭada rāma .
garvitavālisaṁhāraka rāma .
vānaradūtaprēṣaka rāma .
hitakaralakṣmaṇasaṁyuta rāma .
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma .
.. sundarakāṇḍaḥ ..
kapivarasantatasaṁsmr̥ta rāma .
tadgativighnadhvaṁsaka rāma .
sītāprāṇādhāraka rāma .
duṣṭadaśānanadūṣita rāma .
śiṣṭahanūmadbhūṣita rāma .
sītavēditakākāvana rāma ..
kr̥tacūḍāmaṇidarśana rāma .
kapivaravacanāśvāsita rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. yuddhakāṇḍaḥ ..
rāvaṇanidhanaprasthita rāma .
vānarasainyasamāvr̥ta rāma .
śōṣitaśaradīśārttita rāma .
vibhīṣṇābhayadāyaka rāma .
parvatasētunibandhaka rāma .
kumbhakarṇaśiraśchēdana rāma .
rākṣasasaṅghavimardhaka rāma .
ahimahirāvaṇacāraṇa rāma .
saṁhr̥tadaśamukharāvaṇa rāma .
vidhibhavamukhasurasaṁstuta rāma .
khaḥsthitadaśarathavīkṣita rāma .
sītādarśanamōdita rāma .
abhiṣiktavibhīṣaṇanuta rāma .
puṣpakayānārōhaṇa rāma .
bharadvājādiniṣēvaṇa rāma .
bharataprāṇapriyakara rāma .
sākētapurībhūṣaṇa rāma .
sakalasvīyasamānasa rāma .
ratnalasatpīṭhāsthita rāma .
paṭṭābhiṣēkālaṁkr̥ta rāma .
pārthivakulasammānita rāma .
vibhīṣaṇārpitaraṅgaka rāma .
kīśakulānugrahakara rāma .
sakalajīvasaṁrakṣaka rāma .
samastalōkōddhāraka rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. uttarakāṇḍaḥ ..
āgata munigaṇa saṁstuta rāma .
viśrutadaśakaṇṭhōdbhava rāma .
sitāliṅgananirvr̥ta rāma .
nītisurakṣitajanapada rāma .
vipinatyājitajanakaja rāma .
kāritalavaṇāsuravadha rāma .
svargatacambuka saṁstuta rāma .
svatanayakuśalavanandita rāma .
aśvamēdhakratudikṣita rāma .
kālāvēditasurapada rāma .
āyōdhyakajanamuktita rāma .
vidhimukhavibhudānandaka rāma .
tējōmayanijarūpaka rāma .
saṁsr̥tibandhavimōcaka rāma .
dharmasthāpanatatpara rāma .
bhaktiparāyaṇamuktida rāma .
sarvacarācarapālaka rāma .
sarvabhavāmayavāraka rāma .
vaikuṇṭhālayasaṁstita rāma .
nityanandapadastita rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
śuddhabrahmaparātpara rāma .
kālātmakaparamēśvara rāma .
śēṣatalpasukhanidrita rāma .
brahmādyamaraprārthita rāma .
caṇḍakiraṇakulamaṇḍana rāma .
śrīmaddaśarathanandana rāma .
kausalyāsukhavardhana rāma .
viśvāmitrapriyadhana rāma .
ghōratāṭakāghātaka rāma .
mārīcādinipātaka rāma .
kauśikamakhasaṁrakṣaka rāma .
śrīmadahalyōddhāraka rāma .
gautamamunisampūjita rāma .
suramunivaragaṇasaṁstuta rāma .
nāvikadhāvikamr̥dupada rāma .
mithilāpurajanamōhaka rāma .
vidēhamānasarañjaka rāma .
tryaṁbakakārmukhabhañjaka rāma .
sītārpitavaramālika rāma .
kr̥tavaivāhikakautuka rāma .
bhārgavadarpavināśaka rāma .
śrīmadayōdhyāpālaka rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. ayōdhyākāṇḍaḥ ..
agaṇitaguṇagaṇabhūṣita rāma .
avanītanayākāmita rāma .
rākācandrasamānana rāma .
pitr̥vākyāśritakānana rāma .
priyaguhavinivēditapada rāma .
tatkṣālitanijamr̥dupada rāma .
bharadvājamukhānandaka rāma .
citrakūṭādrinikētana rāma .
daśarathasantatacintita rāma .
kaikēyītanayārpita rāma .
viracitanijapitr̥karmaka rāma .
bharatārpitanijapāduka rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. araṇyakāṇḍaḥ ..
daṇḍakāvanajanapāvana rāma .
duṣṭavirādhavināśana rāma .
śarabhaṅgasutīkṣṇārcita rāma .
agastyānugrahavardita rāma .
gr̥dhrādhipasaṁsēvita rāma .
pañcavaṭītaṭasusthita rāma .
śūrpaṇakhārttividhāyaka rāma .
kharadūṣaṇamukhasūdaka rāma .
sītāpriyahariṇānuga rāma .
mārīcārtikr̥tāśuga rāma .
vinaṣṭasītānvēṣaka rāma .
gr̥dhrādhipagatidāyaka rāma .
śabarīdattaphalāśana rāma .
kabandhabāhucchēdana rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. kiṣkindhākāṇḍaḥ ..
hanumatsēvitanijapada rāma .
natasugrīvābhīṣṭada rāma .
garvitavālisaṁhāraka rāma .
vānaradūtaprēṣaka rāma .
hitakaralakṣmaṇasaṁyuta rāma .
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma .
.. sundarakāṇḍaḥ ..
kapivarasantatasaṁsmr̥ta rāma .
tadgativighnadhvaṁsaka rāma .
sītāprāṇādhāraka rāma .
duṣṭadaśānanadūṣita rāma .
śiṣṭahanūmadbhūṣita rāma .
sītavēditakākāvana rāma ..
kr̥tacūḍāmaṇidarśana rāma .
kapivaravacanāśvāsita rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. yuddhakāṇḍaḥ ..
rāvaṇanidhanaprasthita rāma .
vānarasainyasamāvr̥ta rāma .
śōṣitaśaradīśārttita rāma .
vibhīṣṇābhayadāyaka rāma .
parvatasētunibandhaka rāma .
kumbhakarṇaśiraśchēdana rāma .
rākṣasasaṅghavimardhaka rāma .
ahimahirāvaṇacāraṇa rāma .
saṁhr̥tadaśamukharāvaṇa rāma .
vidhibhavamukhasurasaṁstuta rāma .
khaḥsthitadaśarathavīkṣita rāma .
sītādarśanamōdita rāma .
abhiṣiktavibhīṣaṇanuta rāma .
puṣpakayānārōhaṇa rāma .
bharadvājādiniṣēvaṇa rāma .
bharataprāṇapriyakara rāma .
sākētapurībhūṣaṇa rāma .
sakalasvīyasamānasa rāma .
ratnalasatpīṭhāsthita rāma .
paṭṭābhiṣēkālaṁkr̥ta rāma .
pārthivakulasammānita rāma .
vibhīṣaṇārpitaraṅgaka rāma .
kīśakulānugrahakara rāma .
sakalajīvasaṁrakṣaka rāma .
samastalōkōddhāraka rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
.. uttarakāṇḍaḥ ..
āgata munigaṇa saṁstuta rāma .
viśrutadaśakaṇṭhōdbhava rāma .
sitāliṅgananirvr̥ta rāma .
nītisurakṣitajanapada rāma .
vipinatyājitajanakaja rāma .
kāritalavaṇāsuravadha rāma .
svargatacambuka saṁstuta rāma .
svatanayakuśalavanandita rāma .
aśvamēdhakratudikṣita rāma .
kālāvēditasurapada rāma .
āyōdhyakajanamuktita rāma .
vidhimukhavibhudānandaka rāma .
tējōmayanijarūpaka rāma .
saṁsr̥tibandhavimōcaka rāma .
dharmasthāpanatatpara rāma .
bhaktiparāyaṇamuktida rāma .
sarvacarācarapālaka rāma .
sarvabhavāmayavāraka rāma .
vaikuṇṭhālayasaṁstita rāma .
nityanandapadastita rāma ..
rāma rāma jaya rājā rāma .
rāma rāma jaya sītā rāma ..
rāghavaṁ karuṇākaraṁ muni-sēvitaṁ sura-vanditaṁ
jānakīvadanāravinda-divākaraṁ guṇabhājanam .
vālisūnu-hitaiṣiṇaṁ hanumatpriyaṁ kamalēkṣaṇaṁ
yātudhāna-bhayaṁkaraṁ praṇamāmi rāghavakuñjaram .. 1..
maithilīkuca-bhūṣaṇāmala-nīlamauktikamīśvaraṁ
rāvaṇānujapālanaṁ raghupuṅgavaṁ mama daivatam .
nāgarī-vanitānanāṁbuja-bōdhanīya-kalēvaraṁ
sūryavaṁśavivardhanaṁ praṇamāmi rāghavakuñjaram .. 2..
hēmakuṇḍala-maṇḍitāmala-kaṇṭhadēśamarindamaṁ
śātakuṁbha-mayūranētra-vibhūṣaṇēna-vibhūṣitam .
cārunūpura-hāra-kaustubha-karṇabhūṣaṇa-bhūṣitaṁ
bhānuvaṁśa-vivardhanaṁ praṇamāmi rāghavakuñjaram .. 3..
daṇḍakākhyavanē ratāmara-siddhayōgi-gaṇāśrayaṁ
śiṣṭapālana-tatparaṁ dhr̥tiśālipārtha-kr̥tastutim .
kuṁbhakarṇa-bhujābhujaṁgavikartanē suviśāradaṁ
lakṣmaṇānujavatsalaṁ praṇamāmi rāghavakuñjaram .. 4..
kētakī-karavīra-jāti-sugandhimālya-suśōbhitaṁ
śrīdharaṁ mithilātmajākuca-kuṁkumāruṇa-vakṣasam .
dēvadēvamaśēṣabhūta-manōharaṁ jagatāṁ patiṁ
dāsabhūtabhayāpahaṁ praṇamāmi rāghavakuñjaram .. 5..
yāgadāna-samādhi-hōma-japādikarmakarairdvijaiḥ
vēdapāragatairaharniśamādarēṇa supūjitam .
tāṭakāvadhahētumaṁgadatāta-vāli-niṣūdanaṁ
paitr̥kōditapālakaṁ praṇamāmi rāghavakuñjaram .. 6..
līlayā kharadūṣaṇādi-niśācarāśu-vināśanaṁ
rāvaṇāntakamacyutaṁ hariyūthakōṭi-gaṇāśrayam .
nīrajānanamaṁbujāṁghriyugaṁ hariṁ bhuvanāśrayaṁ
dēvakārya-vicakṣaṇaṁ praṇamāmi rāghavakuñjaram .. 7..
kauśikēna suśikṣitāstra-kalāpamāyata-lōcanaṁ
cāruhāsamanātha-bandhumaśēṣalōka-nivāsinam .
vāsavādi-surāri-rāvaṇaśāsanaṁ ca parāṁgatiṁ
nīlamēgha-nibhākr̥tiṁ praṇamāmi rāghavakuñjaram .. 8..
rāghavāṣṭakamiṣṭasiddhidamacyutāśraya-sādhakaṁ
mukti-bhuktiphalapradaṁ dhana-dhānya-siddhi-vivardhanam .
rāmacandra-kr̥pākaṭākṣadamādarēṇa sadā japēt
rāmacandra-padāṁbujadvaya-santatārpita-mānasaḥ .. 9..
rāma rāma namō’stu tē jaya rāmabhadra namō’stu tē
rāmacandra namō’stu tē jaya rāghavāya namō’stu tē .
dēvadēva namō’stu tē jaya dēvarāja namō’stu tē
vāsudēva namō’stu tē jaya vīrarāja namō’stu tē .. 10..
.. iti śrīrāghavāṣṭakaṁ saṁpūrṇam ..
āpadāmapahartāraṁ dātāraṁ sarvasampadāṁ
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham .
namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca
daṇḍitākhiladaityāya rāmāyāpannivāriṇē .. 1..
āpannajanarakṣaikadīkṣāyāmitatējasē .
namō’stu viṣṇavē tubhyaṁ rāmāyāpannivāriṇē .. 2..
padāmbhōjarajasparśapavitramuniyōṣitē .
namō’stu sītāpatayē rāmāyāpannivāriṇē .. 3..
dānavēndramahāmattagajapañcāsyarūpiṇē .
namō’stu raghunāthāya rāmāyāpannivāriṇē .. 4..
mahijākucasaṁlagnakuṅkumāruṇavakṣasē .
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē .. 5..
padmasambhavabhūtēśamunisaṁstutakīrtayē .
namō mārtāṇḍavaṁśyāya rāmāyāpannivāriṇē .. 6..
haratyārtiṁ ca lōkānāṁ yō vā madhuniṣūdanaḥ .
namō’stu harayē tubhyaṁ rāmāyāpannivāriṇē .. 7..
tāpakāraṇasaṁsāragajasiṁhasvarūpiṇē .
namō vēdāntavēdyāya rāmāyāpannivāriṇē .. 8..
raṅgattaraṅgajaladhigarvahr̥ccharadhāriṇē .
namaḥ pratāparūpāya rāmāyāpannivāriṇē .. 9..
dārōpahitacandrāvataṁsadhyātasvamūrtayē .
namaḥ satyasvarūpāya rāmāyāpannivāriṇē .. 10..
tārānāyakasaṅkāśavadanāya mahaujasē .
namō’stu tāṭakāhantrē rāmāyāpannivāriṇē .. 11..
ramyasānulasaccitrakūṭāśramavihāriṇē .
namassaumitrisēvyāya rāmāyāpannivāriṇē .. 12..
sarvadēvāhitāsakta daśānanavināśinē .
namō’stu duḥkhadhvaṁsāya rāmāyāpannivāriṇē .. 13..
ratnasānunivāsaika vandyapādāmbujāya ca .
namastrailōkyanāthāya rāmāyāpannivāriṇē .. 14..
saṁsārabandha mōkṣaikahētudāmaprakāśinē .
namaḥ kaluṣasaṁhartrē rāmāyāpannivāriṇē .. 15..
pavanāśugasaṅkṣiptamārīcādisurārayē .
namō makhaparitrātrē rāmāyāpannivāriṇē .. 16..
dāmbhikētarabhaktaughamahānandapradāyinē .
namaḥ kamalanētrāya rāmāyāpannivāriṇē .. 17..
lōkatrayōdvēgakarakumbhakarṇaśiraśchidē .
namō nīradadēhāya rāmāyāpannivāriṇē .. 18..
kākāsuraikanayanaharallīlāstradhāriṇē .
namō bhaktaikavēdyāya rāmāyāpannivāriṇē .. 19..
bhikṣurūpa samākrāntabalisarvaikasampadē .
namō vāmanarūpāya rāmāyāpannivāriṇē .. 20..
rājīvanētrasuspandarucirāṅgasurōciṣē .
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē .. 21..
mandamārutasaṁvītamandāradrumavāsinē .
namaḥ pallavapādāya rāmāyāpannivāriṇē .. 22..
śrīkaṇṭhacāpadalanadhurīṇabalabāhavē .
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē .. 23..
rājarājasuhr̥dyōṣārcitamaṅgalamūrtayē .
nama ikṣvākuvaṁśyāya rāmāyāpannivāriṇē .. 24..
mañjulādarśaviprēkṣaṇōtsukaikavilāsinē .
namaḥ pālitabhakttāya rāmāyāpannivāriṇē .. 25..
bhūribhūdharakōdaṇḍamūrtidhyēyasvarūpiṇē .
namō’stu tējōnidhayē rāmāyāpannivāriṇē .. 26..
yōgīndrahr̥tsarōjātamadhupāya mahātmanē .
namō rājādhirājāya rāmāyāpannivāriṇē .. 27..
bhūvarāhasvarūpāya namō bhūripradāyinē .
namō hiraṇyagarbhāya rāmāyāpannivāriṇē .. 28..
yōṣāñjalivinirmukta lājāñcitavapuṣmatē .
namassaundaryanidhayē rāmāyāpannivāriṇē .. 29..
nakhakōṭivinirbhinnadaityādhipativakṣasē .
namō nr̥siṁharūpāya rāmāyāpannivāriṇē .. 30..
māyāmānuṣadēhāya vēdōddharaṇahētavē .
namō’stu matsyarūpāya rāmāyāpannivāriṇē .. 31..
mitiśūnya mahādivyamahimnē mānitātmanē .
namō brahmasvarūpāya rāmāyāpannivāriṇē .. 32..
ahaṅkārētarajanasvāntasaudhavihāriṇē .
namō’stu citsvarūpāya rāmāyāpannivāriṇē .. 33..
sītālakṣmaṇasaṁśōbhipārśvāya paramātmanē .
namaḥ paṭṭābhiṣiktāya rāmāyāpannivāriṇē .. 34..
āpadāmapahartāraṁ dātāraṁ sarvasampadām .
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham .. 35..
phalaśruti
imaṁ stavaṁ bhagavataḥ paṭhēdyaḥ prītamānasaḥ .
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ .. 1..
sa tu tīrtvā bhavāmbhōdhimāpadassakalā api .
rāmasāyujyamāpnōti dēvadēvaprasādataḥ .. 2..
kārāgr̥hādibādhāsu samprāptē bahusaṅkaṭē .
apannivārakastōtraṁ paṭhēdyastu yathāvidhi .. 3..
saṁyōjyānuṣṭubhaṁ mantramanuślōkaṁ smaran vibhum .
saptāhātsarvabādhābhyō mucyatē nātra saṁśayaḥ .. 4..
dvātriṁśadvārajapataḥ pratyahaṁ tu dr̥ḍhavrataḥ .
vaiśākhē bhānumālōkya pratyahaṁ śatasaṅkhyayā .. 5..
dhanavān dhanadaprakhyassa bhavēnnātra saṁśayaḥ .
bahunātra kimuktēna yaṁ yaṁ kāmayatē naraḥ .. 6..
taṁ taṁ kāmamavāpnōti stōtrēṇānēna mānavaḥ .
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ .. 7..
yastu kurvīta sahasā sarvān kāmānavāpnuyāt .
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati .. 8..
śrīmahādēva uvāca -
tatō jaganmaṅgalamaṅgalātmanā
vidhāya rāmāyaṇakīrtimuttamām .
cacāra pūrvācaritaṁ raghūttamō
rājarṣivaryairabhisēvitaṁ yathā .. 1..
saumitriṇā pr̥ṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ śubhāḥ .
rājñaḥ pramattasya nr̥gasya śāpatō
dvijasya tiryaktvamathāha rāghavaḥ .. 2..
kadācidēkānta upasthitaṁ prabhuṁ
rāmaṁ ramālālitapādapaṅkajam .
saumitrirāsāditaśuddhabhāvanaḥ
praṇamya bhaktyā vinayānvitō’bravīt .. 3..
tvaṁ śuddhabōdhō’si hi sarvadēhinā-
mātmāsyadhīśō’si nirākr̥tiḥ svayam .
pratīyasē jñānadr̥śāṁ mahāmatē
pādābjabhr̥ṅgāhitasaṅgasaṅginām .. 4..
ahaṁ prapannō’smi padāmbujaṁ prabhō
bhavāpavargaṁ tava yōgibhāvitam .
yathāñjasājñānamapāravāridhiṁ
sukhaṁ tariṣyāmi tathānuśādhi mām .. 5..
śrutvātha saumitravacō’khilaṁ tadā
prāha prapannārtiharaḥ prasannadhīḥ .
vijñānamajñānatamaḥpraśāntayē
śrutiprapannaṁ kṣitipālabhūṣaṇaḥ .. 6..
śrīrāmacandra uvāca -
ādau svavarṇāśramavarṇitāḥ kriyāḥ
kr̥tvā samāsāditaśuddhamānasaḥ .
samāpya tatpūrvamupāttasādhanaḥ
samāśrayētsadgurumātmalabdhayē .. 7..
kriyā śrīrōdbhavahēturādr̥tā
priyāpriyau tau bhavataḥ surāgiṇaḥ .
dharmētarau tatra punaḥ śarīrakam
punaḥ kriyā cakravadīryatē bhavaḥ .. 8..
ajñānamēvāsya hi mūlakāraṇaṁ
taddhānamēvātra vidhau vidhīyatē .
vidyaiva tannāśavidhau paṭīyasī
na karma tajjaṁ savirōdhamīritam .. 9..
nājñānahānirna ca rāgasaṁkṣayō
bhavēttataḥ karma sadōṣamudbhavēt .
tataḥ punaḥ saṁsr̥tirapyavāritā
tasmādbudhō jñānavicāravānbhavēt .. 10..
nanu kriyā vēdamukhēna cōditā
tathaiva vidyā puruṣārthasādhanam .
kartavyatā prāṇabhr̥taḥ pracōditā
vidyāsahāyatvamupaiti sā punaḥ .. 11..
karmākr̥tau dōṣamapi śrutirjagau
tasmātsadā kāryamidaṁ mumukṣuṇā .
nanu svatantrā dhruvakāryakāriṇī
vidya na kiñcinmanasāpyapēkṣatē .. 12..
na satyakāryō’pi hi yadvadadhvaraḥ
prakāṅkṣatē’nyānapi kārakādikān .
tathaiva vidyā vidhitaḥ prakāśitai-
rviśiṣyatē karmabhirēva muktayē .. 13..
kēcidvadantīti vitarkavādina-
stadapyasadr̥ṣṭavirōdhakāraṇāt .
dēhābhimānādabhivardhatē kriyā
vidyā gatāhaṅkr̥titaḥ prasidhdyati .. 14..
viśuddhavijñānavirōcanāñcitā
vidyātmavr̥ttiścaramēti bhaṇyatē .
udēti karmākhilakārakādibhi-
rnihanti vidyākhilakārakādikam .. 15..
tasmāttyajētkāryamaśēṣataḥ sudhī-
rvidyāvirōdhānna samuccayō bhavēt ..
ātmānusandhānaparāyaṇaḥ sadā
nivr̥ttasarvēndriyavr̥ttigōcaraḥ .. 16..
yāvacchārīrādiṣu māyayātmadhī-
stāvadvidhēyō vidhivādakarmaṇām .
nētīti vākyairakhilaṁ niṣidhya tat
jñātvā parātmānamatha tyajētkriyāḥ .. 17..
yadā parātmātmavibhēdabhēdakaṁ
vijñānamātmanyavabhāti bhāsvaram .
tadaiva māyā pravilīyatē’ñjasā
sakārakā kāraṇamātmasaṁsr̥tēḥ .. 18..
śrutipramāṇābhivināśitā ca sā
kathaṁ bhaviṣatyapi kāryakāriṇī .
vijñānamātrādamalādvitīyata-
stasmādavidyā na punarbhaviṣyati .. 19..
yadi sma naṣṭā na punaḥ prasūyatē
kartāhamasyēti matiḥ kathaṁ bhavēt .
tasmātsvatantrā na kimapyapēkṣatē
vidya vimōkṣāya vibhāti kēvalā .. 20..
sā taittirīyaśrutirāha sādaraṁ
nyāsaṁ praśastākhilakarmaṇāṁ sphuṭam .
ētāvadityāha ca vājināṁ śruti-
rjñānaṁ vimōkṣāya na karma sādhanam .. 21..
vidyāsamatvēna tu darśitastvayā
kraturna dr̥ṣṭānta udāhr̥taḥ samaḥ .
phalaiḥ pr̥thaktvādbahukārakaiḥ kratuḥ
saṁsādhyatē jñānamatō viparyayam .. 22..
sapratyavāyō hyahamityanātmadhī-
rajñaprasiddhā na tu tattvadarśinaḥ .
tasmādbudhaistyājyamavikriyātmabhi-
rvidhānataḥ karma vidhiprakāśitam .. 23..
śraddhānvitastattvamasīti vākyatō
gurōḥ prasādādapi śuddhamānasaḥ .
vijñāya caikātmyamathātmajīvayōḥ
sukhī bhavēnmērurivāprakampanaḥ .. 24..
ādau padārthāvagatirhi kāraṇaṁ
vākyārthavijñānavidhau vidhānataḥ .
tattvampadārthau paramātmajīvakā-
vasīti caikātmyamathānayōrbhavēt .. 25..
pratyakparōkṣādi virōdhamātmanō-
rvihāya saṅgr̥hya tayōścidātmatām .
saṁśōdhitāṁ lakṣaṇayā ca lakṣitāṁ
jñātvā svamātmānamathādvayō bhavēt .. 26..
ēkātmakatvājjahatī na sambhavē-
ttathājahallakṣaṇatā virōdhataḥ .
sō’yampadārthāviva bhāgalakṣaṇā
yujyēta tattvampadayōradōṣataḥ .. 27..
rasādipañcīkr̥tabhūtasambhavaṁ
bhōgālayaṁ duḥkhasukhādikarmaṇām .
śarīramādyantavadādikarmajaṁ
māyāmayaṁ sthūlamupādhimātmanaḥ .. 28..
sūkṣmaṁ manōbuddhidaśēndriyairyutaṁ
prāṇairapañcīkr̥tabhūtasambhavam .
bhōktuḥ sukhādēranusādhanaṁ bhavēt
śarīramanyadvidurātmanō budhāḥ .. 29..
anādyanirvācyamapīha kāraṇaṁ
māyāpradhānaṁ tu paraṁ śarīrakam .
upādhibhēdāttu yataḥ pr̥thaksthitaṁ
svātmānamātmanyavadhārayētkramāt .. 30..
kōśēṣvayaṁ tēṣu tu tattadākr̥ti-
rvibhāti saṅgātsphatikōpalō yathā .
asaṅgarūpō’yamajō yatō’dvayō
vijñāyatē’sminparitō vicāritē .. 31..
buddhēstridhā vr̥ttirapīha dr̥śyatē
svapnādibhēdēna guṇatrayātmanaḥ .
anyōnyatō’sminvyabhicāritō mr̥ṣā
nityē parē brahmaṇi kēvalē śivē .. 32..
dēhēndriyaprāṇamanaścidātmanāṁ
saṅghādajastraṁ parivartatē dhiyaḥ .
vr̥ttistamōmūlatayājñalakṣaṇā
yāvadbhavēttāvadasau bhavōdbhavaḥ .. 33..
nētipramāṇēna nirākr̥tākhilō
hr̥dā samāsvāditacidghanāmr̥taḥ .
tyajēdaśēṣaṁ jagadāttasadrasaṁ
pītvā yathāmbhaḥ prajahāti tatphalam .. 34..
kadācidātmā na mr̥tō na jāyatē
na kṣīyatē nāpi vivardhatē’navaḥ .
nirastasarvātiśayaḥ sukhātmakaḥ
svayamprabhaḥ sarvagatō’yamadvayaḥ .. 35..
ēvaṁvidhē jñānamayē sukhātmakē
kathaṁ bhavō duḥkhamayaḥ pratīyatē .
ajñānatō’dhyāsavaśātprakāśatē
jñānē vilīyēta virōdhataḥ kṣaṇāt .. 36..
yadanyadanyatra vibhāvyatē bhramā-
dadhyāsamityāhuramuṁ vipaścitaḥ .
asarpabhūtē’hivibhāvanaṁ yathā
rajjvādikē tadvadapīśvarē jagat .. 37..
vikalpamāyārahitē cidātmakē-
’haṅkāra ēṣa prathamaḥ prakalpitaḥ .
adhyāsa ēvātmani sarvakāraṇē
nirāmayē brahmaṇi kēvalē parē .. 38..
icchādirāgādi sukhādidharmikāḥ
sadā dhiyaḥ saṁsr̥tihētavaḥ parē .
yasmātprasuptau tadabhāvataḥ paraḥ
sukhasvarūpēṇa vibhāvyatē hi naḥ .. 39..
anādyavidyōdbhavabuddhibimbitō
jīvaprakāśō’yamitīryatē citaḥ .
ātmādhiyaḥ sākṣitayā pr̥thaksthitō
budhdyāparicchinnaparaḥ sa ēva hi .. 40..
cidbimbasākṣyātmadhiyāṁ prasaṅgata-
stvēkatra vāsādanalāktalōhavat .
anyōnyamadhyāsavaśātpratīyatē
jaḍājaḍatvaṁ ca cidātmacētasōḥ .. 41..
gurōḥ sakāśādapi vēdavākyataḥ
sañjātavidyānubhavō nirīkṣya tam .
svātmānamātmasthamupādhivarjitaṁ
tyajēdaśēṣaṁ jaḍamātmagōcaram .. 42..
prakāśarūpō’hamajō’hamadvayō-
’sakr̥dvibhātō’hamatīva nirmalaḥ .
viśuddhavijñānaghanō nirāmayaḥ
sampūrṇa ānandamayō’hamakriyaḥ .. 43..
sadaiva muktō’hamacintyaśaktimā-
natīndriyajñānamavikriyātmakaḥ .
anantapārō’hamaharniśaṁ budhai-
rvibhāvitō’haṁ hr̥di vēdavādibhiḥ .. 44..
ēvaṁ sadātmānamakhaṇḍitātmanā
vicāramāṇasya viśuddhabhāvanā .
hanyādavidyāmacirēṇa kārakai
rasāyanaṁ yadvadupāsitaṁ rujaḥ .. 45..
vivikta āsīna upāratēndriyō
vinirjitātmā vimalāntarāśayaḥ .
vibhāvayēdēkamananyasādhanō
vijñānadr̥kkēvala ātmasaṁsthitaḥ .. 46..
viśvaṁ yadētatparamātmadarśanaṁ
vilāpayēdātmani sarvakāraṇē .
pūrṇaścidānandamayō’vatiṣṭhatē
na vēda bāhyaṁ na ca kiñcidāntaram .. 47..
pūrvaṁ samādhērakhilaṁ vicintayē-
dōṅkāramātraṁ sacarācaraṁ jagat .
tadēva vācyaṁ praṇavō hi vācakō
vibhāvyatē’jñānavaśānna bōdhataḥ .. 48..
akārasaṁjñaḥ puruṣō hi viśvakō
hyukārakastaijasa īryatē kramāt .
prājñō makāraḥ paripaṭhyatē’khilaiḥ
samādhipūrvaṁ na tu tattvatō bhavēt .. 49..
viśvaṁ tvakāraṁ puruṣaṁ vilāpayē-
dukāramadhyē bahudhā vyavasthitam .
tatō makārē pravilāpya taijasaṁ
dvitīyavarṇaṁ praṇavasya cāntimē .. 50..
makāramapyātmani cidghanē parē
vilāpayētprājñamapīha kāraṇam .
sō’haṁ paraṁ brahma sadā vimuktima-
dvijñānadr̥ṅ mukta upādhitō’malaḥ .. 51..
ēvaṁ sadā jātaparātmabhāvanaḥ
svānandatuṣṭaḥ parivismr̥tākhilaḥ .
āstē sa nityātmasukhaprakāśakaḥ
sākṣādvimuktō’calavārisindhuvat .. 52..
ēvaṁ sadābhyastasamādhiyōginō
nivr̥ttasarvēndriyagōcarasya hi .
vinirjitāśēṣaripōrahaṁ sadā
dr̥śyō bhavēyaṁ jitaṣaḍguṇātmanaḥ .. 53..
dhyātvaivamātmānamaharniśaṁ muni-
stiṣṭhētsadā muktasamastabandhanaḥ .
prārabdhamaśnannabhimānavarjitō
mayyēva sākṣātpravilīyatē tataḥ .. 54..
ādau ca madhyē ca tathaiva cāntatō
bhavaṁ viditvā bhayaśōkakāraṇam .
hitvā samastaṁ vidhivādacōditaṁ
bhajētsvamātmānamathākhilātmanām .. 55..
ātmanyabhēdēna vibhāvayannidaṁ
bhavatyabhēdēna mayātmanā tadā .
yathā jalaṁ vārinidhau yathā payaḥ
kṣīrē viyadvyōmnyanilē yathānilaḥ .. 56..
itthaṁ yadīkṣēta hi lōkasaṁsthitō
jaganmr̥ṣaivēti vibhāvayanmuniḥ .
nirākr̥tatvācchrutiyuktimānatō
yathēndubhēdō diśi digbhramādayaḥ .. 57..
yāvanna paśyēdakhilaṁ madātmakaṁ
tāvanmadārādhanatatparō bhavēt .
śraddhāluratyūrjitabhaktilakṣaṇō
yastasya dr̥śyō’hamaharniśaṁ hr̥di .. 58..
rahasyamētacchrutisārasaṅgrahaṁ
mayā viniścitya tavōditaṁ priya .
yastvētadālōcayatīha buddhimān
sa mucyatē pātakarāśibhiḥ kṣaṇāt .. 59..
bhrātaryadīdaṁ paridr̥śyatē jaga-
nmāyaiva sarvaṁ parihr̥tya cētasā .
madbhāvanābhāvitaśuddhamānasaḥ
sukhī bhavānandamayō nirāmayaḥ .. 60..
yaḥ sēvatē māmaguṇaṁ guṇātparaṁ
hr̥dā kadā vā yadi vā guṇātmakam .
sō’haṁ svapādāñcitarēṇubhiḥ spr̥śan
punāti lōkatritayaṁ yathā raviḥ .. 61..
vijñānamētadakhilaṁ śrutisāramēkaṁ
vēdāntavēdacaraṇēna mayaiva gītam .
yaḥ śraddhayā paripaṭhēdgurubhaktiyuktō
madrūpamēti yadi madvacanēṣu bhaktiḥ .. 62..
.. iti śrīmadadhyātmarāmāyaṇē umāmahēśvarasaṁvādē uttarakāṇḍē pañcamaḥ sargaḥ ..
(śrībharadvājamaharṣipraṇītaḥ)
śrīmadrāmaṁ raghūttaṁsaṁ saccidānandalakṣaṇam .
bhavantaṁ karuṇāvantaṁ gāyē tvāṁ manasā girā .. 1..
rāmē dūrvādalaśyāmē jānakī kanakōjjvalā .
bhāti maddaivatē mēghē vidyullēkhēva bhāsvarā .. 2..
tvadanyaṁ na bhajē rāma niṣkāmō’nyē bhajantu tān .
bhaktēbhyō yē purā dēvā āyuḥ kīrtiṁ prajāṁ daduḥ .. 3..
bhajanaṁ pūjanaṁ rāma kariṣyāmi tavāniśam .
śriyaṁ nēcchāmi saṁsārādbhayaṁ vindati māmiha .. 4..
śrīrāma jānakījānē bhuvanē bhavanē vanē .
svabhaktakulajātānāmasmākaṁ bhavitā bhava .. 5..
rāma rāmēti rāmēti vadantaṁ vikalaṁ bhavān .
yamadūtairanukrāntaṁ vatsaṁ gauriva dhāvati .. 6..
svacchandacāriṇaṁ dīnaṁ rāma rāmēti vādinam .
bhavānmāmanunimnēna yathā vārīva dhāvati .. 7..
rāma tvaṁ hr̥dayē yēṣāṁ sukhaṁ labhyaṁ vanē’pi taiḥ .
maṇḍaṁ ca navanītaṁ ca kṣīraṁ sarpirmadhūdakam .. 8..
prārthayē tvāṁ raghūttaṁsa mā bhūnmama kadācana .
sarvatīrthēṣu sarvatra pāpēbhyaśca pratigrahaḥ .. 9..
sarvē madarthaṁ kurutōpakāraṁ śrīrāmamākarṇaya karṇa nityam .
mūrdhannamālōkaya nētra jihvē stuhi śrutaṁ gartasadaṁ yuvānam .. 10..
bhavān raghūttaṁsa tu daivataṁ mē yaṁ saccidānandaghanasvarūpam .
ēkaṁ paraṁ brahma vadanti nityaṁ vēdāntavijñānasuniścitārthāḥ .. 11..
bhavatkr̥pāpāṅgavilōkitēna vaikuṇṭhavāsaḥ kriyatē janēna .
jñātvā bhavantaṁ śaraṇāgatō’smi yasmātparaṁ nāparamasti kiñcit .. 12..
dīnānbhavadbhaktakulaprasūtānbhavatpadārādhanahīnacittān .
anāthabandhō karuṇaikasindhō pitēva putrān prati nō juṣasva .. 13..
bhavān bhavavyāghrabhayābhibhūtaṁ jarābhibhūtaṁ saha lakṣmaṇēna .
sadaiva māṁ rakṣatu rāghavēśaḥ paścātpurastādadharādudastāt .. 14..
var rakṣa rāghavēśa - rakṣatu rāghavēśaḥ
kāmādyapathyēna vivardhamānaṁ rōgaṁ madīyaṁ bhavanāmadhēyam .
dūrīkuru tvaṁ yadahaṁ trilōkyāṁ bhiṣaktamaṁ tvāṁ bhiṣajāṁ śr̥ṇōmi .. 15..
śrīrāmacandraḥ sa jayatyajasraṁ laṅkāpurīdrōṇagirau payōdhau .
yasya prasādādabhavaddhanūmānaṇōraṇīyānmahatō mahīyān .. 16..
śrīrāma rāmēti raghūttamēti nāmāni jalpēdyadi tasya tatkṣaṇāt .
diśō dravantyēva yuyutsavaḥ sadā bhiyaṁ dadhānā hr̥dayēṣu śatravaḥ .. 17..
anādimavyaktamanantamādyaṁ svayaṁ paraṁ jyōtiṣamapramēyam .
vilōkayē dāśarathē kadā tvāmādityavarṇaṁ tamasaḥ parastāt .. 18..
śrīrāghava svīyapadāravindē sēvāṁ bhavānnaḥ satataṁ dadātu
vayaṁ svajanmāntarasañcitāni yayāti viśvā duritā tarēma .. 19..
bhō citta cētkāmayasē vibhūtiṁ tamēva samprārthaya vīramēkam .
raghūttamaṁ śrīramaṇaṁ sadā yaḥ śrīṇāmudārō dharuṇō rayīṇām .. 20..
vandē’ravindēkṣaṇamambudābhamākarṇanētraṁ sukumāragātram .
yaṁ jānakī harṣayatī vanē’pi priyaṁ sakhāyaṁ pariṣasvajānā .. 21..
sītājānē naiva jānē tvadanyaṁ tyaktaśrīstrīputrakāmaḥ sadā’ham .
tvāṁ smr̥tvā’ntē dēvayānādhirūḍhastattvāyāmi brahmaṇā vandamānaḥ .. 22..
ahaṁ bharadvājamunirnirantaraṁ śrīrāmamēkaṁ jagadēkanāyakam .
saṁvarṇayē kāvyarasādivittamaṁ kaviṁ kavīnāmupamaśravastamam .. 23..
paṭhanti stutiṁ yē narā r̥ddhikāmāḥ
samr̥ddhiṁ cirāyuṣyamāyuṣyakāmāḥ .
labhantē ha nissaṁśayaṁ putrakāmāḥ
labhantē ha putrān labhantē ha putrān .. 24..
vēdapādābhidhastōtraṁ snātvā bhaktyā sakr̥nnaraḥ .
yaḥ paṭhēdrāghavasyāgrē jīvāti śaradaḥ śatam .. 25..
iti śrībharadvājamaharṣipraṇītaḥ śrīrāmacandravēdapādastavaḥ samāptaḥ .
vandāmahē mahēśānacaṇḍakōdaṇḍakhaṇḍanam .
jānakīhr̥dayānandacandanaṁ raghunandanam .. 1..
namō rāmapadāmbhōjaṁ rēṇavō yatra santatam .
kurvanti kumudaprītimaraṇyagr̥hamēdhinaḥ .. 2..
svarṇaiṇājinaśayanō yōjitanayanō daśāsyadigbhāgē .
muhuravalōkitacāpaḥ kō’pi durāpaḥ sa nīlimā śaraṇam .. 3..
adhipañcavaṭīkuṭīravartisphuṭitēndīvarasundarōrumūrtiḥ .
api lakṣmaṇalōcanaikasakhyaṁ bhajata brahma sarōruhāyatākṣam .. 4..
kanakanikaṣabhāsā sītayā’’liṅgitāṅgō
navakuvalayadāmaśyāmavarṇābhirāmaḥ .
abhinava iva vidyunmaṇḍitō mēghakhaṇḍaḥ
śamayatu mama tāpaṁ sarvatō rāmacandraḥ .. 5..
pariṇayavidhau bhaṅktvānaṅgadviṣō dhanuragratō
janakasutayā dattāṁ kaṇṭhē srajaṁ hr̥di dhārayan .
kusumadhanuṣā pāśēnēva prasahya vaśīkr̥tō
’vanatavadanō rāmaḥ pāyāttrapāvinayānvitaḥ .. 6..
rāmō rājamaṇiḥ sadā vijayatē, rāmaṁ ramēśaṁ bhajē
rāmēṇābhihatā niśācaracamūḥ, rāmāya tasmai namaḥ .
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsō’smyahaṁ
rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara .. 7..
yō rāmō na jaghāna vakṣasi raṇē taṁ rāvaṇaṁ sāyakaiḥ
hr̥dyasya prativāsaraṁ vasati sā tasyā hyahaṁ rāghavaḥ .
mayyāstē bhuvanāvalī parivr̥tā dvīpaiḥ samaṁ saptabhiḥ
sa śrēyō vidadhātu nastribhuvanatrāṇaikacintāparaḥ .. 8..
rājyaṁ yēna paṭāntalagnatr̥ṇavattyaktaṁ gurōrājñayā
pāthēyaṁ parigr̥hya kārmukavaraṁ ghōraṁ vanaṁ prasthitaḥ .
svādhīnaḥ śaśimaulicāpaviṣayē prāptō na vai vikriyāṁ
pāyādvaḥ sa vibhīṣaṇāgrajanihā rāmābhidhānō hariḥ .. 9..
kāruṇyāmr̥tanīramāśritajanaśrīcātakānandadaṁ
śārṅgākhaṇḍalacāpamambujabhavāgnīndrādibarhīṣṭadam .
cārusmēramukhōllasajjanakajāsaudāminīśōbhitaṁ
śrīrāmāmbudamāśrayē’khilajagatsaṁsāratāpāpaham .. 10..
kūrmō mūlavadālavālavadapāṁrāśirlatāvaddiśō
mēghāḥ pallavavatprasūnaphalavannakṣatrasūryēndavaḥ .
svāminvyōmataruḥ kramē mama kiyāñchrutvēti gāṁ mārutēḥ
sītānvēṣaṇamādiśandiśatu vō rāmaḥ salajjaḥ śriyam .. 11..
ētau dvau daśakaṇṭhakaṇṭhakadalīkāntārakānticchidau
vaidēhīkucakumbhakuṅkumarajaḥ sāndrāruṇāṅkāṅkitau .
lōkatrāṇavidhānasādhusavanaprārambhayūpau bhujau
dēyāstāmuruvikramau raghupatēḥ śrēyāṁsi bhūyāṁsi vaḥ .. 12..
bālakrīḍanaminduśēkharadhanurbhaṅgāvadhi prahvatā
tātē kānanasēvanāvadhi kr̥pā sugrīvasakhyāvadhi .
ājñā vāridhibandhanāvadhi yaśō laṅkēśanāśāvadhi
śrīrāmasya punātu lōkavaśatā jānakyupēkṣāvadhi .. 13..
kalyāṇānāṁ nidhānaṁ kalimalamathanaṁ pāvanaṁ pāvanānāṁ
pāthēyaṁ yanmumukṣōḥ sapadi parapadaprāptayē prasthitasya .
viśrāmasthānamēkaṁ kavivaravacasāṁ jīvanaṁ sajjanānāṁ
bījaṁ dharmadrumasya prabhavatu bhavatāṁ bhūtayē rāmanāma .. 14..
kalyāṇōllāsasīmā kalayatu kuśalaṁ kālamēghābhirāmā
kācitsākētadhāmā bhavagahanagatiklāntahāripraṇāmā .
saundaryahrīṇakāmā dhr̥tajanakasutāsādarāpāṅgadhāmā
dikṣu prakhyātabhūmā diviṣadabhinutā dēvatā rāmanāmā .. 15..
yō’ddhā yōddhāvadhīttānsapadi palabhujaḥ samparāyē parā yē
yēnāyēnāśritānāṁ stutiravanamitēśānacāpēna cāpē .
laṅkālaṅkārahartā kakubhi kakubhi yaḥ kāntayā sītayā’’sīt
ūnō dūnō’tha hr̥ṣṭaḥ sa vibhuravatu vaḥ svaḥsabhāryaḥ sabhāryaḥ .. 16..
r̥kṣāṇāṁ bhūridhāmnāṁ śritamadhipatinā prasphuradbhīmatāraṁ
sphāraṁ nētrānalēna prasabhaniyamitōccāpamīnadhvajēna .
rāmāyattaṁ purārēḥ kumudaśuci lasannīlasugrīvamaṅgaṁ
plāvaṅgaṁ vāpi sainyaṁ daśavadanaśiraśchēdahētu śriyē’stu .. 17..
yastīrthānāmupāstyā galitamalabharaṁ manyatē sma svamēvaṁ
nājñāsījjajñirē yanmamacaraṇarajaḥpādapūtānyamūni .
pādasparśēna kurvañjhaṭiti vighaṭitagrāvabhāvāmahalyāṁ
kausalyāsūnurūnaṁ vyapanayatu sa vaḥ śrēyasā ca śriyā ca .. 18..
dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakamalarucā spardhinētraṁ prasannam .
vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram .. 19..
iti rāmacandrastutiḥ samāptā .
dhyēyaṁ sadā paribhavaghnamabhīṣṭadōhaṁ,
tīrthāspadaṁ śivaviriñcinutaṁ śaraṇyam .
bhr̥tyārtihaṁ praṇatapālabhavābdhipōtaṁ,
vandē mahāpuruṣa tē caraṇāravindam .. 1..
tyaktvā sudustyajasurēpsitarājyalakṣmīṁ
dharmiṣṭha āryavacasā yadagādaraṇyaṁ .
māyāmr̥gaṁ dayitayēpsitamanvadhāvat
vandē mahāpuruṣa tē caraṇāravindam .. 2..
vēdāntavēdyamatiguhyamanantamādyaṁ,
tāpatrayānalanivāraṇamādimūlam .
vr̥ndāvanasthalavihāravinōdalīlaṁ,
vandē mahāpuruṣa tē caraṇāravindam .. 3..
tvamēva mātā ca pitā tvamēva,
tvamēva bandhuśca sakhā tvamēva .
tvamēva vidyā draviṇaṁ tvamēva,
tvamēva sarvaṁ mama dēvadēva .. 4..
śrīrāghavaṁ daśarathātmajamapramēyaṁ,
sītāpatiṁ raghukulānvayaratnadīpam .
ājānubāhumaravindadalāyatākṣaṁ,
rāmaṁ niśācaravināśakaraṁ namāmi .. 5..
vandē vidēhatanayāpadapuṇḍarīkaṁ,
yaḥ sauravr̥ṣamāhitayōgacittam .
hantuṁ tritāpamaniśaṁ munihaṁsasēvyaṁ,
sanmānaśīlaparipītaparāgapuñjam .. 6..
ullaṅghya sindhōssalilaṁ salīlaṁ
yaḥ śōka vahniṁ janakātmajāyāḥ .
ādāya tēnaiva dadāha laṅkāṁ
namāmi taṁ prāñjalirāñjanēyam .. 7..
manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭhaṁ .
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē .. 8..
yatra yatra raghunāthakīrtanaṁ
tatra tatra kr̥tamastakāñjalim .
vāṣpavāriparipūrṇalōcanaṁ
mārutiṁ namata rākṣasāntakam .. 9..
prathamō anantarūpaśca dvitīyō lakṣmaṇastathā .
tr̥tīyō balarāmaśca kalau rāmānujō muniḥ .. 10..
saṁsāratāpasandagdhaśīlahētuvivarṇitaḥ .
rāmadēśikapadāmbhōjachāyāviśrāmamāśrayēt .. 11..
jaya jaya yatirāja phaṇirāja avatāramaṇē .
prabalapākhaṇḍamānō vijayī bhava vijayī bhava .. 12..
iti śrīrāmajānakīstutiḥ samāptā ..
śrīrāmadhyānam .
hatvā yuddhē daśāsyaṁ tribhuvanaviṣamaṁ vāmahastēna cāpaṁ
bhūmau viṣṭabhya tiṣṭhannitarakaradhr̥taṁ bhrāmayanbāṇamēkam .
āraktōpāntanētraḥ śaradalitavapuḥ kōṭisūryaprakāśō
vīraśrībandhurāṅgastridaśapatinutaḥ pātu māṁ vīrarāmaḥ ..
atha śrīrāmadaṇḍakaṁ stōtram .
ōṁ śrīrāmaparabrahmāṇē namaḥ .
śrīmadakhilāṇḍakōṭibrahmāṇḍabhāṇḍadaṇḍōpadaṇḍakaraṇḍamalāśāntōddīpita-
saguṇanirguṇātītasaccidānandaparātparatārakabrahmāhvayadaśadik prakāśaṁ,
sakalacarācarādhīśam .. 1..
kamalasambhavaśacīdhavapramukhanikhilavr̥ndārakavr̥ndavandyamānasandīpta-
divyacāraṇāravindaṁ, śrīmukundam .. 2..
duṣṭanigrahaśiṣṭaparipālanōtkaṭa
kapaṭanāṭakasūtracaritrārañjitabahuvidhāvatāraṁ, śrīraghuvīram .. 3..
kausalyādāśarathamanōrathāmandānandakandalitādhirūḍhakrīḍā-
vilōlanaśaiśavaṁ śrīkēśavaṁ .. 4..
viśvāmitrayajñavighnakāraṇōtkaṭatāṭakāsuvāhubāhubalavidalana-
bāṇapravīṇakōpaparāyaṇaṁ, śrīmannārāyaṇam .. 5..
nijapādajalajarajaḥ kaṇasparśanīyaśilārūpaśāpavimukta-
gautamasatīvinutamahīdhavaṁ, śrīmādhavam! .. 6..
khaṇḍēndudharapracaṇḍakōdaṇḍakhaṇḍanōddaṇḍadarddaṇḍakauśika-
lōcanōtsavajanakacakrēśvarasamarpitasītāvivāhōtsavānandaṁ,
śrigōvindam .. 7..
paraśurāmabhūjākharvagarvanirvāpaṇapadānugataraṇavijayavartiṣṇuṁ
śrīviṣṇum .. 8..
pitr̥vākyaparipālanōtkaṭajaṭāvalkalōdyatasītālakṣmaṇasahita-
mahitarājyābhimatadr̥ḍhavratasaṅkalitaprayāṇaraṅgagāṅgāvataraṇasādhanaṁ,
śrīmadhusūdanam .. 9..
bharadvājōpacāranivāritaśramakramanirāghāṭacitrakūṭapravēśakakramaṁ,
śrītrivikramam .. 10..
janakaviyōgaśōkākulitabharataśatrughnalālanānukūla-
bharatapādukāpradānasudhānirmitāntaḥkaraṇaduṣṭacēṣṭāyamāna-
krūrakākāsuragarvōpaśamanaṁ, śrīvāmanam .. 11..
daṇḍakāgamanavirōdhakrōdhavirādhānalajvālājaladharaṁ śrīdharam .. 12..
śarabhaṅgasutīkṣṇātridarśanāśīrvādanirvyājakumbhasambhava-
kr̥pālabdhamahādivyāstrasamudāyārjitaprakāśaṁ, śrīhr̥ṣīkēśam .. 13..
pañcavaṭītaṭīsaṅghaṭitaviśālaparṇaśālāgataśūrpaṇakhānāsikācchēdana-
mānāvabōdhanamahāhavārambhaṇavijr̥mbhaṇarāvaṇaniyōgamāyāmr̥gasaṁhāra-
kāryārthalābhaṁ, śrīpadmanābham .. 14..
rātriñcaravaravañcanāpahr̥tasītānvēṣaṇaratapaṅktikantharakṣōbha-
śithilīkr̥tapakṣajaṭāyurmōkṣabandhukriyāvasānanirbandhanakabandha-
vaktrōdaraśarīranirādaraṁ, śrīmaddāmōdaram .. 15..
śabaryōpadēśapampātaṭahanumatsugrīvasambhāṣita bandhurādvandadundubhi-
kalēbarōtpatanasaptasālacchēdanabālividāraṇaprasannayugrīva-
sāmrājyasukhamarṣaṇaṁ, śrīsaṅkarṣaṇam .. 16..
sugrīvāṅgadanīlajāmbavatpanasakēsaripramukhanikhilakapināyakasēnā-
samudāyārcitasēvaṁ, śrīvāsudēvaṁ .. 17..
nijadattamudrikājāgratsamugrāñjanēyavinayavacanaracanāmbudhi-
laṅghitalaṅkiṇīprāṇōllaṅghanajanakajādarśanākṣakumāramāraṇa
laṅkāpurīdahanatatpratiṣṭhita-
sukhaprasaṅgadhr̥ṣṭadyumnaṁ, śrīpradyumnam .. 18..
agrajōdagramahōgranigrahapalāyamānāpamānanīyanijaśaraṇyāgaṇyapuṇyōdaya-
vibhīṣaṇābhayapradānāniruddhaṁ, śrīmadaniruddham .. 19..
apāralavaṇapārāvārasamujjr̥mbhitōtkaraṇagarvanirvāpaṇadīkṣāsamartha-
sētunirmāṇapravīṇākhilanarasurōttamaṁ, śrīpuruṣōttamam .. 20..
nistulaprahastakumbhakarṇēndrajitkumbhanikumbhāgnivarṇātikāyamahōdara-
mahāpārśvādidanujatanukhaṇḍanāyamānakōdaṇḍaguṇaśravaṇaśōṣaṇahataśēṣa-
rākṣasavrajaṁ, śrī adhōkṣajam .. 21..
akuṇṭhitaraṇōpakaṇṭhadaśakaṇṭhadanujakaṇṭhīravakaṇṭhaluṇṭhanāyamānajayārhaṁ,
śrinārasiṁham .. 22..
daśagrīvānujapaṭṭabhadratvaśakyavibhavalaṅkāpurīsphuraṇasakalasāmrājya-
sukhōrjitaṁ, śrīmadacyutam .. 23..
sakalasurāsurādbhutaprajvalitapāvakamukhapūtāyamānasītālakṣmaṇānugata-
mahanīyapuṣpakādhirōhaṇa nandigrāmasthitabhrātr̥bhiryutajaṭāvatkala-
visarjanāmbarabhūṣaṇālaṅkr̥taśrēyōvivardhanaṁ, śrījanārddanam .. 24..
ayōdhyānagarapaṭṭābhiṣēkaviśēṣamahōtsavanirantaradigantaviśrāntahārahīra-
karpūrapayaḥpārāvārāpārābhavāṇī kundēndumandākinīcandanasuradhēnu-
śaradambudālīśaradambhōlī śatadhārādhāvalyaśubhakīrtticchaṭāntara-
pāṇḍurībhūtasabhāvibhrājamānanikhilabhuvanaikasāndrayaśassāndraṁ,
śrī upēndram .. 25..
bhaktajanasaṁrakṣaṇadīkṣākaṭākṣasukhōdayasamutsāriṁ, śrīharim .. 26..
kēśavādi caturviṁśatināmagarbhasandarbhōcitanija-
kathāṅgīkr̥tamēdhāvatiṣṇaṁ, śrīkr̥ṣṇam .. 27..
sarvasuparvapārvatīhr̥dayakamalatārakabrahmanāmaṁ, śrīsampūrṇakāmam .. 28..
bhavataraṇānuyaśassāndraṁ bhavajanitabhayōcchēdavicchātramacchidraṁ
bhaktajanamanōrathōnnidraṁ, śrībhadrācalarāmabhadram .. 29..
ōṁ śrīrāmabhadrāyanamaḥ .
iti śrīrāmadaṇḍakaṁ samāptam .
(ayaṁ pūjākramaḥ sāmpradāyikaḥ rāmatāpinyupaniṣadanusārī .)
brāhmē muhūrtē utthāya śaucadantadhāvanasnānādi nirvartya,
pūjādravyāṇi sampādya, dēvagr̥haṁ gatvā pradakṣiṇanamaskārān vidhāya,
dēvōdbōdhanārthaṁ ghaṇṭānādaṁ kr̥tvā pr̥thvi tvayēti bhūśuddhiṁ
apasarpantu yē bhūtā iti bhūtaśuddhiṁ vidhāya dēvasya ubhayōḥ pārśvayōḥ
dīpaṁ saṁsthāpya, kuśādyāsanamabhimantrya uttarābhimukha āsīnaḥ
prāṇāyāmādi kr̥tvā svavāmabhāgē kalaśaṁ dakṣiṇabhāgē śaṅghaṁ
ca abhyarcya śaṅkhōdakēna dēvaṁ ātmānaṁ ca prōkṣya kalaśē
kiñcinnikṣipya tacchēṣaṁ parityaktvā sāvaraṇaṁ dēvaṁ pūjayēt .
dvārapūjā - adharabhāgāya namaḥ . ūrdhvabhāgāya namaḥ .
pūrvapārśvāya namaḥ . dakṣiṇapārśvāya namaḥ . paścimapārśvāya namaḥ .
uttarapāśvāya namaḥ .
maṇḍapapūjā - pīṭhamadhyagatakamalāya namaḥ . pītadakṣiṇē -
gurubhyō namaḥ . pīṭhē - ādikūrmāya namaḥ . śēṣāya namaḥ .
pr̥thivyai namaḥ . kamalāya namaḥ . paritaḥ - gaṁ gaṇapatayē namaḥ .
duṁ durgāyai namaḥ . kṣaṁ kṣētrapālakāya namaḥ . saṁ sarasvatyai namaḥ .
mūlaprakr̥tyai namaḥ . kṣīrasamudrāya namaḥ . ratnadvīpāya namaḥ .
ratnasiṁhāsanāya namaḥ . śvētacchatrāya namaḥ . ratnamaṇḍapāya namaḥ .
kalpakavr̥kṣāya nagaḥ .
pīḍaśaktipūjā - (aṣṭadikṣu) dharmāya namaḥ . adharmāya namaḥ .
jñānāya namaḥ . ajñānāya namaḥ . vairāgyāya namaḥ . avairāgyāya namaḥ .
aiśvaryāya namaḥ . anaiśvaryāya namaḥ . arkāya namaḥ . sōmāya namaḥ .
agnayē namaḥ . tamasē namaḥ . rajasē namaḥ . sattvāya namaḥ . ātmanē namaḥ .
antarātmanē namaḥ . paramātmanē namaḥ . māyātattvāya namaḥ .
vidyātattvāya namaḥ . kalātattvāya namaḥ . paraśivatattvāya namaḥ .
māyāyai namaḥ . vidyāyai namaḥ . anantāyai namaḥ . padmāyai namaḥ .
jñānātmanē namaḥ . vimalāyai namaḥ . utkarṣaṇyai namaḥ . jñānāyai namaḥ .
kriyāyai namaḥ . yōgāyai namaḥ . prahvyai namaḥ . satyāyai namaḥ .
īśānāyai namaḥ . madhyē anugrahāyai namaḥ . ōṁ namō bhagavatē viṣṇavē
vāsudēvāya sarvātmasaṁyōgapīṭhāya (sakalatattvātmaśaktiyuktāya
anantāya yaṇēpīṭhāya) namaḥ .
daśāvaraṇakramaḥ - pīṭhamadhyē ṣaṭkōṇaṁ tatō’ṣṭadaladvayaṁ
dvādaśadalaṁ ṣōḍaśadalaṁ dvātriṁśaddalaṁ paritaḥ vr̥ttatrayaṁ
bhūpuradvayaṁ (trayaṁ) ca vilikhya (athavā tāmarajatasvarṇapaṭṭēṣu
lēkhayitvā viśōdhya) prāṇapratiṣṭhāṁ kr̥tvā dhyātvā pūjayēt .
dhyānaṁ upadiṣṭarāmamantrānusāri . sāmānyataḥ ṣaṭkōṇamadhyē
siṁhāsanasthāya dvibhujāya pārśvadvayasthita- dhanurbāṇāya
dakṣiṇakaradhr̥tajñānamudrāya hanumadādibhyaḥ tattvavyākhyānaniratāya
svavāmāṅkālaṅkārasītāya rājyābhiṣiktāya śrīrāmacandrāya namaḥ .
iti (sītālakṣmaṇabharataśatrughna hanumatsamēta śrīrāmacandrāya namaḥ
iti vā) dhyātvā āvāhya pādyādyupacārān kr̥tvā āvaraṇapūjāṁ kuryāt .
prathamāvaraṇapūjā
ṣaṭkōṇēṣu ṣaḍaṅgapūjā- (agnīśānāsuravāyukōṇēṣu madhyē dikṣu ca)
ōṁ sāṁ rāṁ hr̥dayāya namaḥ . hr̥dayaśrīpādukāṁ pūjayāmi namaḥ .
(madhukṣīrābhyāṁ tarpaṇapakṣē śrīpādukāṁ pūjayāmi tarpayāmi namaḥ
itisarvatra .) ōṁ sīṁ rīṁ śirasē svāhā - śiraḥśrīpādukāṁ pūjayāmi namaḥ .
ōṁ sūṁ rūṁ śikhāyai vaṣaṭ śikhāśrīpādukāṁ pūjayāmi namaḥ .
ōṁ saiṁ raiṁ kavacāya huṁ - kavacaśrīpādukāṁ pūjayāmi namaḥ .
ōṁ sauṁ rauṁ nētratrayāya vauṣaṭ - nētratrayaśrīpādukāṁ pūjayāmi namaḥ .
ōṁ saḥ raḥ astrāya phaṭ - astraśrīpādukāṁ pūjayāmi namaḥ .
ōṁ rāṁ rāmāya namaḥ śrīrāmapādukāṁ pūjayāmi (triḥ)
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ prathamāvaraṇārcanam .
ityañjalinā praṇamya puṣpāñjaliṁ dadyāt .
dvitīyāvaraṇapūjā -
dvitīyāvaraṇē prathamē’ṣṭadalē - mūlēṣu - āgnēyyādikramēṇa
(ōṁ rāṁ rāmāya namaḥ iti mūlaṁ - 6 - sarvatra)
6. ōṁ ātmanē namaḥ . ātmaśrīpādukāṁ pūjayāmi namaḥ .
6. ōṁ aṁ antarātmanē namaḥ . antarātmaśrī... -
6. ōṁ paṁ paramātmanē namaḥ . paramātmaśrī... -.
6. ōṁ jñāṁ jñānātmanē namaḥ . jñānātmaśrī... -.
(pūrvadikkramēṇa -)
6. ōṁ niṁ nivr̥ttyai namaḥ . nivr̥ttiśrī... - .
6. ōṁ praṁ pratiṣṭhāyai namaḥ . pratiṣṭhāśrī... -
6. ōṁ viṁ vidyāyai namaḥ . vidyāśrī....
6. ōṁ śrīṁ śriyai namaḥ . śrīśrī....
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī.... (ēvaṁ triḥ)
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ dvitīyāvaraṇārcanam ..
ityañjalinā praṇamya puṣpāñjaliṁ dadyāt .
tr̥tīyāvaraṇapūjā-
prathamē’ṣṭadalē dalāgrēṣu (āgnēyyādikramēṇa)
6. ōṁ vāṁ vāsudēvāya namaḥ . vāsudēvaśrī.... -.
6. ōṁ saṁsaṅkarṣaṇāya namaḥ . saṅkarṣaṇaśrī.... -.
6. ōṁ praṁ pradyumnāya namaḥ .. pradyumnaśrī... -.
6. ōṁ aṁ aniruddhāya namaḥ . aniruddhaśrī... -
(pūrvādikramēṇa)
6. ōṁ śrīṁ śriyaṁ pūjayāmi . śrīśrīpādukā....-.
6. ōṁ kīṁ kīrtiṁ pūjayāmi . kīrtiśrī.....
6. ōṁ puṁ puṣṭiṁ pūjayāmi . puṣṭiśrī.... -.
6. ōṁ raṁ ratiṁ pūjayāmi . ratiśrī.... -.
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī... -. (ēvatriḥ)
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ tr̥tīyāvaraṇārcanam .
ityañjalinā praṇamya puṣpāñjaliṁ dadyāt ..
caturthāvaraṇapūjā -
(dvitīyāṣṭadalamūlēṣu pūrvādikramēṇa)
6. ōṁ āñjanēyāya namaḥ . āñjanēyaśrī.... -.
6. ōṁ susugrīvāya namaḥ . sugrīvaśrī... -.
6. ōṁ bhaṁ bharatāya namaḥ . bharataśrī... -.
6. ōṁ viṁ vibhīṣaṇāya namaḥ . vibhīṣaṇaśrī.... -.
6. ōṁ laṁ lakṣmaṇāya namaḥ . lakṣmaṇaśrī... -.
6. ōṁ aṁaṅgadāya namaḥ . aṅgadaśrī.... -.
6. ōṁ śaṁ śatrughnāya namaḥ . śatrughnaśrī... -.
6. ōṁ jāṁ jāmbavatē namaḥ . jāmbavat śrī.... -.
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī... -. (ēvaṁ triḥ).
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ turīyāvaraṇārcanam ..
iti bhaktyā añjalinā praṇamya puṣpāñjaliṁ dadyāt .
pañcamāvaraṇapūjā -
dvitīyāṣṭadalāgrē pūrvādikramēṇa .
6. ōṁ dhr̥ṁ dhr̥ṣṭayē namaḥ . dhr̥ṣṭiśrī.... -.
6. ōṁ jaṁ jayantāya namaḥ . jayantaśrī ... -.
6. ōṁ viṁ vijayāya namaḥ . vijayaśrī..... -.
6. ōṁ suṁ surāṣṭrāya namaḥ . surāṣṭraśrī.... -.
6. ōṁ rāṁ rāṣṭravardhanāya namaḥ . rāṣṭravardhanaśrī... -.
6. ōṁ aṁ aśōkāya namaḥ . aśōkaśrī.... -.
6. ōṁ dhaṁ dharmapālāya namaḥ . dharmapālaśrī.... -.
6. ōṁ suṁ sumannnāya namaḥ . sumantraśrī.... -.
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī...-. ēvaṁ triḥ .
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ pañcamāvaraṇārcanam ..
iti bhaktyā añjalinā praṇamya puṣpāñjaliṁ dadyāt .
ṣaṣṭhāvaraṇapūjā -
dvādaśadalēṣurkṣvādikramēṇa-
6. ōṁ vaṁ vasiṣṭhāya namaḥ . vasiṣṭhaśrī...-.
6. ōṁ vāṁ vāmadēvāya namaḥ . vāmadēvaśrī.... -.
6. ōṁ jāṁ jābālayē namaḥ . jābāliśrī... -.
6. ōṁ gauṁ gautamāya namaḥ . gautamaśrī....-.
6. ōṁ bhaṁ bharadvājāya namaḥ . bharadvājaśrī.... -.
6. ōṁ viṁ viśvāmitrāya namaḥ . viśvāmitraśrī....-.
6. ōṁ vāṁ vālmīkayē namaḥ . vālmīkiśrī.... -.
6. ōṁ nāṁ nāradāya namaḥ . nāradaśrī.... -.
6. ōṁ saṁ sanakāya namaḥ . sanakaśrī....-.
6. ōṁ saṁ sanandanāya namaḥ . sanandanaśrī... -.
6. ōṁ saṁ sanātanāya namaḥ . sanātanaśrī... -.
6. ōṁ saṁ sanatkumārāya namaḥ . sanatkumāraśrī... -.
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī.... -. ēvaṁ triḥ .
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ ṣaṣṭhamāvaraṇārcanam ..
iti bhaktyā añjalinā praṇamya puṣpāñjaliṁ dadyāt .
saptamāvaraṇapūjā -
(ṣōḍaśadalēṣu)
6. ōṁ nīṁ nīlāya namaḥ . nīlaśrī...-.
6. ōṁ naṁ nalāya namaḥ . nalaśrī... -.
6. ōṁ susuṣēṇāya namaḥ . suṣēṇaśrī.... -.
6. ōṁ mēmaindāya namaḥ . maindaśrī...-.
6. ōṁ dviṁ dvividāya namaḥ dvividaśrī...-.
6. ōṁ śaṁ śarabhāya namaḥ . śarabhaśrī -.
6. ōṁ gaṁ gandhamādanāya namaḥ . gandhamādanaśrī... -.
6. ōṁ gaṁ gavākṣāya namaḥ . gavākṣaśrī... -.
6. ōṁ kuṁ kuṇḍalāya namaḥ . kuṇḍalaśrī... -.
6. ōṁ śrīṁ śrīvatsāya namaḥ . śrīvatsaśrī... -.
6. ōṁ kauṁ kaustubhāya namaḥ . kaustubhaśrī... -.
6. ōṁ śaṁ śaṅkhāya namaḥ . śaṅkhaśrī... -.
6. ōṁ caṁ cakrāya namaḥ . cakraśnī... -.
6. ōṁ gaṁ gaṅgadāyai namaḥ . gaṅgadāśrī... -.
6. ōṁ paṁ padmāya namaḥ . padmaśrī... -.
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī... -. ēvaṁ triḥ .
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ saptamāvaraṇārcanam ..
ityañjalināpraṇamya puṣpāñjaliṁ dadyāt .
aṣṭamāvaraṇapūjā -
dvātriṁśaddalēṣu - prācyādikramēṇa -.
6. ōṁ dhuṁ dhruvāya namaḥ . dhuvaśrī.... -.
6. ōṁ sōṁ sōmāya namaḥ . sōmaśrī.... -.
6. ōṁ aṁ adbhyō namaḥ . ap śrī.... -.
6. ōṁ āhnē namaḥ . ahaḥśrī... -.
6. ōṁ aṁ anilāya namaḥ . anilaśrī... -.
6. ōṁ aṁ analāya namaḥ . analaśrī... -.
6. ōṁ praṁ pratyūṣāya namaḥ . pratyūṣaśrī... -.
6. ōṁ praṁ prabhāsāya namaḥ . prabhāsaśrī... -.
6. ōṁ vīṁ vīrabhadrāya namaḥ . vīrabhadraśrī... -.
6. ōṁ śaṁ śambhavē namaḥ . śabhuśrī... -.
6. ōṁ giṁ girīśāya namaḥ . garīśaśrī... -.
6. ōṁ aṁ ajāyaikapadē namaḥ . ajaikapācchrī... -.
6. ōṁ aṁ ahayē budhnyāyāya namaḥ . ahirbudhnyaśrī...-.
6. ōṁ piṁ pinākinē namaḥ . pinākiśrī... -.
6. ōṁ bhuṁ bhuvanēśāya namaḥ . bhuvanēśaśrī...-.
6. ōṁ kaṁ kapālinē namaḥ . kapāliśrī... -.
6. ōṁ diṁ dikpatayē namaḥ . dikpatiśrī... -.
6. ōṁ sthāṁ sthāṇavē namaḥ . sthāṇuśrī...-.
6. ōṁ bhaṁ bhargāya namaḥ . bhargaśrī...-.
6. ōṁ vaṁ varuṇāya namaḥ . varuṇaśrī...-.
6. ōṁ sūryāya namaḥ . sūryaśrī... -.
6. ōṁ vēṁ vēdāṅgāya namaḥ . vēdāṅgaśrī...-.
6. ōṁ bhāṁ bhānavē namaḥ . bhānuśrī...-.
6. ōṁ iṁ indrāya namaḥ . indraśrī... -.
6. ōṁ kaṁ kavayē namaḥ . kaviśrī... -.
6. ōṁ gaṁ gabhastayē namaḥ . gabhastiśrī...-.
6. ōṁ maṁ mayāya namaḥ . mayaśrī...-.
6. ōṁ hiṁ hiraṇyarētasē namaḥ . hiraṇyarētaḥśrī... -.
6. ōṁ diṁ divākarāya namaḥ . divākaraśrī... -.
6. ōṁ miṁ mitrāya namaḥ . mitraśrī... -.
6. ōṁ viṁ viṣṇavē namaḥ . viṣṇuśrī... -.
6. ōṁ dhāṁ dhātrē namaḥ . dhātr̥śrī... -.
6. ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī -. ēvaṁ triḥ .
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ aṣṭamāvaraṇārcanam ..
iti bhaktyā añjalinā praṇamya puṣpāñjaliṁ dadyāt ..
navamāvaraṇapūjā-
bhūpurāntaḥ - pūrvādikramēṇa aṣṭasu dikṣu -
6. ōṁ iṁ indrāya namaḥ . indraśrī... -.
6. ōṁ aṁ agnayē namaḥ . agniśrī... -.
6. ōṁ yaṁ yamāya namaḥ . yamaśrī... -.
6. ōṁ niṁ nirr̥tayē namaḥ . nirr̥tiśrī... -.
6. ōṁ varuṇāya namaḥ . varuṇaśrī... -.
6. ōṁ vāṁ vāyavē namaḥ . vāyuśrī... -.
6. ōṁ kuṁ kubērāya (sōṁ sōmāya) namaḥ . kubēraśrī... - (sōmaśrī...) -.
6. ōṁ īṁ īśānāya namaḥ . īśānaśrī... -.
6. ōṁ braṁ brahmaṇē namaḥ . brahmaśrī... - (īśānarkṣadiśōrmadhyē) -.
6. ōṁ aṁ anantāya namaḥ . anantaśrī... - (nirr̥tipaścimayōrmadhyē).
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī... -.
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ navamāvaraṇārcanam ..
iti bhaktyā añjalinā praṇamya puṣpāñjaliṁ samarpayēt .
daśamāvaraṇapūjā -
bhūpurādbahiḥ - (pūrvavaddaśasu dikṣu)
6. ōṁ vaṁ vajrāya namaḥ . vajraśrī... -.
6. ōṁ śaṁ śaktyai namaḥ . śaktiśrī... -.
6. ōṁ daṁ daṇḍāya namaḥ . daṇḍaśrī... -.
6. ōṁ khaṁ khaḍgāya namaḥ . khaḍgaśrī... -.
6. ōṁ pāṁ pāśāya namaḥ . pāśaśrī... -.
6. ōṁ aṁ aṅkuśāya namaḥ . aṅkuśaśrī... -.
6. ōṁ gaṁ gadāyai namaḥ . gadāśrī..-.
6. ōṁ śaṁ śūlāya namaḥ . śūlaśrī... -.
6. ōṁ paṁ padmāya namaḥ . padmaśrī.... -.
6. ōṁ caṁ cakrāya namaḥ . cakraśrī... -.
ōṁ rāṁ rāmāya namaḥ . śrīrāmaśrī -. ēvaṁ triḥ .
abhīṣṭasiddhiṁ mē dēhi śaraṇāgatavatsala .
bhaktyā samarpayē tubhyaṁ daśamāvaraṇārcanam ..
iti bhaktyā añjalinā praṇamya puṣpāñjaliṁ samarpayēt .
anēna daśāvaraṇārcanēna bhagavān sarvāvaraṇadēvatātmakaḥ sītālakṣmaṇa-
bharataśatrughnahanumadādiparivr̥taḥ śrīrāmaḥ prīyatām ..
śrīrāmacandrārpaṇamastu .
(śrīrāmanavāvaraṇapūjāyāṁ ayaṁ viśēṣaḥ prathamā ṣaḍaṅgapūjā
āvaraṇapūjātvēna na gaṇyatē . dvitīyāvaraṇapūjā prathamā bhavati .)
iti śrīrāmadaśāvaraṇapūjā samāptā .
śrīgaṇēśāya namaḥ .
.. śrīḥ ..
atha saṅkṣēparāmāyaṇam .
tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam .
nāradaṁ paripapraccha vālmīkirmunipuṅgavam .. 1..
kō nvasminsāmprataṁ lōkē guṇavānkaśca vīryavān .
dharmajñaśca kr̥tajñaśca satyavākyō dr̥ḍhavrataḥ .. 2..
cāritrēṇa ca kō yuktaḥ sarvabhūtēṣu kō hitaḥ .
vidvān kaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ .. 3..
ātmavānkō jitakrōdhō dyutimānkō’nasūyakaḥ .
kasya bibhyati dēvāśca jātarōṣasya saṁyugē .. 4..
ētadicchāmyahaṁ śrōtuṁ paraṁ kautūhalaṁ hi mē .
maharṣē tvaṁ samarthō’si jñātumēvaṁvidhaṁ naram .. 5..
śrutvā caitattrilōkajñō vālmīkērnāradō vacaḥ .
śrūyatāmiti cāmantrya prahr̥ṣṭō vākyamabravīt .. 6..
bahavō durlabhāścaiva yē tvayā kīrtitā guṇāḥ .
munē vakṣyāmyahaṁ buddhā tairyuktaḥ śrūyatāṁ naraḥ .. 7..
ikṣvākuvaṁśaprabhavō rāmō nāma janaiḥ śrutaḥ .
niyatātmā mahāvīryō dyutimāndhr̥timānvaśī .. 8..
buddhimānnītimān vāgmī śrīmāñchatrunibarhaṇaḥ .
vipulāṁsō mahābāhuḥ kambugrīvō mahāhanuḥ .. 9..
mahōraskō mahēṣvāsō gūḍhajatrurarindamaḥ .
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ .. 10..
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān .
pīnavakṣā viśālākṣō lakṣmīvāñchubhalakṣaṇaḥ .. 11..
dharmajñaḥ satyasandhaśca prajānāṁ ca hitē rataḥ .
yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān .. 12..
prajāpatisamaḥ śrīmān dhātā ripuniṣūdanaḥ .
rakṣitā jīvalōkasya dharmasya parirakṣitā .. 13..
rakṣitā svasya dharmasya svajanasya ca rakṣitā .
vēdavēdāṅgatattvajñō dhanurvēdē ca niṣṭhitaḥ .. 14..
sarvaśāstrārthatattvajñaḥ smr̥timānpratibhānavān .
sarvalōkapriyaḥ sādhuradīnātmā vicakṣaṇaḥ .. 15..
sarvadā’bhigataḥ sadbhiḥ samudra iva sindhubhiḥ .
āryaḥ sarvasamaścaiva sadaiva priyadarśanaḥ .. 16..
sa ca sarvaguṇōpētaḥ kausalyānandavardhanaḥ .
samudra iva gāmbhīryē dhairyēṇa himavāniva .. 17..
viṣṇunā sadr̥śō vīryē sōmavatpriyadarśanaḥ .
kālāgnisadr̥śaḥ krōdhē kṣamayā pr̥thivīsamaḥ .. 18..
dhanadēna samastyāgē satyē dharma ivāparaḥ .
tamēvaṅguṇasampannaṁ rāmaṁ satyaparākramam .. 19..
jyēṣṭhaṁ śrēṣṭhaguṇairyuktaṁ priyaṁ daśarathaḥ sutam .
prakr̥tīnāṁ hitairyuktaṁ prakr̥tipriyakāmyayā .. 20..
yauvarājyēna saṁyōktumaicchatprītyā mahīpatiḥ .
tasyābhiṣēkasambhārān dr̥ṣṭvā bhāryā’tha kaikayī .. 21..
pūrvaṁ dattavarā dēvī varamēnamayācata .
vivāsanaṁ ca rāmasya bharatasyābhiṣēcanam .. 22..
sa satyavacanādrājā dharmapāśēna saṁyataḥ .
vivāsayāmāsa sutaṁ rāmaṁ daśarathaḥ priyam .. 23..
sa jagāma vanaṁ vīraḥ pratijñāmanupālayan .
piturvacananirdēśātkaikēyyāḥ priyakāraṇāt .. 24..
taṁ vrajantaṁ priyō bhrātā lakṣmaṇō’nujagāma ha .
snēhādvinayasampannaḥ sumitrānandavardhanaḥ .. 25..
bhrātaraṁ dayitō bhrātuḥ saubhrātramanudarśayan .
rāmasya dayitā bhāryā nityaṁ prāṇasamā hitā .. 26..
janakasya kulē jātā dēvamāyēva nirmitā .
sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ .. 27..
sītāpyanugatā rāmaṁ śaśinaṁ rōhiṇī yathā .
paurairanugatō dūraṁ pitrā daśarathēna ca .. 28..
śr̥ṅgavērapurē sūtaṁ gaṅgākūlē vyasarjayat .
guhamāsādya dharmātmā niṣādādhipatiṁ priyam .. 29..
guhēna sahitō rāmō lakṣmaṇēna ca sītayā .
tē vanēna vanaṁ gatvā nadīstīrtvā bahūdakāḥ .. 30..
citrakūṭamanuprāpya bharadvājasya śāsanāt .
ramyamāvasathaṁ kr̥tvā ramamāṇā vanē trayaḥ .. 31..
dēvagandharvasaṅkāśāstatra tē nyavasan sukham .
citrakūṭaṁ gatē rāmē putraśōkāturastadā .. 32..
rājā daśarathaḥ svargaṁ jagāma vilapan sutam .
mr̥tē tu tasmin bharatō vasiṣṭhapramukhairdvijaiḥ .. 33..
niyujyamānō rājyāya naicchadrājyaṁ mahābalaḥ .
sa jagāma vanaṁ vīrō rāmapādaprasādakaḥ .. 34..
gatvā tu sa mahātmānaṁ rāmaṁ satyaparākramam .
ayācadbhrātaraṁ rāmamāryabhāvapuraskr̥taḥ .. 35..
tvamēva rājā dharmajña iti rāmaṁ vacō’bravīt .
rāmō’pi paramōdāraḥ sumukhaḥ sumahāyaśāḥ .. 56..
na caicchatpiturādēśādrājyaṁ rāmō mahābalaḥ .
pādukē cāsya rājyāya nyāsaṁ dattvā punaḥ punaḥ .. 37..
nivartayāmāsa tatō bharataṁ bharatāgrajaḥ .
sa kāmamanavāpyaiva rāmapādāvupaspr̥śan .. 38..
nandigrāmē’karōdrājyaṁ rāmāgamanakāṅkṣayā .
gatē tu bharatē śrīmānsatyasandhō jitēndriyaḥ .. 39..
rāmastu punarālakṣya nāgarasya janasya ca .
tatrāgamanamēkāgrō daṇḍakān pravivēśa ha .. 40..
praviśya tu mahāraṇyaṁ rāmō rājīvalōcanaḥ .
virādhaṁ rākṣasaṁ hatvā śarabhaṅgaṁ dadarśa ha .. 41..
sutīkṣṇaṁ cāpyagastyaṁ ca agastyabhrātaraṁ tathā .
agastyavacanāccaiva jagrāhaindraṁ śarāsanam .. 42..
khaḍgaṁ ca paramaprītastūṇī cākṣayasāyakau .
vasatastasya rāmasya vanē vanacaraiḥ saha .. 43..
r̥ṣayō’bhyāgamansarvē vadhāyāsurarakṣasām .
sa tēṣāṁ pratiśuśrāva rākṣasānāṁ tadā vanē .. 44..
pratijñātaśca rāmēṇa vadhaḥ saṁyati rakṣasām .
r̥ṣīṇāmagnikalpānāṁ daṇḍakāraṇyavāsinām .. 45..
tēna tatraiva vasatā janasthānanivāsinī .
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī .. 46..
tataḥ śūrpaṇakhāvākyādudyuktānsarvarākṣasān .
kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam .. 47..
nijaghāna raṇē rāmastēṣāṁ caiva padānugān .
vanē tasminnivasatā janasthānanivāsinām .. 48..
rakṣasāṁ nihatānyāsansahasrāṇi caturdaśa .
tatō jñātivadhaṁ śrutvā rāvaṇaḥ krōdhamūrchitaḥ .. 49..
sahāyaṁ varayāmāsa mārīcaṁ nāma rākṣasam .
vāryamāṇaḥ subahuśō mārīcēna sa rāvaṇaḥ .. 50..
na virōdhō balavatā kṣamō rāvaṇa tēna tē .
anādr̥tya tu tadvākyaṁ rāvaṇaḥ kālacōditaḥ .. 51..
jagāma sahamārīcastasyāśramapadaṁ tadā .
tēna māyāvinā dūramapavāhya nr̥pātmajau .. 52..
jahāra bhāryāṁ rāmasya gr̥dhraṁ hatvā jaṭāyuṣam .
gr̥dhraṁ ca nihataṁ dr̥ṣṭvā hr̥tāṁ śrutvā ca maithilīm .. 53..
rāghavaḥ śōkasantaptō vilalāpākulēndriyaḥ .
tatastēnaiva śōkēna gr̥dhraṁ dagdhvā jaṭāyuṣam .. 54..
mārgamāṇō vanē sītāṁ rākṣasaṁ sandadarśa ha .
kabandhaṁ nāma rūpēṇa vikr̥taṁ ghōradarśanam .. 55..
tannihatya mahābāhurdadāha svargataśca saḥ .
sa cāsya kathayāmāsa śabarīṁ dharmacāriṇīm .. 56..
śramaṇāṁ dharmanipuṇāmabhigacchēti rāghava .
sō’bhyagacchanmahātējāḥ śabarīṁ śatrusūdanaḥ .. 57..
śabaryā pūjitaḥ samyagrāmō daśarathātmajaḥ .
pampātīrē hanumatā saṅgatō vānarēṇa ha .. 58..
hanūmadvacanāccaiva sugrīvēṇa samāgataḥ .
sugrīvāya ca tatsarvaṁ śaṁsadrāmō mahābalaḥ .. 59..
āditastadyathāvr̥ttaṁ sītāyāśca viśēṣataḥ .
sugrīvaścāpi tatsarvaṁ śrutvā rāmasya vānaraḥ .. 60..
cakāra sakhyaṁ rāmēṇa prītaścaivāgnisākṣikam .
tatō vānararājēna vairānukathanaṁ prati .. 61..
rāmāyāvēditaṁ sarvaṁ praṇayādduḥkhitēna ca .
pratijñātaṁ ca rāmēṇa tadā vālivadhaṁ prati .. 62..
vālinaśca balaṁ tatra kathayāmāsa vānaraḥ .
sugrīvaḥ śaṅkitaścāsīnnityaṁ vīryēṇa rāghavē .. 63..
rāghavapratyayārthaṁ tu dundubhēḥ kāyamuttamam .
darśayāmāsa sugrīvō mahāparvatasannibham .. 64..
utsmayitvā mahābāhuḥ prēkṣya cāsthi mahābalaḥ .
pādāṅguṣṭhēna cikṣēpa sampūrṇaṁ daśayōjanam .. 65..
bibhēda ca punastālān saptaikēna mahēṣuṇā .
giriṁ rasātalaṁ caiva janayanpratyayaṁ tadā .. 66..
tataḥ prītamanāstēna viśvastaḥ sa mahākapiḥ
kiṣkindhāṁ rāmasahitō jagāma ca guhāṁ tadā .. 67..
tatō’garjaddharivaraḥ sugrīvō hēmapiṅgalaḥ .
tēna nādēna mahatā nirjagāma harīśvaraḥ .. 68..
anumānya tadā tārāṁ sugrīvēṇa samāgataḥ .
nijaghāna ca tatraiva śarēṇaikēna rāghavaḥ .. 69..
tataḥ sugrīvavacanāddhatvā vālinamāhavē .
sugrīvamēva tadrājyē rāghavaḥ pratyapādayat .. 70..
sa ca sarvān samānīya vānarān vānararṣabhaḥ .
diśaḥ prasthāpayāmāsa didr̥kṣurjanakātmajām .. 71..
tatō gr̥dhrasya vacanātsampātērhanumānbalī .
śatayōjanavistīrṇaṁ pupluvē lavaṇārṇavam .. 72..
tatra laṅkāṁ samāsādya purīṁ rāvaṇapālitām .
dadarśa sītāṁ dhyāyantīmaśōkavanikāṁ gatām .. 73..
nivēdayitvā’bhijñānaṁ pravr̥ttiṁ vinivēdya ca .
samāśvāsya ca vaidēhīṁ mardayāmāsa tōraṇam .. 74..
pañca sēnāgragān hatvā sapta mantrisutānapi .
śūramakṣaṁ ca niṣpiṣya grahaṇaṁ samupāgamat .. 75..
astrēṇōnmuktamātmānaṁ jñātvā paitāmahādvarāt .
marṣayanrākṣasānvīrō yantriṇastānyadr̥cchayā .. 76..
tatō dagdhvā purīṁ laṅkāmr̥tē sītāṁ ca maithilīm .
rāmāya priyamākhyātuṁ punarāyānmahākapiḥ .. 77..
sō’bhigamya mahātmānaṁ kr̥tvā rāmaṁ pradakṣiṇam .
nyavēdayadamēyātmā dr̥ṣṭā sītēti tattvataḥ .. 78..
tataḥ sugrīvasahitō gatvā tīraṁ mahōdadhēḥ .
samudraṁ kṣōbhayāmāsa śarairādityasannibhaiḥ .. 79..
darśayāmāsa cātmānaṁ samudraḥ saritāṁ patiḥ .
samudravacanāccaiva nalaṁ sētumakārayat .. 80..
tēna gatvā purīṁ laṅkāṁ hatvā rāvaṇamāhavē .
rāmaḥ sītāmanuprāpya parāṁ vrīḍāmupāgamat .. 81..
tāmuvāca tatō rāmaḥ paruṣaṁ janasaṁsadi .
amr̥ṣyamāṇā sā sītā vivēśa jvalanaṁ satī .. 82..
tatō’gnivacanātsītāṁ jñātvā vigatakalmaṣām .
karmaṇā tēna mahatā trailōkyaṁ sacarācaram .. 83..
sadēvarṣigaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ .
babhau rāmaḥ saṁprahr̥ṣṭaḥ pūjitaḥ sarvadaivataiḥ .. 84..
abhiṣicya ca laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam .
kr̥takr̥tyastadā rāmō vijvaraḥ pramumōda ha .. 85..
dēvatābhyō varaṁ prāpya samutthāpya ca vānarān .
ayōdhyāṁ prasthitō rāmaḥ puṣpakēṇa suhr̥dvr̥taḥ .. 86..
bharadvājāśramaṁ gatvā rāmaḥ satyaparākramaḥ .
bharatasyāntikē rāmō hanūmantaṁ vyasarjayat .. 87..
punarākhyāyikāṁ jalpan sugrīvasahitastadā .
puṣpakaṁ tatsamāruhya nandigrāmaṁ yayau tadā .. 88..
nandigrāmē jaṭāṁ hitvā bhrātr̥bhiḥ sahitō’naghaḥ .
rāmaḥ sītāmanuprāpya rājyaṁ punaravāptavān .. 89..
prahr̥ṣṭamuditō lōkastuṣṭaḥ puṣṭaḥ sudhārmikaḥ .
nirāmayō hyarōgaśca durbhikṣabhayavarjitaḥ .. 90..
na putramaraṇaṁ kēcid drakṣyanti puruṣāḥ kvacit .
nāryaścāvidhavā nityaṁ bhaviṣyanti pativratāḥ .. 91..
na cāgnijaṁ bhayaṁ kiñcinnāpsu majjanti jantavaḥ .
na vātajaṁ bhayaṁ kiñcinnāpi jvarakr̥taṁ tathā .. 92..
na cāpi kṣudbhayaṁ tatra na taskarabhayaṁ tathā .
nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca .. 93..
nityaṁ pramuditāḥ sarvē yathā kr̥tayugē tathā .
aśvamēdhaśatairiṣṭvā bahuvastrasuvarṇakaiḥ .. 94..
gavāṁ kōṭyayutaṁ dattvā brahmalōkaṁ gamiṣyati .
asaṅkhyēyaṁ dhanaṁ dattvā brāhmaṇēbhyō mahāyaśāḥ .. 95..
rājavaṁśāñchataguṇānsthāpayiṣyati rāghavaḥ .
cāturvarṇyaṁ ca lōkē’smin svē svē dharmē niyōkṣyati .. 96..
daśavarṣasahasrāṇi daśavarṣaśatāni ca .
rāmō rājyamupāsitvā brahmalōkaṁ gamiṣyati .. 97..
idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vēdaiśca sammitam .
yaḥ paṭhēdrāmacaritaṁ sarvapāpaiḥ pramucyatē .. 98..
ētadākhyānamāyuṣyaṁ paṭhanrāmāyaṇaṁ naraḥ .
saputrapautraḥ sagaṇaḥ prētya svargē mahīyatē .. 99..
paṭhandvijō vāgr̥ṣabhatvamīyāt syāt kṣatriyō bhūmipatitvamīyāt .
vaṇigjanaḥ paṇyaphalatvamīyājjanaśca śūdrō’pi mahattvamīyāt .. 100..
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē
saṅkṣēparāmāyaṇaṁ nāma prathamaḥ sargaḥ .
atha śrīmadānandarāmāyaṇāntargata śrī
sītāṣṭōttaraśatanāma stōtram ..
agastiruvāca-
ēvaṁ sutīṣṇa sītāyāḥ kavacaṁ tē mayēritaṁ .
ataḥ paraṁ śruṇuṣvānyat sītāyāḥ stōtra muttamaṁ .. 1
yasminaṣṭōttaraśataṁ sītānāmāni santi hi .
aṣṭōttaraśataṁ sītā nāmnāṁ stōtra manuttamam .. 2
yē paṭhanti narāstvatra tēṣāṁ ca saphalō bhavaḥ .
tē dhanyā mānavā lōkē tē vaikuṇṭhaṁ vrajanti hi .. 3
nyāsaḥ.
asya śrī sītānāmāṣṭōttaraśatamantrasya-
agastya r̥ṣiḥ .
anuṣṭup chandaḥ .
ramēti bījaṁ .
mātuliṅgīti śaktiḥ .
padmākṣajēti kīlakaṁ .
avanijētyastraṁ .
janakajēti kavacaṁ .
mūlakāsura mardinīti paramō mantraḥ .
śrī sītārāmacandra prītyarthaṁ sakala kāmanā siddhyarthaṁ
japē viniyōgaḥ ..
karanyāsaḥ ..
ōṁ sītāyai aṅguṣṭhābhyāṁ namaḥ .
ōṁ ramāyai tarjanībhyāṁ namaḥ .
ōṁ mātuliṅgyai madhyamābhyāṁ namaḥ .
ōṁ padmākṣajāyai anāmikābhyāṁ namaḥ .
ōṁ avanijāyai kaniṣṭhikābhyāṁ namaḥ .
ōṁ janakajāyai karatala karapr̥ṣṭhābhyāṁ namaḥ ..
aṅganyāsaḥ ..
ōṁ sītāyai hr̥dayāya namaḥ .
ōṁ ramāyai śirasē svāhā .
ōṁ mātuliṅgyai śikhāyai vaṣaṭ .
ōṁ padmākṣajāyai nētratrayāya vauṣaṭ .
ōṁ janakātmajāyai astrāya phaṭ .
ōṁ mūlakāsuramardinyai iti digbandhaḥ ..
atha dhyānam ..
vāmāṅgē raghunāyakasya rucirē yā saṁsthitā śōbhanā
yā viprādhipa yāna ramya nayanā yā viprapālānanā .
vidyutpuñja virājamāna vasanā bhaktārti saṅkhaṇḍanā
śrīmad rāghava pādapadmayugaḷa nyastēkṣaṇā sāvatu ..
śrī sītā jānakī dēvī vaidēhī rāghavapriyā .
ramāvanisutā rāmā rākṣasānta prakāriṇī .. 1
ratnaguptā mātuliṅgī maithilī bhaktatōṣadā .
padmākṣajā kañjanētrā smitāsyā nūpurasvanā .. 2
vaikuṇṭhanilayā mā śrīḥ muktidā kāmapūraṇī .
nr̥pātmajā hēmavarṇā mr̥dulāṅgī subhāṣiṇī .. 3
kuśāmbikā divyadāca lavamātā manōharā .
hanūmad vanditapadā mugdhā kēyūra dhāriṇī .. 4
aśōkavana madhyasthā rāvaṇādiga mōhinī .
vimānasaṁsthitā subhrū sukēśī raśanānvitā .. 5
rajōrūpā satvarūpā tāmasī vahnivasinī .
hēmamr̥gāsakta cittā vālmīkāśrama vāsinī .. 6
pativratā mahāmāyā pītakauśēya vāsinī .
mr̥ganētrā ca bimbōṣṭhī dhanurvidyā viśāradā .. 7
saumyarūpā daśarathasnuṣā cāmara vījitā .
sumēdhā duhitā divyarūpā trailōkyapālini .. 8
annapūrṇā mahālakṣmīḥ dhīrlajjā ca sarasvatī .
śāntiḥ puṣṭiḥ śamā gaurī prabhāyōdhyā nivāsinī .. 9
vasantaśīlatā gaurī snāna santuṣṭa mānasā .
ramānāma bhadrasaṁsthā hēmakumbha payōdharā .. 10
surārcitā dhr̥tiḥ kāntiḥ smr̥tirmēdhā vibhāvarī .
laghūdarā varārōhā hēmakaṅkaṇa maṇḍitā .. 11
dvija patnyarpita nijabhūṣā rāghava tōṣiṇī .
śrīrāma sēvana ratā ratna tāṭaṅka dhāriṇī .. 12
rāmāvāmāṅga saṁsthā ca rāmacandraika rañjinī .
sarayūjala saṅkrīḍā kāriṇī rāmamōhinī .. 13
suvarṇa tulitā puṇyā puṇyakīrtiḥ kalāvatī .
kalakaṇṭhā kambukaṇṭhā rambhōrūrgajagāminī .. 14
rāmārpitamanā rāmavanditā rāmavallabhā .
śrīrāmapada cihnāṅgā rāma rāmēti bhāṣiṇī .. 15
rāmaparyaṅka śayanā rāmāṅghri kṣāliṇī varā .
kāmadhēnvanna santuṣṭā mātuliṅga karādhr̥tā .. 16
divyacandana saṁsthā śrī mūlakāsura mardinī .
ēvaṁ aṣṭōttaraśataṁ sītānāmnāṁ supuṇyadam .. 17
yē paṭhanti narā bhūmyāṁ tē dhanyāḥ svargagāminaḥ .
aṣṭōttaraśataṁ nāmnāṁ sītāyāḥ stōtramuttamam .. 18
japanīyaṁ prayatnēna sarvadā bhakti pūrvakaṁ .
santi stōtrāṇyanēkā ni puṇyadāni mahānti ca .. 19
nānēna sadr̥śānīha tāni sarvāṇi bhūsura .
stōtrāṇāmuttamaṁ cēdaṁ bhukti mukti pradaṁ nr̥ṇām .. 20
ēvaṁ sutīṣṇa tē prōktaṁ aṣṭōttaraśataṁ śubhaṁ .
sītānāmnāṁ puṇyadañca śravaṇān maṅgaḷa pradam .. 21
naraiḥ prātaḥ samutthāya paṭhitavyaṁ prayatnataḥ .
sītā pūjana kālēpi sarva vāñchitadāyakam .. 22
iti śrīśatakōṭi rāmacaritāntargata
śrīmadānandarāmāyaṇē vālmikīyē manōharakāṇḍē
sītāṣṭōttaraśatanāma stōtraṁ sampūrṇam ..
prātaḥ smarāmi raghunāthamukhāravindaṁ
lambālakāvalimadhuvratamugdhaśōbham .
mandasmitāṁśumahanīyamarālaśōbhaṁ
kāruṇyapūritakaṭākṣakr̥tārtarakṣam .. 1..
prātaḥ śr̥ṇōmi raghunāyakavākyajālaṁ
dīnaugharakṣaṇamahāvratalabdhamūlam .
śrōṣyāmi yēna na kathañcana kāladūta-
vaktrōdgataṁ jahi vidāraya tāḍayēti .. 2..
prātarbhajāmi raghunāyakavāmahastaṁ
kōdaṇḍadaṇḍaparimaṇḍitamadbhutābham .
yaddarśanāddhr̥dayamāśarapuṅgavānāṁ
sadyassphuṭatyakhilalōkajayōddhatānām .. 3..
prātaśśrayāmi raghunāyakadakṣahastaṁ
sādhudruhāṁ vidalanōtsukabāṇayuktam .
ārtābhayārpaṇamahāvratabaddhadīkṣaṁ
dīnālyabhīṣṭavaradānasudhāśanadrum .. 4..
prātarnamāmi raghunāthapadāravindaṁ
dēvāsurōragamunīndramanuṣyavandyam .
yatsparśabhāgyavaśatō bharatapriyārtham .
sāmrājyamāpa kila dāru ca pādukākhyam .. 5..
iti agastyamunikr̥taṁ śrīrāmaprātaḥsmaraṇaṁ sampūrṇam .
.. śrīrāmaśaraṇaṁ mama ..
viśuddhaṁ paraṁ saccidānandarūpam
guṇādhāramādhārahīnaṁ varēṇyam .
mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ
sukhāntaṁ svayaṁ dhāma rāmaṁ prapadyē .. 1 ..
śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ
sukhākāramākāraśūnyaṁ sumānyam .
mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ
narēśaṁ nirīśaṁ mahīśaṁ prapadyē .. 2 ..
yadāvarṇayatkarṇamūlē’ntakālē
śivō rāma rāmēti rāmēti kāśyām .
tadēkaṁ paraṁ tārakabrahmarūpaṁ
bhajē’haṁ bhajē’haṁ bhajē’haṁ bhajē’ham .. 3 ..
mahāratnapīṭhē śubhē kalpamūlē
sukhāsīnamādityakōṭiprakāśam .
sadā jānakīlakṣmaṇōpētamēkaṁ
sadā rāmacandram bhajē’haṁ bhajē’ham .. 4 ..
kvaṇadratnamañjīrapādāravindam
lasanmēkhalācārupītāmbarāḍhyam .
mahāratnahārōllasatkaustubhāṅgaṁ
nadaccaṁcarīmaṁjarīlōlamālam .. 5 ..
lasaccandrikāsmēraśōṇādharābham
samudyatpataṅgēndukōṭiprakāśam .
namadbrahmarudrādikōṭīraratna-
sphuratkāntinīrājanārādhitānghrim .. 6 ..
puraḥ prāñjalīnāñjanēyādibhaktān
svacinmudrayā bhadrayā bōdhayantam .
bhajē’haṁ bhajē’haṁ sadā rāmacandraṁ
tvadanyaṁ na manyē na manyē na manyē .. 7 ..
yadā matsamīpaṁ kr̥tāntaḥ samētya
pracaṇḍapratāpairbhaṭairbhīṣayēnmām .
tadāviṣkarōṣi tvadīyaṁ svarūpaṁ
tadāpatpraṇāśaṁ sakōdaṇḍabāṇam .. 8 ..
nijē mānasē mandirē saṁnidhēhi
prasīda prasīda prabhō rāmacandra .
sasaumitriṇā kaikēyīnandanēna
svaśaktyānubhaktyā ca saṁsēvyamāna .. 9 ..
svabhaktāgragaṇyaiḥ kapīśairmahīśai-
ranīkairanēkaiśca rāma prasīda .
namastē namō’stvīśa rāma prasīda
praśādhi praśādhi prakāśaṁ prabhō mām
.. 10 ..
tvamēvāsi daivaṁ paraṁ mē yadēkaṁ
sucaitanyamētattvadanyaṁ na manyē .
yatō’bhūdamēyaṁ viyadvāyutējō-
jalōrvyādikāryaṁ caraṁ cācaraṁ ca .. 11 ..
namaḥ saccidānandarūpāya tasmai
namō dēvadēvāya rāmāya tubhyam .
namō jānakījīvitēśāya tubhyaṁ
namaḥ puṇḍarīkāyatākṣāya tubhyam .. 12 ..
namō bhaktiyuktānuraktāya tubhyaṁ
namaḥ puṇyapuñjaikalabhyāya tubhyam .
namō vēdavēdyāya cādyāya puṁsē
namaḥ sundarāyēndirāvallabhāya .. 13 ..
namō viśvakartrē namō viśvahartrē
namō viśvabhōktrē namō viśvamātrē .
namō viśvanētrē namō viśvajētrē
namō viśvapitrē namō viśvamātrē .. 14 ..
namastē namastē samastaprapañca-
prabhōgaprayōgapramāṇapravīṇa .
madīyaṁ manastvatpadadvandvasēvāṁ
vidhātuṁ pravr̥ttaṁ sucaitanyasiddhyai .. 15 ..
śilāpi tvadanghrikṣamāsaṅgirēṇu-
prasādāddhi caitanyamādhatta rāma .
narastvatpadadvandvasēvāvidhānā-
tsucaitanyamētēti kiṁ citramadya .. 16 ..
pavitraṁ caritraṁ vicitraṁ tvadīyaṁ
narā yē smarantyanvahaṁ rāmacandra .
bhavantaṁ bhavāntaṁ bharantaṁ bhajantō
labhantē kr̥tāntaṁ na paśyantyatō’ntē .. 17 ..
sa puṇyaḥ sa gaṇyaḥ śaraṇyō mamāyaṁ
narō vēda yō dēvacūḍāmaṇiṁ tvām .
sadākāramēkaṁ cidānandarūpaṁ
manōvāgagamyaṁ parandhāma rāma .. 18 ..
pracaṇḍapratāpaprabhāvābhibhūta-
prabhūtārivīra prabhō rāmacandra .
balaṁ tē kathaṁ varṇyatē’tīva bālyē
yatō’khaṇḍi caṇḍīśakōdaṇḍadaṇḍaḥ .. 19 ..
daśagrīvamugraṁ saputraṁ samitraṁ
sariddurgamadhyastharakṣōgaṇēśam .
bhavantaṁ vinā rāma vīrō narō vā-
’surō vā’marō vā jayētkastrilōkyām .. 20 ..
sadā rāma rāmēti rāmāmr̥taṁ tē
sadārāmamānandaniṣyandakandam .
pibantaṁ namantaṁ sudantaṁ hasantaṁ
hanūmantamantarbhajē taṁ nitāntam .. 21 ..
sadā rāma rāmēti rāmāmr̥tam tē
sadārāmamānandaniṣyandakandam .
pibannanvahaṁ nanvahaṁ naiva mr̥tyō-
rbibhēmi prasādādasādāttavaiva .. 22 ..
asītāsamētairakōdaṇḍabhūśai-
rasaumitrivandyairacaṇḍapratāpaiḥ .
alaṅkēśakālairasugrīvamitrai-
rarāmābhidhēyairalam dēvatairnaḥ .. 23 ..
avīrāsanasthairacinmudrikāḍhyai-
rabhaktāñjanēyāditattvaprakāśaiḥ .
amandāramūlairamandāramālai-
rarāmābhidhēyairalam dēvatairnaḥ .. 24 ..
asindhuprakōpairavandyapratāpai-
rabandhuprayāṇairamandasmitāḍhyaiḥ .
adaṇḍapravāsairakhaṇḍaprabōdhai-
rarāmabhidēyairalam dēvatairnaḥ .. 25 ..
harē rāma sītāpatē rāvaṇārē
kharārē murārē’surārē parēti .
lapantaṁ nayantaṁ sadākālamēva
samālōkayālōkayāśēṣabandhō .. 26 ..
namastē sumitrāsuputrābhivandya
namastē sadā kaikayīnandanēḍya .
namastē sadā vānarādhīśavandya
namastē namastē sadā rāmacandra .. 27 ..
prasīda prasīda pracaṇḍapratāpa
prasīda prasīda pracaṇḍārikāla .
prasīda prasīda prapannānukampin
prasīda prasīda prabhō rāmacandra .. 28 ..
bhujaṅgaprayātaṁ paraṁ vēdasāraṁ
mudā rāmacandrasya bhaktyā ca nityam .
paṭhan santataṁ cintayan svāntaraṅgē
sa ēva svayam rāmacandraḥ sa dhanyaḥ .. 29 ..
.. iti śrīśaṅkarācāryaviracitam
śrīrāmabhujaṅgaprayātastōtram sampūrṇam..
.. Thus completes the rAmabhujanga stotra composed by shrI shankarAchArya ..
.. ōṁ śrī-sītā-lakṣmaṇa-bharata-śatr̥ghna-hanūmatsamēta
-śrīrāmacandraparabrahmārpaṇamastu ..
maṅgalaṁ kauśalēndrāya mahanīyaguṇābdhayē .
cakravartitanūjāya sārvabhaumāya maṅgalam .. 1..
vēdavēdāntavēdyāya mēghaśyāmalamūrtayē .
puṁsāṁ mōhanarūpāya puṇyaślōkāya maṅgalam .. 2..
viśvāmitrāntaraṅgāya mithilānagarīpatēḥ .
bhāgyānāṁ paripākāya bhavyarūpāya maṅgalam .. 3..
pitr̥bhaktāya satataṁ bhrātr̥bhiḥ saha sītayā .
nanditākhilalōkāya rāmabhadrāya maṅgalam .. 4..
tyaktasākētavāsāya citrakūṭavihāriṇē .
sēvyāya sarvayamināṁ dhīrōdayāya maṅgalam .. 5..
saumitriṇā ca jānakyā cāpabāṇasidhāriṇē .
saṁsēvyāya sadā bhaktyā svāminē mama maṅgalam .. 6..
daṇḍakārāyavāsāya kharadūṣaṇaśatravē .
gr̥dhrarājāya bhaktāya muktidāyāstu maṅgalam .. 7..
sādaraṁ śabarīdattaphalamūlābhilāṣiṇē .
saulabhyaparipūrṇāya sattvōdriktāya maṅgalam .. 8..
hanumatsamavētāya harīśābhīṣṭadāyinē .
bālipramathānāyāstu mahādhīrāya maṅgalam .. 9..
śrīmatē raghuvīrāya sētūllaṅghitasindhavē .
jitarākṣasarājāya raṇadhīrāya maṅgalam .. 10..
vibhīṣaṇakr̥tē prītyā laṅkābhīṣṭapradāyinē .
sarvalōkaśaraṇyāya śrīrāghavāya maṅgalam .. 11..
āsādya nagarīṁ divyāmabhiṣiktāya sītayā .
rājādhirājarājāya rāmabhadrāya maṅgalam .. 12..
brahmādidēvasēvyāya brahmaṇyāya mahātmanē .
jānakīprāṇanāthāya raghunāthāya maṅgalam .. 13..
śrīsaumyajāmātr̥munēḥ kr̥payāsmānupēyuṣē .
mahatē mama nāthāya raghunāthāya maṅgalam .. 14..
maṅgalāśāsanaparirmadācāryapurōgamaiḥ .
sarvaiśca pūrvairācāryaḥ satkr̥tāyāstu maṅgalam .. 15..
ramyajāmātr̥muninā maṅgalāśāsanaṁ kr̥tam .
trailōkyādhipatiḥ śrīmān karōtu maṅgalaṁ sadā .. 16..
.. iti śrīvaravaramunisvāmikr̥taśrīrāmamaṅgalāśāsanaṁ sampūrṇam ..
śrīpārvatyuvāca
śrōtumicchāmi dēvēśa tadahaṁ sarvakāmadam .
nāmnāṁ sahasraṁ māṁ brūhi yadasti mayi tē dayā .. 28..
śrīmahādēva uvāca
atha vakṣyāmi bhō dēvi rāmanāmasahasrakam .
śr̥ṇuṣvaikamanāḥ stōtraṁ guhyādguhyataraṁ mahat .. 29..
r̥ṣirvināyakaścāsya hyanuṣṭup chanda ucyatē .
parabrahmātmakō rāmō dēvatā śubhadarśanē .. 30..
ōṁ asya śrīrāmasahasranāmamālāmantrasya vināyaka r̥ṣiḥ .
anuṣṭup chandaḥ . śrīrāmō dēvatā .
mahāviṣṇuriti bījam . guṇabhr̥nnirguṇō mahāniti śaktiḥ .
saccidānandavigraha iti kīlakam .
śrīrāmaprītyarthē japē viniyōgaḥ ..
āṅgulinyāsaḥ
ōṁ śrīrāmacandrāya aṅguṣṭhābhyāṁ namaḥ .
sītāpatayē tarjanībhyāṁ namaḥ .
raghunāthāya madhyamābhyāṁ namaḥ .
bharatāgrajāya anāmikābhyāṁ namaḥ .
daśarathātmajāya kaniṣṭhikābhyāṁ namaḥ .
hanumatprabhavē karatalakarapr̥ṣṭhābhyāṁ namaḥ ..
hr̥dayādinyāsaḥ
ōṁ śrīrāmacandrāya hr̥dayāya namaḥ .
sītāpatayē śirasē svāhā .
raghunāthāya śikhāyai vaṣaṭ .
bharatāgrajāya kavacāya hum .
daśarathātmajāya nētratrayāya vauṣaṭ .
hanumatprabhavē astrāya phaṭ ..
atha dhyānam .
dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakamalaspardhi nētraṁ prasannam .
vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram .. 31..
vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇḍapē
madhyē puṣpakamāsanē maṇimayē vīrāsanē saṁsthitam .
agrē vācayati prabhañjanēsutē tattvaṁ munibhyaḥ paraṁ
vyākhyāntaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam .. 32..
sauvarṇamaṇḍapē divyē puṣpakē suvirājitē .
mūlē kalpatarōḥ svarṇapīṭhē siṁhāṣṭasaṁyutē .. 33..
mr̥duślakṣṇatarē tatra jānakyā saha saṁsthitam .
rāmaṁ nīlōtpalaśyāmaṁ dvibhujaṁ pītavāsasam .. 34..
smitavaktraṁ sukhāsīnaṁ padmapatranibhēkṣaṇam .
kirīṭahārakēyūrakuṇḍalaiḥ kaṭakādibhiḥ .. 35..
bhrājamānaṁ jñānamudrādharaṁ vīrāsanasthitam .
spr̥śantaṁ stanayōragrē jānakyāḥ savyapāṇinā .. 36..
vasiṣṭhavāmadēvādyaiḥ sēvitaṁ lakṣmaṇādibhiḥ .
ayōdhyānagarē ramyē hyabhiṣiktaṁ raghūdvaham .. 37..
ēvaṁ dhyātvā japēnnityaṁ rāmanāmasahasrakam .
hatyākōṭiyutō vāpi mucyatē nātra saṁśayaḥ .. 38..
(atha sahasranāma stōtra prārambhaḥ .)
ōṁ rāmaḥ śrīmānmahāviṣṇurjiṣṇurdēvahitāvahaḥ .
tattvātmā tārakabrahma śāśvataḥ sarvasiddhidaḥ .. 39..
rājīvalōcanaḥ śrīmān śrīrāmō raghupuṅgavaḥ .
rāmabhadraḥ sadācārō rājēndrō jānakīpatiḥ .. 40..
agragaṇyō varēṇyaśca varadaḥ paramēśvaraḥ .
janārdanō jitāmitraḥ parārthaikaprayōjanaḥ .. 41..
viśvāmitrapriyō dātā śatrujicchatrutāpanaḥ .
sarvajñaḥ sarvavēdādiḥ śaraṇyō vālimardanaḥ .. 42..
jñānabhavyō’paricchēdyō vāgmī satyavrataḥ śuciḥ .
jñānagamyō dr̥ḍhaprajñaḥ kharadhvaṁsaḥ pratāpavān .. 43..
dyutimānātmavān vīrō jitakrōdhō’rimardanaḥ .
viśvarūpō viśālākṣaḥ prabhuḥ parivr̥ḍhō dr̥ḍhaḥ .. 44..
īśaḥ khaḍgadharaḥ śrīmān kausalyēyō’nasūyakaḥ .
vipulāṁsō mahōraskaḥ paramēṣṭhī parāyaṇaḥ .. 45..
satyavrataḥ satyasandhō guruḥ paramadhārmikaḥ .
lōkēśō lōkavandyaśca lōkātmā lōkakr̥dvibhuḥ .. 46..
anādirbhagavān sēvyō jitamāyō raghūdvahaḥ .
rāmō dayākarō dakṣaḥ sarvajñaḥ sarvapāvanaḥ .. 47..
brahmaṇyō nītimān gōptā sarvadēvamayō hariḥ .
sundaraḥ pītavāsāśca sūtrakāraḥ purātanaḥ .. 48..
saumyō maharṣiḥ kōdaṇḍaḥ sarvajñaḥ sarvakōvidaḥ .
kaviḥ sugrīvavaradaḥ sarvapuṇyādhikapradaḥ .. 49..
bhavyō jitāriṣaḍvargō mahōdārō’ghanāśanaḥ .
sukīrtirādipuruṣaḥ kāntaḥ puṇyakr̥tāgamaḥ .. 50..
akalmaṣaścaturbāhuḥ sarvāvāsō durāsadaḥ . 100
smitabhāṣī nivr̥ttātmā smr̥timān vīryavān prabhuḥ .. 51..
dhīrō dāntō ghanaśyāmaḥ sarvāyudhaviśāradaḥ .
adhyātmayōganilayaḥ sumanā lakṣmaṇāgrajaḥ .. 52..
sarvatīrthamayaḥ śūraḥ sarvayajñaphalapradaḥ .
yajñasvarūpō yajñēśō jarāmaraṇavarjitaḥ .. 53..
varṇāśramagururvarṇī śatrujitpuruṣōttamaḥ .
śivaliṅgapratiṣṭhātā paramātmā parāparaḥ .. 54..
pramāṇabhūtō durjñēyaḥ pūrṇaḥ parapurañjayaḥ .
anantadr̥ṣṭirānandō dhanurvēdō dhanurdharaḥ .. 55..
guṇākārō guṇaśrēṣṭhaḥ saccidānandavigrahaḥ .
abhivādyō mahākāyō viśvakarmā viśāradaḥ .. 56..
vinītātmā vītarāgastapasvīśō janēśvaraḥ .
kalyāṇaḥ prahvatiḥ kalpaḥ sarvēśaḥ sarvakāmadaḥ .. 57..
akṣayaḥ puruṣaḥ sākṣī kēśavaḥ puruṣōttamaḥ .
lōkādhyakṣō mahākāryō vibhīṣaṇavarapradaḥ .. 58..
ānandavigrahō jyōtirhanumatprabhuravyayaḥ .
bhrājiṣṇuḥ sahanō bhōktā satyavādī bahuśrutaḥ .. 59..
sukhadaḥ kāraṇaṁ kartā bhavabandhavimōcanaḥ .
dēvacūḍāmaṇirnētā brahmaṇyō brahmavardhanaḥ .. 60..
saṁsāratārakō rāmaḥ sarvaduḥkhavimōkṣakr̥t .
vidvattamō viśvakartā viśvakr̥dviśvakarma ca .. 61..
nityō niyatakalyāṇaḥ sītāśōkavināśakr̥t .
kākutsthaḥ puṇḍarīkākṣō viśvāmitrabhayāpahaḥ .. 62..
mārīcamathanō rāmō virādhavadhapaṇḍitaḥ .
duḥsvapnanāśanō ramyaḥ kirīṭī tridaśādhipaḥ .. 63..
mahādhanurmahākāyō bhīmō bhīmaparākramaḥ .
tattvasvarūpastattvajñastattvavādī suvikramaḥ .. 64..
bhūtātma bhūtakr̥tsvāmī kālajñānī mahāvapuḥ .
anirviṇṇō guṇagrāmō niṣkalaṅkaḥ kalaṅkahā .. 65..
svabhāvabhadraḥ śatrughnaḥ kēśavaḥ sthāṇurīśvaraḥ .
bhūtādiḥ śaṁbhurādityaḥ sthaviṣṭhaḥ śāśvatō dhruvaḥ .. 66..
kavacī kuṇḍalī cakrī khaḍgī bhaktajanapriyaḥ .
amr̥tyurjanmarahitaḥ sarvajitsarvagōcaraḥ .. 67..
anuttamō’pramēyātmā sarvātmā guṇasāgaraḥ . 200
rāmaḥ samātmā samagō jaṭāmukuṭamaṇḍitaḥ .. 68..
ajēyaḥ sarvabhūtātmā viṣvaksēnō mahātapāḥ .
lōkādhyakṣō mahābāhuramr̥tō vēdavittamaḥ .. 69..
sahiṣṇuḥ sadgatiḥ śāstā viśvayōnirmahādyutiḥ .
atīndra ūrjitaḥ prāṁśurupēndrō vāmanō baliḥ .. 70..
dhanurvēdō vidhātā ca brahmā viṣṇuśca śaṅkaraḥ .
haṁsō marīcirgōvindō ratnagarbhō mahaddyutiḥ .. 71.. var mahādyutiḥ
vyāsō vācaspatiḥ sarvadarpitāsuramardanaḥ .
jānakīvallabhaḥ śrīmān prakaṭaḥ prītivardhanaḥ .. 72..
saṁbhavō’tīndriyō vēdyō nirdēśō jāmbavatprabhuḥ .
madanō manmathō vyāpī viśvarūpō nirañjanaḥ .. 73..
nārāyaṇō’graṇī sādhurjaṭāyuprītivardhanaḥ .
naikarūpō jagannāthaḥ surakāryahitaḥ prabhuḥ .. 74..
jitakrōdhō jitārātiḥ plavagādhiparājyadaḥ .
vasudaḥ subhujō naikamāyō bhavyaḥ pramōdanaḥ .. 75..
caṇḍāṁśuḥ siddhidaḥ kalpaḥ śaraṇāgatavatsalaḥ .
agadō rōgahartā ca mantrajñō mantrabhāvanaḥ .. 76..
saumitrivatsalō dhuryō vyaktāvyaktasvarūpadhr̥k .
vasiṣṭhō grāmaṇīḥ śrīmānanukūlaḥ priyaṁvadaḥ .. 77..
atulaḥ sāttvikō dhīraḥ śarāsanaviśāradaḥ .
jyēṣṭhaḥ sarvaguṇōpētaḥ śaktimāṁstāṭakāntakaḥ .. 78..
vaikuṇṭhaḥ prāṇināṁ prāṇaḥ kamalaḥ kamalādhipaḥ .
gōvardhanadharō matsyarūpaḥ kāruṇyasāgaraḥ .. 79..
kumbhakarṇaprabhēttā ca gōpigōpālasaṁvr̥taḥ . 300
māyāvī vyāpakō vyāpī rēṇukēyabalāpahaḥ .. 80..
pinākamathanō vandyaḥ samarthō garuḍadhvajaḥ .
lōkatrayāśrayō lōkabharitō bharatāgrajaḥ .. 81..
śrīdharaḥ saṅgatirlōkasākṣī nārāyaṇō vibhuḥ .
manōrūpī manōvēgī pūrṇaḥ puruṣapuṅgavaḥ .. 82..
yaduśrēṣṭhō yadupatirbhūtāvāsaḥ suvikramaḥ .
tējōdharō dharādharaścaturmūrtirmahānidhiḥ .. 83..
cāṇūramathanō vandyaḥ śāntō bharatavanditaḥ .
śabdātigō gabhīrātmā kōmalāṅgaḥ prajāgaraḥ .. 84..
lōkōrdhvagaḥ śēṣaśāyī kṣīrābdhinilayō’malaḥ .
ātmajyōtiradīnātmā sahasrārciḥ sahasrapāt .. 85..
amr̥tāṁśurmahīgartō nivr̥ttaviṣayaspr̥haḥ .
trikālajñō muniḥ sākṣī vihāyasagatiḥ kr̥tī .. 86..
parjanyaḥ kumudō bhūtāvāsaḥ kamalalōcanaḥ .
śrīvatsavakṣāḥ śrīvāsō vīrahā lakṣmaṇāgrajaḥ .. 87..
lōkābhirāmō lōkārimardanaḥ sēvakapriyaḥ .
sanātanatamō mēghaśyāmalō rākṣasāntakaḥ .. 88..
divyāyudhadharaḥ śrīmānapramēyō jitēndriyaḥ .
bhūdēvavandyō janakapriyakr̥tprapitāmahaḥ .. 89..
uttamaḥ sātvikaḥ satyaḥ satyasandhastrivikramaḥ .
suvr̥ttaḥ sugamaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t .. 90..
dāmōdarō’cyutaḥ śārṅgī vāmanō mathurādhipaḥ .
dēvakīnandanaḥ śauriḥ śūraḥ kaiṭabhamardanaḥ .. 91..
saptatālaprabhēttā ca mitravaṁśapravardhanaḥ .
kālasvarūpī kālātmā kālaḥ kalyāṇadaḥ kaliḥ .. 92.. 400
saṁvatsarō r̥tuḥ pakṣō hyayanaṁ divasō yugaḥ .
stavyō viviktō nirlēpaḥ sarvavyāpī nirākulaḥ .. 93..
anādinidhanaḥ sarvalōkapūjyō nirāmayaḥ .
rasō rasajñaḥ sārajñō lōkasārō rasātmakaḥ .. 94..
sarvaduḥkhātigō vidyārāśiḥ paramagōcaraḥ .
śēṣō viśēṣō vigatakalmaṣō raghupuṅgavaḥ .. 95..
varṇaśrēṣṭhō varṇabhāvyō varṇō varṇaguṇōjjvalaḥ .
karmasākṣī guṇaśrēṣṭhō dēvaḥ suravarapradaḥ .. 96..
dēvādhidēvō dēvarṣirdēvāsuranamaskr̥taḥ .
sarvadēvamayaścakrī śārṅgapāṇī raghūttamaḥ .. 97..
manōguptirahaṅkāraḥ prakr̥tiḥ puruṣō’vyayaḥ .
nyāyō nyāyī nayī śrīmān nayō nagadharō dhruvaḥ .. 98..
lakṣmīviśvambharō bhartā dēvēndrō balimardanaḥ .
bāṇārimardanō yajvānuttamō munisēvitaḥ .. 99..
dēvāgraṇīḥ śivadhyānatatparaḥ paramaḥ paraḥ .
sāmagēyaḥ priyaḥ śūraḥ pūrṇakīrtiḥ sulōcanaḥ .. 100..
avyaktalakṣaṇō vyaktō daśāsyadvipakēsarī .
kalānidhiḥ kalānāthaḥ kamalānandavardhanaḥ .. 101..
puṇyaḥ puṇyādhikaḥ pūrṇaḥ pūrvaḥ pūrayitā raviḥ .
jaṭilaḥ kalmaṣadhvāntaprabhañjanavibhāvasuḥ .. 102..
jayī jitāriḥ sarvādiḥ śamanō bhavabhañjanaḥ .
alaṅkariṣṇuracalō rōciṣṇurvikramōttamaḥ .. 103..
āśuḥ śabdapatiḥ śabdagōcarō rañjanō laghuḥ .
niḥśabdapuruṣō māyō sthūlaḥ sūkṣmō vilakṣaṇaḥ .. 104.. 500
ātmayōnirayōniśca saptajihvaḥ sahasrapāt .
sanātanatamaḥ sragvī pēśalō vijitāṁbaraḥ .. 105..
śaktimān śaṅkhabhr̥nnāthō gadādhararathāṅgabhr̥t .
nirīhō nirvikalpaśca cidrūpō vītasādhvasaḥ .. 106..
sanātanaḥ sahasrākṣaḥ śatamūrtirghanaprabhaḥ .
hr̥tpuṇḍarīkaśayanaḥ kaṭhinō drava ēva ca .. 107..
sūryō grahapatiḥ śrīmān samarthō’narthanāśanaḥ .
adharmaśatrū rakṣōghnaḥ puruhūtaḥ purastutaḥ .. 108..
brahmagarbhō br̥hadgarbhō dharmadhēnurdhanāgamaḥ .
hiraṇyagarbhō jyōtiṣmān sulalāṭaḥ suvikramaḥ .. 109..
śivapūjārataḥ śrīmān bhavānīpriyakr̥dvaśī .
narō nārāyaṇaḥ śyāmaḥ kapardī nīlalōhitaḥ .. 110..
rudraḥ paśupatiḥ sthāṇurviśvāmitrō dvijēśvaraḥ .
mātāmahō mātariśvā viriñcirviṣṭaraśravāḥ .. 111..
akṣōbhyaḥ sarvabhūtānāṁ caṇḍaḥ satyaparākramaḥ .
vālakhilyō mahākalpaḥ kalpavr̥kṣaḥ kalādharaḥ .. 112..
nidāghastapanō mēghaḥ śukraḥ parabalāpahr̥t .
vasuśravāḥ kavyavāhaḥ prataptō viśvabhōjanaḥ .. 113..
rāmō nīlōtpalaśyāmō jñānaskandō mahādyutiḥ .
kabandhamathanō divyaḥ kambugrīvaḥ śivapriyaḥ .. 114..
sukhī nīlaḥ suniṣpannaḥ sulabhaḥ śiśirātmakaḥ .
asaṁsr̥ṣṭō’tithiḥ śūraḥ pramāthī pāpanāśakr̥t .. 115..
pavitrapādaḥ pāpārirmaṇipūrō nabhōgatiḥ .
uttāraṇō duṣkr̥tihā durdharṣō duḥsahō balaḥ .. 116.. 600
amr̥tēśō’mr̥tavapurdharmī dharmaḥ kr̥pākaraḥ .
bhagō vivasvānādityō yōgācāryō divaspatiḥ .. 117..
udārakīrtirudyōgī vāṅmayaḥ sadasanmayaḥ .
nakṣatramānī nākēśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ .. 118..
caturvargaphalaṁ varṇaśaktitrayaphalaṁ nidhiḥ .
nidhānagarbhō nirvyājō nirīśō vyālamardanaḥ .. 119..
śrīvallabhaḥ śivāraṁbhaḥ śāntō bhadraḥ samañjayaḥ .
bhūśāyī bhūtakr̥dbhūtirbhūṣaṇō bhūtabhāvanaḥ .. 120..
akāyō bhaktakāyasthaḥ kālajñānī mahāpaṭuḥ .
parārdhavr̥ttiracalō viviktaḥ śrutisāgaraḥ .. 121..
svabhāvabhadrō madhyasthaḥ saṁsārabhayanāśanaḥ .
vēdyō vaidyō viyadgōptā sarvāmaramunīśvaraḥ .. 122..
surēndraḥ kāraṇaṁ karmakaraḥ karmī hyadhōkṣajaḥ .
dhairyō’gradhuryō dhātrīśaḥ saṅkalpaḥ śarvarīpatiḥ .. 123..
paramārthagururdr̥ṣṭiḥ sucirāśritavatsalaḥ .
viṣṇurjiṣṇurvibhuryajñō yajñēśō yajñapālakaḥ .. 124..
prabhurviṣṇurgrasiṣṇuśca lōkātmā lōkapālakaḥ .
kēśavaḥ kēśihā kāvyaḥ kaviḥ kāraṇakāraṇam .. 125..
kālakartā kālaśēṣō vāsudēvaḥ puruṣṭutaḥ .
ādikartā varāhaśca vāmanō madhusūdanaḥ .. 126..
nārāyaṇō narō haṁsō viṣvaksēnō janārdanaḥ .
viśvakartā mahāyajñō jyōtiṣmānpuruṣōttamaḥ .. 127.. 700
vaikuṇṭhaḥ puṇḍarīkākṣaḥ kr̥ṣṇaḥ sūryaḥ surārcitaḥ .
nārasiṁhō mahābhīmō vajradaṁṣṭrō nakhāyudhaḥ .. 128..
ādidēvō jagatkartā yōgīśō garuḍadhvajaḥ .
gōvindō gōpatirgōptā bhūpatirbhuvanēśvaraḥ .. 129..
padmanābhō hr̥ṣīkēśō dhātā dāmōdaraḥ prabhuḥ .
trivikramastrilōkēśō brahmēśaḥ prītivardhanaḥ .. 130..
saṁnyāsī śāstratattvajñō mandirō giriśō nataḥ .
vāmanō duṣṭadamanō gōvindō gōpavallabhaḥ .. 131..
bhaktapriyō’cyutaḥ satyaḥ satyakīrtirdhr̥tiḥ smr̥tiḥ .
kāruṇyaḥ karuṇō vyāsaḥ pāpahā śāntivardhanaḥ .. 132..
badarīnilayaḥ śāntastapasvī vaidyutaḥ prabhuḥ .
bhūtāvāsō mahāvāsō śrīnivāsaḥ śriyaḥ patiḥ .. 133..
tapōvāsō mudāvāsaḥ satyavāsaḥ sanātanaḥ .
puruṣaḥ puṣkaraḥ puṇyaḥ puṣkarākṣō mahēśvaraḥ .. 134..
pūrṇamūrtiḥ purāṇajñaḥ puṇyadaḥ prītivardhanaḥ .
pūrṇarūpaḥ kālacakrapravartanasamāhitaḥ .. 135..
nārāyaṇaḥ parañjyōtiḥ paramātmā sadāśivaḥ .
śaṅkhī cakrī gadī śārṅgī lāṅgalī musalī halī .. 136..
kirīṭī kuṇḍalī hārī mēkhalī kavacī dhvajī .
yōddhā jētā mahāvīryaḥ śatrughnaḥ śatrutāpanaḥ .. 137..
śāstā śāstrakaraḥ śāstraṁ śaṅkaraḥ śaṅkarastutaḥ .
sārathī sāttvikaḥ svāmī sāmavēdapriyaḥ samaḥ .. 138.. 800
pavanaḥ saṁhitaḥ śaktiḥ sampūrṇāṅgaḥ samr̥ddhimān .
svargadaḥ kāmadaḥ śrīdaḥ kīrtidaḥ kīrtidāyakaḥ .. 139..
mōkṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikr̥takētanaḥ .
sarvātmā sarvalōkēśaḥ prērakaḥ pāpanāśanaḥ .. 140..
vaikuṇṭhaḥ puṇḍarīkākṣaḥ sarvadēvanamaskr̥taḥ .
sarvavyāpī jagannāthaḥ sarvalōkamahēśvaraḥ .. 141..
sargasthityantakr̥ddēvaḥ sarvalōkasukhāvahaḥ .
akṣayaḥ śāśvatō’nantaḥ kṣayavr̥ddhivivarjitaḥ .. 142..
nirlēpō nirguṇaḥ sūkṣmō nirvikārō nirañjanaḥ .
sarvōpādhivinirmuktaḥ sattāmātravyavasthitaḥ .. 143..
adhikārī vibhurnityaḥ paramātmā sanātanaḥ .
acalō niścalō vyāpī nityatr̥ptō nirāśrayaḥ .. 144..
śyāmī yuvā lōhitākṣō dīptyā śōbhitabhāṣaṇaḥ .
ājānubāhuḥ sumukhaḥ siṁhaskandhō mahābhujaḥ .. 145..
sattvavān guṇasampannō dīpyamānaḥ svatējasā .
kālātmā bhagavān kālaḥ kālacakrapravartakaḥ .. 146..
nārāyaṇaḥ parañjyōtiḥ paramātmā sanātanaḥ .
viśvakr̥dviśvabhōktā ca viśvagōptā ca śāśvataḥ .. 147..
viśvēśvarō viśvamūrtirviśvātmā viśvabhāvanaḥ .
sarvabhūtasuhr̥cchāntaḥ sarvabhūtānukampanaḥ .. 148..
sarvēśvaraḥ sarvaśarvaḥ sarvadā’’śritavatsalaḥ .
sarvagaḥ sarvabhūtēśaḥ sarvabhūtāśayasthitaḥ .. 149..
abhyantarasthastamasaśchēttā nārāyaṇaḥ paraḥ .
anādinidhanaḥ sraṣṭā prajāpatipatirhariḥ .. 150..
narasiṁhō hr̥ṣīkēśaḥ sarvātmā sarvadr̥gvaśī .
jagatastasthuṣaścaiva prabhurnētā sanātanaḥ .. 151.. 900
kartā dhātā vidhātā ca sarvēṣāṁ patirīśvaraḥ .
sahasramūrdhā viśvātmā viṣṇurviśvadr̥gavyayaḥ .. 152..
purāṇapuruṣaḥ śrēṣṭhaḥ sahasrākṣaḥ sahasrapāt .
tattvaṁ nārāyaṇō viṣṇurvāsudēvaḥ sanātanaḥ .. 153..
paramātmā paraṁbrahma saccidānandavigrahaḥ .
parañjyōtiḥ parandhāma parākāśaḥ parātparaḥ .. 154..
acyutaḥ puruṣaḥ kr̥ṣṇaḥ śāśvataḥ śiva īśvaraḥ .
nityaḥ sarvagataḥ sthāṇū rudraḥ sākṣī prajāpatiḥ .. 155..
hiraṇyagarbhaḥ savitā lōkakr̥llōkabhugvibhuḥ .
ōṁkāravācyō bhagavān śrībhūlīlāpatiḥ prabhuḥ .. 156..
sarvalōkēśvaraḥ śrīmān sarvajñaḥ sarvatōmukhaḥ .
svāmī suśīlaḥ sulabhaḥ sarvagaḥ sarvaśaktimān .. 157..
nityaḥ sampūrṇakāmaśca naisargikasuhr̥tsukhī .
kr̥pāpīyūṣajaladhiḥ śaraṇyaḥ sarvaśaktimān .. 158..
śrīmānnārāyaṇaḥ svāmī jagatāṁ prabhurīśvaraḥ .
matsyaḥ kūrmō varāhaśca nārasiṁhō’tha vāmanaḥ .. 159..
rāmō rāmaśca kr̥ṣṇaśca bauddhaḥ kalkī parātparaḥ .
ayōdhyēśō nr̥paśrēṣṭhaḥ kuśabālaḥ parantapaḥ .. 160..
lavabālaḥ kañjanētraḥ kañjāṅghriḥ paṅkajānanaḥ .
sītākāntaḥ saumyarūpaḥ śiśujīvanatatparaḥ .. 161..
sētukr̥ccitrakūṭasthaḥ śabarīsaṁstutaḥ prabhuḥ .
yōgidhyēyaḥ śivadhyēyaḥ śāstā rāvaṇadarpahā .. 162..
śrīśaḥ śaraṇyō bhūtānāṁ saṁśritābhīṣṭadāyakaḥ .
anantaḥ śrīpatī rāmō guṇabhr̥nnirguṇō mahān .. 163.. 1000
ēvamādīni nāmāni hyasaṅkhyānyaparāṇi ca .
ēkaikaṁ nāma rāmasya sarvapāpapraṇāśanam .. 164..
sahasranāmaphaladaṁ sarvaiśvaryapradāyakam .
sarvasiddhikaraṁ puṇyaṁ bhuktimuktiphalapradam .. 165..
mantrātmakamidaṁ sarvaṁ vyākhyātaṁ sarvamaṅgalam .
uktāni tava putrēṇa vighnarājēna dhīmatā .. 166..
sanatkumārāya purā tānyuktāni mayā tava .
yaḥ paṭhēcchr̥ṇuyādvāpi sa tu brahmapadaṁ labhēt .. 167..
tāvadēva balaṁ tēṣāṁ mahāpātakadantinām .
yāvanna śrūyatē rāmanāmapañcānanadhvaniḥ .. 168..
brahmaghnaśca surāpaśca stēyī ca gurutalpagaḥ .
śaraṇāgataghātī ca mitraviśvāsaghātakaḥ .. 169..
mātr̥hā pitr̥hā caiva bhrūṇahā vīrahā tathā .
kōṭikōṭisahasrāṇi hyupapāpāni yānyapi .. 170..
saṁvatsaraṁ kramājjaptvā pratyahaṁ rāmasannidhau .
niṣkaṇṭakaṁ sukhaṁ bhuktvā tatō mōkṣamavāpnuyāt .. 171..
śrīrāmanāmnāṁ paramaṁ sahasrakaṁ pāpāpahaṁ saukhyavivr̥ddhikārakam .
bhavāpahaṁ bhaktajanaikapālakaṁ strīputrapautrapradamr̥ddhidāyakam ..
iti śrīśatakōṭirāmacaritāntargatē śrīmadānandarāmāyaṇē vālmīkīyē
rājyakāṇḍē pūrvārdhē śrīrāmasahasranāmakathanaṁ nāma prathamaḥ sargaḥ ..
śrīrāmāṣṭōttaraśatanāmastōtraṁ
śrīrāghavaṁ daśarathātmajamapramēyaṁ
sītāpatiṁ raghukulānvayaratnadīpam .
ājānubāhumaravindadalāyatākṣaṁ
rāmaṁ niśācaravināśakaraṁ namāmi ..
vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇḍapē
madhyē puṣpakamāsanē maṇimayē vīrāsanē susthitam .
agrē vācayati prabhañjanasutē tattvaṁ munibhyaḥ paraṁ
vyākhyāntaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam ..
śrīrāmō rāmabhadraśca rāmacandraśca śāśvataḥ .
rājīvalōcanaḥ śrīmān rājēndrō raghupuṅgavaḥ .. 1..
jānakīvallabhō jaitrō jitāmitrō janārdanaḥ .
viśvāmitrapriyō dāntaḥ śatrujicchatrutāpanaḥ .. 2..
vālipramathanō vāgmī satyavāk satyavikramaḥ .
satyavratō vratadharaḥ sadā hanumadāśritaḥ .. 3..
kausalēyaḥ kharadhvaṁsī virādhavadhapaṇḍitaḥ .
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ .. 4..
saptatālaprabhēttā ca daśagrīvaśirōharaḥ .
jāmadagnyamahādarpadalanastāṭakāntakaḥ .. 5..
vēdāntasārō vēdātmā bhavarōgasya bhēṣajam .
dūṣaṇatriśirō hantā trimūrtistriguṇātmakaḥ .. 6..
trivikramastrilōkātmā puṇyacāritrakīrtanaḥ .
trilōkarakṣakō dhanvī daṇḍakāraṇyapāvanaḥ .. 7..
ahalyāśāpaśamanaḥ pitr̥bhaktō varapradaḥ .
jitēndriyō jitakrōdhō jitāmitrō jagadguruḥ .. 8..
r̥kṣavānarasaṁghātī citrakūṭasamāśrayaḥ .
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ .. 9..
sarvadēvādidēvaśca mr̥tavānarajīvanaḥ .
māyāmārīcahantā ca mahādēvō mahābhujaḥ .. 10..
sarvadēvastutaḥ saumyō brahmaṇyō munisaṁstutaḥ .
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ .. 11..
sarvapuṇyādhikaphalaḥ smr̥tasarvāghanāśanaḥ .
ādidēvō mahādēvō mahāpūruṣa ēva ca .. 12..
puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ .
smitavaktrō mitābhāṣī pūrvabhāṣī ca rāghavaḥ .. 13..
anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ .
māyāmānuṣacāritrō mahādēvādipūjitaḥ .. 14..
sētukr̥jjitavārīśaḥ sarvatīrthamayō hariḥ .
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ .. 15..
sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ .
śivaliṅgapratiṣṭhātā sarvāvaguṇavarjitaḥ .. 16..
paramātmā paraṁ brahma saccidānandavigrahaḥ .
paraṁ jyōtiḥ paraṁdhāma parākāśaḥ parātparaḥ .. 17..
parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ ..
.. iti śrīrāmāṣṭōttaraśatanāmastōtraṁ sampūrṇam ..