
HANUMAD STOTRAS
hanumānaṁjanāsūnuḥ vāyuputrō mahābalaḥ . rāmēṣṭaḥ phalguṇasakhaḥ piṁgākṣō’mitavikramaḥ .. 1.. udadhikramaṇaścaiva sītāśōkavināśakaḥ . lakṣmaṇa prāṇadātāca daśagrīvasya darpahā .. 2.. dvādaśaitāni nāmāni kapīṁdrasya mahātmanaḥ . svāpakālē paṭhēnnityaṁ yātrākālē viśēṣataḥ . tasyamr̥tyu bhayaṁnāsti sarvatra vijayī bhavēt ..
hanūmatē namaḥ . añjanāsūnavē . vāyuputrāya . mahābalāya . rāmēṣṭāya . phalgunasakhāya . piṅgākṣāya . amitavikramāya . udadhikramaṇāya . sītāśōkavināśakāya . lakṣmaṇaprāṇadātrē . daśagrīvasyadarpaghnē namaḥ .
atha dhyānam . manōjavaṁ mārutatulyavēgam jitēndriyaṁ buddhimatāṁ variṣṭham . vātātmajaṁ vānarayūthamukhyam śrīrāmadūtaṁ śaraṇaṁ prapadyē .. buddhirbalaṁ yaśō dhairyaṁ nirbhayatvaṁ arōgatā . ajāḍyaṁ vākpaṭutvaṁ ca hanumatsmaraṇād bhavēt .. ōṁ āñjanēyāya vidmahē vāyuputrāya dhīmahi tannō hanumat pracōdayāt .. ōṁ phrauṁ . ōṁ namō hanumatē āvēṣē āvēṣē svāhā . ōṁ hūṁ hanumatē rudrātmakāyē hūṁ phaṭ svāhā . ōṁ aiṁ bhrīṁ hanumatē śrīrāmadūtāya namaḥ . ōṁ hrīṁ hari markaṭa markaṭāya svāhā . atha stōtram . prapannānurāgaṁ prabhākāñcanābhaṁ jagadbhītiśauryaṁ tuṣārādridhairyam . tr̥ṇībhūtahētiṁ raṇōdyadvibhūtiṁ bhajē vāyuputraṁ pavitrāptamitram .. 1.. bhajē pāvanaṁ bhāvanānityavāsaṁ bhajē bālabhānu prabhācārubhāsam . bhajē candrikākunda mandārahāsaṁ bhajē santataṁ rāmabhūpāla dāsam .. 2.. bhajē lakṣmaṇaprāṇarakṣātidakṣaṁ bhajē tōṣitānēka gīrvāṇapakṣam . bhajē ghōrasaṅgrāma sīmāhatākṣaṁ bhajē rāmanāmāti samprāptarakṣam .. 3.. kr̥tābhīlanādaṁ kṣitikṣiptapādaṁ ghanakrānta bhr̥ṅgaṁ kaṭisthōru jaṅgham . viyadvyāptakēśaṁ bhujāślēṣitāśmaṁ jayaśrī samētaṁ bhajē rāmadūtam .. 4.. caladvālaghātaṁ bhramaccakravālaṁ kaṭhōrāṭṭahāsaṁ prabhinnābjajāṇḍam . mahāsiṁhanādā dviśīrṇatrilōkaṁ bhajē cāñjanēyaṁ prabhuṁ vajrakāyam .. 5.. raṇē bhīṣaṇē mēghanādē sanādē sarōṣē samārōpitē mitramukhyē . khagānāṁ ghanānāṁ surāṇāṁ ca mārgē naṭantaṁ vahantaṁ hanūmanta mīḍē .. 6.. kanadratna jambhāri dambhōlidhāraṁ kanaddanta nirdhūtakālōgra dantam . padāghātabhītābdhi bhūtādivāsaṁ raṇakṣōṇidakṣaṁ bhajē piṅgalākṣam .. 7.. mahāgarbhapīḍāṁ mahōtpātapīḍāṁ mahārōgapīḍāṁ mahātīvrapīḍām . haratyāśu tē pādapadmānuraktō namastē kapiśrēṣṭha rāmapriyōyaḥ .. 8.. sudhāsindhumullaṅghya nāthōgra dīptaḥ sudhācauṣadīstāḥ praguptaprabhāvam . kṣaṇadrōṇaśailasya sārēṇa sētuṁ vinā bhūḥsvayaṁ kassamarthaḥ kapīndraḥ .. 9.. nirātaṅkamāviśya laṅkāṁ viśaṅkō bhavānēna sītātiśōkāpahārī . samudrāntaraṅgādi raudraṁ vinidraṁ vilaṅghyōru jaṅghastutā’martyasaṅghaḥ .. 10.. ramānātha rāmaḥ kṣamānātha rāmaḥ aśōkēna śōkaṁ vihāya praharṣam . vanāntarghanaṁ jīvanaṁ dānavānāṁ vipāṭya praharṣāt hanūmat tvamēva .. 11.. jarābhāratō bhūripīḍāṁ śarīrē nirādhāraṇārūḍha gāḍha pratāpē . bhavatpādabhaktiṁ bhavadbhaktiraktiṁ kuru śrīhanūmatprabhō mē dayālō .. 12.. mahāyōginō brahmarudrādayō vā na jānanti tattvaṁ nijaṁ rāghavasya . kathaṁ jñāyatē mādr̥śē nityamēva prasīda prabhō vānarēndrō namastē .. 13.. namastē mahāsattvavāhāya tubhyaṁ namastē mahāvajra dēhāya tubhyam . namastē parībhūta sūryāya tubhyaṁ namastē kr̥tamartya kāryāya tubhyam .. 14.. namastē sadā brahmacaryāya tubhyaṁ namastē sadā vāyuputrāya tubhyam . namastē sadā piṅgalākṣāya tubhyaṁ namastē sadā rāmabhaktāya tubhyam .. 15.. .. phalaśrutiḥ .. hanumadbhujaṅgaprayātaṁ prabhātē pradōṣē’pi vā cārdharātrē’pyamartyaḥ . paṭhannaśnatō’pi pramuktāghajālaṁ sadā sarvadā rāmabhaktiṁ priyāti .. 16..
vaiśākhē māsi kr̥ṣṇāyā daśamyāṁ mandavāsarē . pūrvābhādraprabhūtāya maṅgalaṁ śrīhanūmatē .. karuṇārasapūrṇāya phalāpūpapriyāya ca . nānāmāṇikyahārāya maṅgalaṁ śrīhanūmatē .. suvarcalākalatrāya caturbhujadharāya ca . uṣṭrārūḍhāya vīrāya maṅgalaṁ śrīhanūmatē .. divyamaṅgaladēhāya pītāmbaradharāya ca . taptakāñcanavarṇāya maṅgalaṁ śrīhanūmatē .. bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē . jvalatpāvakanētrāya maṅgalaṁ śrīhanūmatē .. pampātīravihārāya saumitriprāṇadāyinē . sr̥ṣṭikāraṇabhūtāya maṅgalaṁ śrīhanūmatē .. rambhāvanavihārāya gandhamādanavāsinē . sarvalōkaikanāthāya maṅgalaṁ śrīhanūmatē .. pañcānanāya bhīmāya kālanēmiharāya ca . kauṇḍinyagōtrajātāya maṅgalaṁ śrīhanūmatē .. iti stutvā hanūmantaṁ nīlamēghō gatavyathaḥ . pradakṣiṇanamaskārān pañcavāraṁ cakāra saḥ .. iti maṅgalaślōkāḥ .
kapiśrēṣṭhāya śūrāya sugrīvapriyamantriṇē .
jānakīśōkanāśāya āñjanēyāya maṅgalam .. 1..
manōvēgāya ugrāya kālanēmividāriṇē .
lakṣmaṇaprāṇadātrē ca āñjanēyāya maṅgalam .. 2..
mahābalāya śāntāya durdaṇḍībandhamōcana .
mairāvaṇavināśāya āñjanēyāya maṅgalam .. 3..
parvatāyudhahastāya rākṣaḥkulavināśinē .
śrīrāmapādabhaktāya āñjanēyāya maṅgalam .. 4..
viraktāya suśīlāya rudramūrtisvarūpiṇē .
r̥ṣibhissēvitāyāstu āñjanēyāya maṅgalam .. 5..
dīrghabālāya kālāya laṅkāpuravidāriṇē .
laṅkīṇīdarpanāśāya āñjanēyāya maṅgalam .. 6..
namastē’stu brahmacārin namastē vāyunandana . namastē brahmacaryāya
namastē gānalōlāya āñjanēyāya maṅgalam .. 7..
prabhavāya surēśāya śubhadāya śubhātmanē .
vāyuputrāya dhīrāya āñjanēyāya maṅgalam .. 8..
āñjanēyāṣṭakamidaṁ yaḥ paṭhētsatataṁ naraḥ .
siddhyanti sarvakāryāṇi sarvaśatruvināśanam .. 9..
iti śrīāñjanēyamaṅgalāṣṭakam sampūrṇam .
śrīsītārāmābhyāṁ namaḥ . śrīmadāñjanēyāya namaḥ .
amalakanakavarṇaṁ prajvalatpāvakākṣaṁ sarasijanibhavaktraṁ sarvadā suprasannam
raṇaracanasugātraṁ kuṇḍalālaṅkr̥tāṅgaṁ parajayakaravālaṁ rāmadūtaṁ namāmi ..
śrīrāmacandracaraṇāmbujamattabhr̥ṅga śrīrāmamantrajapaśīla bhavābdhipōta
.
śrījānakīhr̥dayatāpanivāramūrtē śrīvīra dhīra hanuman tava suprabhātam .. 1..
śrīrāmadivyacaritāmr̥tāsvādalōla śrīrāmakiṅkara guṇākara dīnabandhō .
śrīrāmabhakta jagadēkamahōgraśaurya śrīvīra dhīra hanuman tava suprabhātam .. 2..
sugrīvamitra kapiśēkhara puṇyamūrtē sugrīvarāghavasamāgamadivyakīrtē .
sugrīvamantrivara śūrakulāgragaṇya śrīvīra dhīra hanuman tava suprabhātam .. 3..
bhaktārtibhañjana dayākara yōgivandya śrīkēsarīpriyatanūja suvarṇadēha .
śrībhāskarātmajamanō’mbujacañcarīka śrīvīra dhīra hanuman tava suprabhātam.. 4..
śrīmārutapriyatanūja mahābalāḍhya mainākavanditapadāmbuja daṇḍitārin .
śrī uṣṭravāhana sulakṣaṇalakṣitāṅga śrīvīra dhīra hanuman tava suprabhātam.. 5..
pañcānanasya bhavabhītiharasya rāmapādābjasēvanaparasya parātparasya .
śrī añjanāpriyasutasya suvigrahasya śrīvīra dhīra hanuman tava suprabhātam.. 6..
gandharvayakṣabhujagādhipakinnarāśca ādityaviśvavasurudrasurarṣisaṅghāḥ .
saṅkīrtayanti tava divyasunāmapaṅktiṁ śrīvīra dhīra hanuman tava suprabhātam .. 7..
śrīgautamacyavanatumburunāradātrimaitrēyavyāsajanakādimaharṣisaṅghāḥ .
gāyanti harṣabharitāstava divyakīrtiṁ śrīvīra dhīra hanuman tava suprabhātam .. 8..
bhr̥ṅgāvalī ca makarandarasaṁ pibēdyaṁ kūjantyudāramadhuraṁ caraṇāyudhāśca .
dēvālayē ghanagabhīrasuśaṅkhaghōṣaḥ śrīvīra dhīra hanuman tava suprabhātam .. 9..
pampāsarōvarasupuṇyapavitratīrthamādāya hēmakalaśaiśca maharṣisaṅghāḥ .
tiṣṭhanti tvaccaraṇapaṅkajasēvanārthaṁ śrīvīra dhīra hanuman tava suprabhātam .. 10..
śrīsūryaputrapriya nātha manōjñamūrtē vātātmajāta kapivīra supiṅgalākṣa .
sañjīvanāya raghuvīrasubhaktavarya śrīvīra dhīra hanuman tava suprabhātam .. 11..
āñjaneyo mahāvīro hanumānmārutātmajaḥ .
tatvajñānapradaḥ sītādevīmudrāpradāyakaḥ .. 1..
aśokavanikācchettā sarvamāyāvibhañjanaḥ .
sarvabandhavimoktā ca rakṣovidhvaṃsakārakaḥ .. 2..
paravidyāparīhāraḥ paraśauryavināśanaḥ .
paramantranirākartā parayantraprabhedakaḥ .. 3..
sarvagrahavināśī ca bhīmasenasahāyakṛt .
sarvaduḥkhaharaḥ sarvalokacārī manojavaḥ .. 4..
pārijātadrumūlasthaḥ sarvamantrasvarūpavān .
sarvatantrasvarūpī ca sarvayantrātmakastathā .. 5..
kapīśvaro mahākāyaḥ sarvarogaharaḥ prabhuḥ .
balasiddhikaraḥ sarvavidyāsampatpradāyakaḥ .. 6..
kapisenānāyakaśca bhaviṣyaccaturānanaḥ .
kumārabrahmacārī ca ratnakuṇḍaladīptimān .. 7..
sañcaladvālasannaddhalambamānaśikhojjvalaḥ .
gandharvavidyātattvajño mahābalaparākramaḥ .. 8..
kārāgṛhavimoktā ca śṛṅkhalābandhamocakaḥ .
sāgarottārakaḥ prājño rāmadūtaḥ pratāpavān .. 9..
vānaraḥ kesarisutaḥ sītāśokanivārakaḥ .
añjanāgarbhasambhūto bālārkasadṛśānanaḥ .. 10..
vibhīṣaṇapriyakaro daśagrīvakulāntakaḥ .
lakṣmaṇaprāṇadātā ca vajrakāyo mahādyutiḥ .. 11..
cirañjīvī rāmabhakto daityakāryavighātakaḥ .
akṣahantā kāñcanābhaḥ pañcavaktro mahātapāḥ .. 12..
laṅkiṇībhañjanaḥ śrīmān siṃhikāprāṇabhañjanaḥ .
gandhamādanaśailastho laṅkāpuravidāhakaḥ .. 13..
sugrīvasacivo dhīraḥ śūro daityakulāntakaḥ .
surārcito mahātejā rāmacūḍāmaṇipradaḥ .. 14..
kāmarūpī piṅgalākṣo vārdhimainākapūjitaḥ .
kabalīkṛtamārtaṇḍamaṇḍalo vijitendriyaḥ .. 15..
rāmasugrīvasandhātā mahārāvaṇamardanaḥ .
sphaṭikābho vāgadhīśo navavyākṛtipaṇḍitaḥ .. 16..
caturbāhurdīnabandhurmahātmā bhaktavatsalaḥ .
sañjīvananagāhartā śucirvāgmī dṛḍhavrataḥ .. 17..
kālanemipramathano harimarkaṭamarkaṭaḥ .
dāntaḥ śāntaḥ prasannātmā śatakaṇṭhamadāpahṛt .. 18..
yogī rāmakathālolaḥ sītānveṣaṇapaṇḍitaḥ .
vajradaṃṣṭro vajranakho rudravīryasamudbhavaḥ .. 19..
indrajitprahitāmoghabrahmāstravinivārakaḥ .
pārthadhvajāgrasaṃvāsī śarapañjarabhedakaḥ .. 20..
daśabāhulorkapūjyo jāmbavatprīti vardhanaḥ .
sītāsameta śrīrāmabhadrapūjādhurandharaḥ .. 21..
ityevaṃ śrīhanumato nāmnāmaṣṭottaraṃ śatam ..
yaḥ paṭhecchṛṇuyānnityaṃ sarvānkāmānavāpnuyāt .. 22..
.. iti śrīmadāñjaneyāṣṭottaraśatanāmastotraṃ sampūrṇam ..
Sri manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham .
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śirasā namāmi ..
Sri āñjanēyāya namaḥ .
Sri mahāvīrāya namaḥ .
Sri hanūmatē namaḥ .
Sri mārutātmajāya namaḥ .
Sri tattvajñānapradāya namaḥ .
Sri sītādēvīmudrāpradāyakāya namaḥ .
Sri aśōkavanikācchētrē namaḥ .
Sri sarvamāyāvibhañjanāya namaḥ .
Sri sarvabandhavimōktrē namaḥ .
Sri rakṣōvidhvaṁsakārakāya namaḥ . 10
Sri paravidyāparihartrē namaḥ .
Sri paraśauryavināśanāya namaḥ .
Sri paramantranirākartrē namaḥ .
Sri parayaṁtraprabhēdakāya namaḥ .
Sri sarvagrahavināśakāya namaḥ .
Sri bhīmasēnasahāyyakr̥tē namaḥ .
Sri sarvaduḥkhaharāya namaḥ .
Sri sarvalōkacāriṇē namaḥ .
Sri manōjavāya namaḥ .
Sri pārijātadrumūlasthāya namaḥ . 20
Sri sarvamaṁtrasvarūpavatē namaḥ .
Sri sarvataṁtrasvarūpiṇē namaḥ .
Sri sarvayantrātmikāya namaḥ .
Sri kapīśvarāya namaḥ .
Sri mahākāyāya namaḥ .
Sri sarvarōgaharāya namaḥ .
Sri prabhavē namaḥ .
Sri balasiddhikarāya namaḥ .
Sri sarvavidyāsampatpradāyakāya namaḥ .
Sri kapisēnānāyakāya namaḥ . 30
Sri bhaviṣyaccaturānanāya namaḥ .
Sri kumārabrahmacāriṇē namaḥ .
Sri ratnakuṇḍaladīptimatē namaḥ .
Sri cañcaladvālasannaddhalaṁbamānaśikhōjjvalāya namaḥ .
Sri gandharvavidyātattvajñāya namaḥ .
Sri mahābalaparākramāya namaḥ .
Sri kārāgr̥havimōktrē namaḥ .
Sri śr̥ṁkhalābandhamōcakāya namaḥ .
Sri sāgarōttārakāya namaḥ .
Sri prājñāya namaḥ . 40
Sri rāmadūtāya namaḥ .
Sri pratāpavatē namaḥ .
Sri vānarāya namaḥ .
Sri kēsarīsūnavē namaḥ .
Sri sītāśōkanivāraṇāya namaḥ .
Sri añjanāgarbhasaṁbhūtāya namaḥ .
Sri bālārkasadr̥śānanāya namaḥ .
Sri vibhīṣaṇapriyakarāya namaḥ .
Sri daśagrīvakulāṁtakāya namaḥ .
Sri lakṣmaṇaprāṇadātrē namaḥ . 50
Sri vajrakāyāya namaḥ .
Sri mahādyutayē namaḥ .
Sri cirañjīvinē namaḥ .
Sri rāmabhaktāya namaḥ .
Sri daityakāryavighātakāya namaḥ .
Sri akṣahantrē namaḥ .
Sri kāñcanābhāya namaḥ .
Sri pañcavaktrāya namaḥ .
Sri mahātapasē namaḥ .
Sri laṁkiṇībhañjanāya namaḥ . 60
Sri śrīmatē namaḥ .
Sri siṁhikāprāṇabhañjanāya namaḥ .
Sri gandhamādanaśailasthāya namaḥ .
Sri laṁkāpuravidāhakāya namaḥ .
Sri sugrīvasacivāya namaḥ .
Sri dhīrāya namaḥ .
Sri śūrāya namaḥ .
Sri daityakulāntakāya namaḥ .
Sri surārcitāya namaḥ .
Sri mahātējasē namaḥ . 70
Sri rāmacūḍāmaṇipradāya namaḥ .
Sri kāmarūpiṇē namaḥ .
Sri piṅgalākṣāya namaḥ .
Sri vardhimainākapūjitāya namaḥ .
Sri kabalīkr̥tamārtāṇḍamaṇḍalāya namaḥ .
Sri vijitēndriyāya namaḥ .
Sri rāmasugrīvasaṁdhātrē namaḥ .
Sri mahirāvaṇamardanāya namaḥ .
Sri sphaṭikābhāya namaḥ .
Sri vāgadhīśāya namaḥ . 80
Sri navavyākr̥tipaṇḍitāya namaḥ .
Sri caturbāhavē namaḥ .
Sri dīnabandhavē namaḥ .
Sri mahātmanē namaḥ .
Sri bhaktavatsalāya namaḥ .
Sri saṁjīvananagāhartrē namaḥ .
Sri śucayē namaḥ .
Sri vāgminē namaḥ .
Sri dhr̥tavratāya namaḥ .
Sri kālanēmipramathanāya namaḥ . 90
Sri harirmarkaṭa markaṭāya namaḥ .
Sri dāntāya namaḥ .
Sri śāntāya namaḥ .
Sri prasannātmanē namaḥ .
Sri daśakaṇṭhamadāpahāya namaḥ .
Sri yōginē namaḥ .
Sri rāmakathālōlāya namaḥ .
Sri sītānvēṣaṇapaṇḍitāya namaḥ .
Sri vajradaṁṣṭrāya namaḥ .
Sri vajranakhāya namaḥ . 100
Sri rudravīryasamudbhavāya namaḥ .
Sri indrajitprahitāmōghabrahmāstravinivartakāya namaḥ .
Sri pārthadhvajāgrasaṁvāsāya namaḥ .
Sri śarapañjarahēlakāya namaḥ .
Sri daśabāhavē namaḥ .
Sri lōkapūjyāya namaḥ .
Sri jāmbavatprītivardhanāya namaḥ .
Sri sītāsamētaśrīrāmapādasēvādhuraṁdharāya namaḥ . 108
.. iti śrīmad āñjanēyāṣṭōttaraśatanāmāvalī sampūrṇā ..
brahmāṇḍapurāṇataḥ stōtraṁ
atipāṭalavaktrābjaṁ dhr̥tahēmādrivigraham .
āñjanēyaṁ śaṅkhacakrapāṇiṁ cētasi dhīmahi .. 1..
śrīyōgapīṭhavinyastavyatyastacaraṇāmbujam .
darāryabhayamudrākṣamālāpaṭṭikayā yutam .. 2..
pārijātatarōrmūlavāsinaṁ vanavāsinam .
paścimābhimukhaṁ bālaṁ nr̥harērdhyānasaṁsthitam .. 3..
sarvābhīṣṭapradaṁ nr̥̄ṇāṁ hanumantamupāsmahē .
nārada uvāca
sthānānāmuttamaṁ sthānaṁ kiṁ sthānaṁ vada mē pitaḥ .
brahmōvāca
brahman purā vivādō’bhūnnārāyaṇakapīśayōḥ ..
tattē’haṁ sampravakṣyāmi sāvadhānamanāḥ śr̥ṇu .
ēkamāsādvaradaḥ sākṣāt dvimāsādraṅganāyakaḥ .. 1..
māsārdhēna pravakṣyami tathā vai vēṅkaṭēśvaraḥ .
ardhamāsēna dāsyāmi kr̥taṁ tu paramaṁ śivam .. 2..
ghaṭikācalasaṁsthānāddhaṭikācalavallabhaḥ .
hanumānañjanāsūnū rāmabhaktō jitēndriyaḥ .. 3..
ghaṭikādēva kāmyānāṁ kāmadātā bhavāmyaham .
śaṅkhacakrapradō yēna pradāsyāmi harēḥ padam .. 4..
ghaṭikācalasaṁsthānē ghaṭikāṁ vasatē yadi .
sa muktaḥ sarvalōkēṣu vāyuputraprasādataḥ .. 5..
brahmatīrthasya nikaṭē rāghavēndrasya sannidhau .
vāyuputraṁ samālōkya na bhayaṁ vidyatē narē .. 6..
tasmādvāyusutasthānaṁ pavitramatidularbham .
pūrvābdhēḥ paścimē bhāgē dakṣiṇābdhēstathōttarē .. 7..
vēṅkaṭāddakṣiṇē bhāgē parvatē ghaṭikācalē .
tatraiva r̥ṣayaḥ sarvē tapastapyanti sādaram .. 8..
pañcākṣaramahāmantraṁ dviṣaṭkaṁ ca dvijātinām .
nāmamantraṁ tataḥ śrīman strīśūdrāṇāmudāhr̥tam .. 9..
tatra snātvā brahmatīrthē natvā taṁ vāyumandirē .
vāyuputraṁ bhajēnnityaṁ sarvāriṣṭavivarjitaḥ .. 10..
sēvatē maṇḍalaṁ nityaṁ tathā vai hyardhamaṇḍalam .
vāñchitaṁ vindatē nityaṁ vāyuputraprasādataḥ .. 11..
tasmāttvamapi bhōḥ putra nivāsaṁ ghaṭikācalē .. 11..
nārada uvāca
kathaṁ vāsaḥ prakartavyō ghaṭikācalamastakē .
kēna mantrēṇa balavānāñjanēyaḥ prasīdati .. 12..
vidhānaṁ tasya mantrasya hōmaṁ caiva viśēṣataḥ .
kiyatkālaṁ tatra vāsaṁ kartavyaṁ tanmamāvada .. 13..
brahmōvāca
brahmatīrthē tataḥ snatvā hanumatsaṁmukhē sthitaḥ .
dvādaśākṣaramantraṁ tu nityamaṣṭasahasrakam .. 14..
japēnniyamataḥ śuddhastadbhaktastu parāyaṇaḥ .
nirāhāraḥ phalāhārō brahmacaryavratē sthitaḥ .. 15..
maṇḍalaṁ tatra vastavyaṁ bhaktiyuktēna cētasā .
dhyānaślōkaṁ pravakṣyāmi śr̥ṇu nārada tatvataḥ .. 16..
tamañjanānandanamindubimbanibhānanaṁ sundaramapramēyam .
sītāsutaṁ sūkṣmaguṇasvadēhaṁ śrīrāmapādārpaṇacittavr̥ttim .. 17..
ēvaṁ dhyātvā sadā bhaktyā tatpādajalajaṁ mudā .
caturthāṁśēna hōmaṁ vā kartavyaṁ pāyasēna ca .. 18..
vidhinā vidhiyuktastu viditvā ghaṭikācalam .
jagāma jayamanvicchannindriyāṇāṁ mahāmanāḥ .. 19..
ēvaṁ niyamayuktaḥ san yaḥ karōti harēḥ priyam .
vijayaṁ vindatē dēhī vāyuputraprasādataḥ .. 20..
iti brahmāṇḍapurāṇataḥ śrīghaṭikācalahanumatstōtraṁ sampūrṇam .
śrīgaṇēśāya namaḥ ..
.. śrīumāmahēśvarābhyāṁ namaḥ ..
.. śrīsītārāmacandrābhyāṁ namaḥ ..
.. śrīpañcavadanāyāñjanēyāya namaḥ ..
atha śrīpañcamukhīhanumatkavacaprārambhaḥ ..
śrīpārvatyuvāca .
sadāśiva varasvāmiñjñānada priyakārakaḥ .
kavacādi mayā sarvaṁ dēvānāṁ saṁśrutaṁ priya .. 1..
idānīṁ śrōtumicchāmi kavacaṁ karuṇānidhē .
vāyusūnōrvaraṁ yēna nānyadanvēṣitaṁ bhavēt .
sādhakānāṁ ca sarvasvaṁ hanumatprīti varddhanam .. 2..
śrīśiva uvāca .
dēvēśi dīrghanayanē dīkṣādīptakalēvarē .
māṁ pr̥cchasi varārōhē na kasyāpi mayōditam .. 3..
kathaṁ vācyaṁ hanumataḥ kavacaṁ kalpapādapam .
srīrūpā tvamidaṁ nānākuṭamaṇḍitavigraham .. 4..
gahvaraṁ gurugamyaṁ ca yatra kutra vadiṣyasi .
tēna pratyuta pāpāni jāyantē gajagāmini .. 5..
ataēva mahēśāni nō vācyaṁ kavacaṁ priyē .. 6..
śrīpārvatyuvāca .
vadānyasya vacōnēdaṁ nādēyaṁ jagatītalē .
svaṁ vadānyāvadhiḥ prāṇanāthō mē priyakr̥tsadā .. 7..
mahyaṁ ca kiṁ na dattaṁ tē tadidānīṁ vadāmyahama .
gaṇapaṁ śākta saurē ca śaivaṁ vaiṣṇavamuttamam .. 8..
mantrayantrādijālaṁ hi mahyaṁ sāmānyatastvayā .
dattaṁ viśēṣatō yadyattatsarvaṁ kathayāmi tē .. 9..
śrīrāma tārakō mantraḥ kōdaṇḍasyāpi mē priyaḥ .
nr̥harēḥ sāmarājō hi kālikādyāḥ priyaṁvada .. 10..
daśāvidyāviśēṣēṇa ṣōḍaśīmantranāyikāḥ .
dakṣiṇāmūrtisaṁjñō’nyō mantrarājō dharāpatē .. 11..
sahasrārjunakasyāpi mantrā yē’nyē hanūmataḥ .
yē tē hyadēyā dēvēśa tē’pi mahyaṁ samarpitāḥ .. 12..
kiṁ bahūktēna giriśa prēmayāntritacētasā .
ardhāṅgamapi mahyaṁ tē dattaṁ kiṁ tē vadāmyaham .
strīrūpaṁ mama jīvēśa pūrvaṁ tu na vicāritam .. 13..
śrīśiva uvāca .
satyaṁ satyaṁ varārōhē sarvaṁ dattaṁ mayā tava .
paraṁ tu girijē tubhyaṁ kathyatē śruṇu sāmpratam .. 14..
kalau pākhaṇḍabahulā nānāvēṣadharā narāḥ .
jñānahīnā lubdhakāśca varṇāśramabahiṣkr̥tāḥ .. 15..
vaiṣṇavatvēna vikhyātāḥ śaivatvēna varānana .
śāktatvēna ca dēvēśi sauratvēnētarē janāḥ .. 16..
gāṇapatvēna girijē śāstrajñānabahiṣkr̥tāḥ .
gurutvēna samākhyātā vicariṣyanti bhūtalē .. 17..
tē śiṣyasaṅgrahaṁ kartumudyuktā yatra kutrācit .
mantrādyuccāraṇē tēṣāṁ nāsti sāmarthyamambikē .. 18..
tacchiṣyāṇāṁ ca girijē tathāpi jagatītalē .
paṭhanti pāṭhayiṣyati vipradvēṣaparāḥ sadā .. 19..
dvijadvēṣaparāṇāṁ hi narakē patanaṁ dhuvam .
prakr̥taṁ vacmi girijē yanmayā pūrvamīritam .. 20..
nānārūpamidaṁ nānākūṭamaṇḍitavigraham .
tatrōttaraṁ mahēśānē śr̥ṇu yatnēna sāmpratam .. 21..
tubhyaṁ mayā yadā dēvi vaktavyaṁ kavacaṁ śubham .
nānākūṭamayaṁ paścāttvayā’pi prēmataḥ priyam .. 22..
vaktavyaṁ katracittattu bhuvanē vicariṣyati .
viśvāntaḥpātināṁ bhadrē yadi puṇyavatāṁ satām .. 23..
satsampradāyaśuddhānāṁ dīkṣāmantravatāṁ priyē .
brāhmaṇāḥ kṣatriyā vaiśyā viśēṣēṇa varānanē .. 24..
ucāraṇē samarthānāṁ śāstraniṣṭhāvatāṁ sadā .
hastāgataṁ bhavēdbhadrē tadā tē puṇyamuttamam .. 25..
anyathā śūdrajātīnāṁ pūrvōktānāṁ mahēśvari .
mukhaśuddhivihīnānāṁ dāmbhikānāṁ surēśvari .. 26..
yadā hastagataṁ tatsyāttadā pāpaṁ mahattava .
tasmādvicāryadēvēśi hyadhikāriṇamambikē .. 27..
vaktavyaṁ nātra sandēhō hyanyathā nirayaṁ vrajēt .
kiṁ kartavyaṁ mayā tubhyamucyatē prēmataḥ priyē .
tvayāpīdaṁ viśēṣēṇa gēpanīyaṁ svayōnivat .. 28..
ōṁ śrī pañcavadanāyāñjanēyāya namaḥ . ōṁ asya śrī
pañcamukhahanumanmantrasya brahmā r̥ṣiḥ .
gāyatrīchandaḥ . pañcamukhavirāṭ hanumāndēvatā . hrīṁ bījam .
śrīṁ śaktiḥ . krauṁ kīlakam . krūṁ kavacam . kraiṁ astrāya phaṭ .
iti digbandhaḥ . śrī garuḍa uvāca .
atha dhyānaṁ pravakṣyāmi śr̥ṇusarvāṅgasundari .
yatkr̥taṁ dēvadēvēna dhyānaṁ hanumataḥ priyam .. 1..
pañcavaktraṁ mahābhīmaṁ tripañcanayanairyutam .
bāhubhirdaśabhiryuktaṁ sarvakāmārthasiddhidam .. 2..
pūrvaṁ tu vānaraṁ vaktraṁ kōṭisūryasamaprabham .
danṣṭrākarālavadanaṁ bhr̥kuṭīkuṭilēkṣaṇam .. 3..
asyaiva dakṣiṇaṁ vaktraṁ nārasiṁhaṁ mahādbhutam .
atyugratējōvapuṣaṁ bhīṣaṇaṁ bhayanāśanam .. 4..
paścimaṁ gāruḍaṁ vaktraṁ vakratuṇḍaṁ mahābalam ..
sarvanāgapraśamanaṁ viṣabhūtādikr̥ntanam .. 5..
uttaraṁ saukaraṁ vaktraṁ kr̥ṣṇaṁ dīptaṁ nabhōpamam .
pātālasiṁhavētālajvararōgādikr̥ntanam .. 6..
ūrdhvaṁ hayānanaṁ ghōraṁ dānavāntakaraṁ param .
yēna vaktrēṇa viprēndra tārakākhyaṁ mahāsuram .. 7..
jaghāna śaraṇaṁ tatsyātsarvaśatruharaṁ param .
dhyātvā pañcamukhaṁ rudraṁ hanumantaṁ dayānidhim .. 8..
khaḍgaṁ triśūlaṁ khaṭvāṅgaṁ pāśamaṅkuśaparvatam .
muṣṭiṁ kaumōdakīṁ vr̥kṣaṁ dhārayantaṁ kamaṇḍalum .. 9..
bhindipālaṁ jñānamudrāṁ daśabhirmunipuṅgavam .
ētānyāyudhajālāni dhārayantaṁ bhajāmyaham .. 10..
prētāsanōpaviṣṭaṁ taṁ sarvābharaṇabhūṣitam .
divyamālyāmbaradharaṁ divyagandhānulēpanam .. 11..
sarvāścaryamayaṁ dēvaṁ hanumadviśvatōmukham .
pañcāsyamacyutamanēkavicitravarṇavaktraṁ
śaśāṅkaśikharaṁ kapirājavaryama .
pītāmbarādimukuṭairūpaśōbhitāṅgaṁ
piṅgākṣamādyamaniśaṁ manasā smarāmi .. 12..
markaṭēśaṁ mahōtsāhaṁ sarvaśatruharaṁ param .
śatru saṁhara māṁ rakṣa śrīmannāpadamuddhara .. 13..
ōṁ harimarkaṭa markaṭa mantramidaṁ
parilikhyati likhyati vāmatalē .
yadi naśyati naśyati śatrukulaṁ
yadi muñcati muñcati vāmalatā .. 14..
ōṁ harimarkaṭāya svāhā .
ōṁ namō bhagavatē pañcavadanāya pūrvakapimukhāya
sakalaśatrusaṁhārakāya svāhā .
ōṁ namō bhagavatē pañcavadanāya dakṣiṇamukhāya karālavadanāya
narasiṁhāya sakalabhūtapramathanāya svāhā .
ōṁ namō bhagavatē pañcavadanāya paścimamukhāya garuḍānanāya
sakalaviṣaharāya svāhā .
ōṁ namō bhagavatē pañcavadanāyōttaramukhāyādivarāhāya
sakalasampatkarāya svāhā .
ōṁ namō bhagavatē pañcavadanāyōrdhvamukhāya hayagrīvāya
sakalajanavaśaṅkarāya svāhā .
ōṁ asya śrī pañcamukhahanumanmantrasya śrīrāmacandra
r̥ṣiḥ . anuṣṭupchandaḥ . pañcamukhavīrahanumān dēvatā .
hanumāniti bījam . vāyuputra iti śaktiḥ . añjanīsuta iti kīlakam .
śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ .
iti r̥ṣyādikaṁ vinyasēt ..
ōṁ añjanīsutāya aṅguṣṭhābhyāṁ namaḥ .
ōṁ rudramūrtayē tarjanībhyāṁ namaḥ .
ōṁ vāyuputrāya madhyamābhyāṁ namaḥ .
ōṁ agnigarbhāya anāmikābhyāṁ namaḥ .
ōṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ .
ōṁ pañcamukhahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ .
iti karanyāsaḥ ..
ōṁ añjanīsutāya hr̥dayāya namaḥ .
ōṁ rudramūrtayē śirasē svāhā .
ōṁ vāyuputrāya śikhāyai vaṣaṭ .
ōṁ agnigarbhāya kavacāya hum .
ōṁ rāmadūtāya nētratrayāya vauṣaṭ .
ōṁ pañcamukhahanumatē astrāya phaṭ .
pañcamukhahanumatē svāhā .
iti digbandhaḥ ..
atha dhyānam .
vandē vānaranārasiṁhakhagarāṭkrōḍāśvavaktrānvitaṁ
divyālaṅkaraṇaṁ tripañcanayanaṁ dēdīpyamānaṁ rucā .
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṁ halaṁ
khaṭvāṅgaṁ phaṇibhūruhaṁ daśabhujaṁ sarvārivīrāpaham .
atha mantraḥ .
ōṁ śrīrāmadūtāyāñjanēyāya vāyuputrāya mahābalaparākramāya
sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāya
phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgalanayanāyāmitavikramāya
sūryabimbaphalasēvanāya duṣṭanivāraṇāya dr̥ṣṭinirālaṅkr̥tāya
sañjīvinīsañjīvitāṅgadalakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṁsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahita-
rāmavarapradāya ṣaṭprayōgāgamapañcamukhavīrahanumanmantrajapē viniyōgaḥ .
ōṁ harimarkaṭamarkaṭāya baṁbaṁbaṁbaṁbaṁ vauṣaṭ svāhā .
ōṁ harimarkaṭamarkaṭāya phaṁphaṁphaṁphaṁphaṁ phaṭ svāhā .
ōṁ harimarkaṭamarkaṭāya khēṁkhēṁkhēṁkhēṁkhēṁ māraṇāya svāhā .
ōṁ harimarkaṭamarkaṭāya luṁluṁluṁluṁluṁ ākarṣitasakalasampatkarāya svāhā .
ōṁ harimarkaṭamarkaṭāya dhaṁdhaṁdhaṁdhaṁdhaṁ śatrustambhanāya svāhā .
ōṁ ṭaṁṭaṁṭaṁṭaṁṭaṁ kūrmamūrtayē pañcamukhavīrahanumatē
parayantraparatantrōccāṭanāya svāhā .
ōṁ kaṁkhaṁgaṁghaṁṅaṁ caṁchaṁjaṁjhaṁñaṁ ṭaṁṭhaṁḍaṁḍhaṁṇaṁ
taṁthaṁdaṁdhaṁnaṁ paṁphaṁbaṁbhaṁmaṁ yaṁraṁlaṁvaṁ śaṁṣaṁsaṁhaṁ
ḷaṅkṣaṁ svāhā .
iti digbandhaḥ .
ōṁ pūrvakapimukhāya pañcamukhahanumatē ṭaṁṭaṁṭaṁṭaṁṭaṁ
sakalaśatrusaṁharaṇāya svāhā .
ōṁ dakṣiṇamukhāya pañcamukhahanumatē karālavadanāya narasiṁhāya
ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ sakalabhūtaprētadamanāya svāhā .
ōṁ paścimamukhāya garuḍānanāya pañcamukhahanumatē maṁmaṁmaṁmaṁmaṁ
sakalaviṣaharāya svāhā .
ōṁ uttaramukhāyādivarāhāya laṁlaṁlaṁlaṁlaṁ nr̥siṁhāya nīlakaṇṭhamūrtayē
pañcamukhahanumatē svāhā .
ōṁ urdhvamukhāya hayagrīvāya ruṁruṁruṁruṁruṁ rudramūrtayē
sakalaprayōjananirvāhakāya svāhā .
ōṁ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya
śrīrāmacandrakr̥pāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya
kāmadāya pañcamukhavīrahanumatē svāhā .
bhūtaprētapiśācabrahmarākṣasaśākinīḍākinyantarikṣagraha-
parayantraparatantrōccaṭanāya svāhā .
sakalaprayōjananirvāhakāya pañcamukhavīrahanumatē
śrīrāmacandravaraprasādāya jaṁjaṁjaṁjaṁjaṁ svāhā .
idaṁ kavacaṁ paṭhitvā tu mahākavacaṁ paṭhēnnaraḥ .
ēkavāraṁ japētstōtraṁ sarvaśatrunivāraṇam .. 15..
dvivāraṁ tu paṭhēnnityaṁ putrapautrapravardhanam .
trivāraṁ ca paṭhēnnityaṁ sarvasampatkaraṁ śubham .. 16..
caturvāraṁ paṭhēnnityaṁ sarvarōganivāraṇam .
pañcavāraṁ paṭhēnnityaṁ sarvalōkavaśaṅkaram .. 17..
ṣaḍvāraṁ ca paṭhēnnityaṁ sarvadēvavaśaṅkaram .
saptavāraṁ paṭhēnnityaṁ sarvasaubhāgyadāyakam .. 18..
aṣṭavāraṁ paṭhēnnityamiṣṭakāmārthasiddhidam .
navavāraṁ paṭhēnnityaṁ rājabhōgamavāpnuyāt .. 19..
daśavāraṁ paṭhēnnityaṁ trailōkyajñānadarśanam .
rudrāvr̥ttiṁ paṭhēnnityaṁ sarvasiddhirbhavēddhruvam .. 20..
nirbalō rōgayuktaśca mahāvyādhyādipīḍitaḥ .
kavacasmaraṇēnaiva mahābalamavāpnuyāt .. 21..
.. iti śrīsudarśanasaṁhitāyāṁ śrīrāmacandrasītāprōktaṁ
śrīpañcamukhahanumatkavacaṁ sampūrṇam ..
bhavabhayāpahaṁ bhāratīpatiṁ bhajakasaukhyadaṁ bhānudīdhitim .
bhuvanasundaraṁ bhūtidaṁ hariṁ bhajata sajjanā mārutātmajam .. 1..
amitavikramaṁ hyañjanāsutaṁ bhayavināśanaṁ tvabjalōcanam .
asuraghātinaṁ hyabdhilaṅghinaṁ bhajata sajjanā mārutātmajam .. 2..
parabhayaṅkaraṁ pāṇḍunandanaṁ patitapāvanaṁ pāpahāriṇam .
paramasundaraṁ paṅkajānanaṁ bhajata sajjanā mārutātmajam .. 3..
kalivināśakaṁ kauravāntakaṁ kaluṣasaṁharaṁ kāmitapradam .
kurukulōdbhavaṁ kumbhiṇīpatiṁ bhajata sajjanā mārutātmajam .. 4..
matavivardhanaṁ māyimardanaṁ maṇivibhañjanaṁ madhvanāmakam .
mahitasanmatiṁ mānadāyakaṁ bhajata sajjanā mārutātmajam .. 5..
dvijakulōdbhavaṁ divyavigrahaṁ ditijahāriṇaṁ dīnarakṣakam .
dinakaraprabhaṁ divyamānasaṁ bhajata sajjanā mārutātmajam .. 6..
kapikulōdbhavaṁ kēsarīsutaṁ bharatapaṅkajaṁ bhīmanāmakam .
vibudhavanditaṁ vipravaṁśajaṁ bhajata sajjanā mārutātmajam .. 7..
paṭhati yaḥ pumān pāpanāśakaṁ pavanajāṣṭakaṁ puṇyavardhanam .
paramasaukhyadaṁ jñānamuttamaṁ bhuvi sunirmalaṁ yāti sampadam .. 8..
ōṁ namō bhagavatē āñjanēyāya mahābalāya svāhā .
ōṁ namō vāyuputrāya bhīmarūpāya dhīmatē .
namastē rāmadūtāya kāmarūpāya śrīmatē .. 1..
mōhaśōkavināśāya sītāśōkavināśinē .
bhagnāśōkavanāyāstu dagdhalaṅkāya vāgminē .. 2..
gatinirjitavātāya lakṣmaṇaprāṇadāya ca .
vanaukasāṁ variṣṭhāya vaśinē vanavāsinē .. 3..
tattvajñānasudhāsindhunimagnāya mahīyasē .
āñjanēyāya śūrāya sugrīvasacivāya tē .. 4..
janmamr̥tyubhayaghnāya sarvaklēśaharāya ca .
nēdiṣṭhāya prētabhūtapiśācabhayahāriṇē .. 5..
yātanānāśanāyāstu namō markaṭarūpiṇē .
yakṣarākṣasaśārdūlasarpavr̥ścikabhīhr̥tē .. 6..
mahābalāya vīrāya cirañjīvina uddhatē .
hāriṇē vajradēhāya cōllaṅghitamahābdhayē .. 7..
balināmagragaṇyāya namō namaḥ pāhi mārutē .
lābhadō’si tvamēvāśu hanuman rākṣasāntaka .
yaśō jayaṁ ca mē dēhi śatrūnnāśaya nāśaya .. 8..
svāśritānāmabhayadaṁ ya ēvaṁ stauti mārutim .
hāniḥ kutō bhavēttasya sarvatra vijayī bhavēt .. 9..
āñjanēyamatipāṭalānanaṁ kāñcanādrikamanīyavigrahaṁ .
pārijātatarumūlavāsinaṁ bhāvayāmi pavamānanandanam .. 1..
yatra yatra raghunāthakīrtanaṁ tatra tatra kr̥tamastakāñjalim .
bāṣpavāriparipūrṇalōcanaṁ mārutiṁ namata rākṣasāntakam .. 2..
manōjavaṁ mārutatulyavēgaṁ jitēndriyaṁ buddhimatāṁ variṣṭham .
vātātmajaṁ vānarayūthamukhyaṁ śrīrāmadutaṁ śirasā namāmi .. 3..
From next verse onwards, in each line, recite shrIrAmadutaM
shirasA namAmi twice, in the middle and in the end
makuṭaratnakāntimathitatamisraṁ -aruṇōdayarucirānanakamalaṁ
svarṇapiṅgalabhāsvara nētrayugalaṁ - caritamakarakuṇḍalagaṇḍabhāgaṁ
navamaṇimayarasanāmadhyabhāgaṁ - taruṇaruciraśubhataravarahāraṁ
samalaṅkr̥tadivyasvarṇōpavītaṁ - kaṭitaṭavilasitakāñcanacēlaṁ
mañjumañjīramahitapadābjaṁ - dinamaṇiśatanibhadivyaprakāśam ..
sakalasadguṇavr̥ndasārapayōdhiṁ - dāsamukhāmbōjadaśaśatabhānuṁ
vālmīkikr̥takāvyavarasarōhaṁsaṁ - śritajanakuvalayaśītamayūkhaṁ
rāmalāvaṇyābhrarājamayūraṁ - rāmacandrapadarājīvamadhupaṁ
taruṇāyatadōḥstambhagambhīraṁ - sugrīva-śrīrāma sandhānahētuṁ
sugrīvavēditaśrīrāmavr̥ttāntaṁ - agnisākṣīkr̥ta arkajarāmam ..
sītābhūṣaṇasamarpitarāmaṁ - śrīrāmasugrīvasakhyōllāsaṁ
vālivadhōpāyavaramr̥duvākyaṁ - sugrīvapaṭṭābhiṣēkapravīṇaṁ
vānarasēvāsamāhūtadhīraṁ - sakaladēśāgataśākhāmr̥ganētāraṁ
rāmacandradattaramaṇīyabhūṣaṁ - svayamprabhādattasuphalātibhōjyaṁ
laṅkāgamanasamalaṅkr̥tadēhaṁ - sāgarōllaṅghanasampūrṇakāyam ..
abdhimadhyamitra agapatipūjyaṁ - surasāmāyādhvāntasūryaprakāśaṁ
chāyāgrahicchēdaśamanasvarūpaṁ - divyadvēgakr̥tagōṣpādajaladhiṁ
suvēlāśikharāgraśamitābhigamaṁ - laṅkiṇībhañjanalāvaṇyasāraṁ
laṅkāvarōdhiniśśaṅkitahr̥dayaṁ - sītānvēṣaṇasuraśatrusadanaṁ
vāyuprēritavaravanagamanaṁ - sītādarśanacintāpaharaṇam ..
rāvaṇadurvākya akṣīṇakōpaṁ - sītānivēditaśrīrāmakuśalaṁ
rāghavīyakathārañjitarāmaṁ - rāmāṅgulīyakarāmanivēdyaṁ
vasudhātmajādattavaraśirōbhūṣaṁ - atiśayajaladarpa aśōkabhaṅgaṁ
danujanivahavanadahanadāvāgniṁ - vajrāyudhaghōravālakarālaṁ
saptamantrisutaśalabhakr̥śānuṁ - jambumālivadhacaṇḍapratāpam ..
akṣakumārasaṁharaṇavikṣēpaṁ - brahmāstrabandhitabrahmavaradānaṁ
cāturbhāgasainyacaṇḍitarūpaṁ - vāyuprēritavālāgnijvālaṁ
sītāprasāditaśītalavālaṁ - vararākṣasagr̥havahnisandagdhaṁ
kapidr̥kcakōrasaṅgatacandrabimbaṁ - tārānandanādi tarucarayuktaṁ
madhuvanamadhupānamattakapīndraṁ - kausalēyakāryakaruṇasamartham ..
rāmanivēditarāmavr̥ttāntaṁ - varavibhīṣaṇarakṣāvākyanaipuṇyaṁ
rāmasaṁvardhitarākṣasasaṅkhyaṁ - abdhibandhanakārya amitōtsāhaṁ
prabalajaladhisētubandhananipuṇaṁ - dhūmrakṣākampanatriśirasaṁhāraṁ
rāmanāmāstrēṇa rākṣasanāśaṁ - raṇakarkaśaghōrarājitavēṣaṁ
rāvaṇaghanayuddharāmaturaṅgaṁ - mēghanādasainyamr̥tyusvarūpaṁ ..
rakṣēndrajidyuddhalakṣmaṇaturaṅgaṁ - lakṣmaṇamūrchāsaṁrakṣaṇahr̥dayaṁ
sañjīvādrigamanasantōṣasvāntaṁ - kālanēmikr̥taghanamāyāyuktaṁ
makarabandhīkr̥tamahitapadābjaṁ - dhānyamālinīśāpadharṣitarūpaṁ
kālanēmidanujakhaṇḍitadhīraṁ - dikr̥tādyradhīśatīvraprakōpaṁ
gandharvasainyasaṁkṣōbhapratāpaṁ - stabakīkr̥tadhr̥tasañjīvanādrim ..
bharatasambōdhitapraśamitabāṇaṁ - mālyavadādi mahōdathadhiharaṇaṁ
lakṣmaṇaprāṇasaṁrakṣaṇanilayaṁ - saumitrisammōhajaladasamīraṁ
abdhimadhyamathitarākṣasavaraṁ - sthūlajaṅghāsuratumulasaṁharaṇaṁ
sindhūllaṅghanajaladasamīraṁ - vālaprākārasaṁvēṣṭitavīraṁ
pātālalaṅkāpravēśitadhīraṁ - matsyavallabhadhīramahanīyabhītim ..
maitrīkr̥tadhīramatsyādhipatyaṁ - dōrdaṇḍīkr̥tāmitadhairyapratāpaṁ
bhinnatulāyantrabhīmasvarūpaṁ - balarākṣasakōṭibhañjisattvaṁ
śrutivākyaśravaṇasantōṣitasvāntaṁ - mairāvaṇakr̥tamarmasaṁvēdyaṁ
mairāvaṇasainyamarditaśūraṁ - mahanīyātighōramairāvaṇājiṁ
dōrdaṇḍivākyātikhaṇtadaityaṁ - nīlamēghakr̥tanistularājyaṁ ..
rāmalakṣmaṇapūrvalaṅkābhigamanaṁ - sakalavānarastutisantōṣahr̥dayaṁ
prabalamūlabalapralayakālāgniṁ - rāmārāvaṇayuddharāmaturaṅgaṁ
daśakaṇṭhakaṇṭhaviluṇṭhanadīkṣaṁ - rākṣasānujadattalaṅkābhiṣēkaṁ
puṣpakādhirūḍhapr̥thvīśasahitaṁ - sākētapuravāsasabalasaṁyuktaṁ
bhaktapāpatimirabhāskararūpaṁ - daśakaṇṭhavadhōpāyacāturyayuktam ..
ēkaikarākṣasa ēkaikarūpaṁ - daśakaṇṭhacchēdanasītāprabōdhaṁ
avanijādhipayuktarājyapravēśaṁ - aśvamēdhayāga amitōtsāhaṁ
daśaśataśiracchēdadīkṣāpratāpaṁ - daśaśitaśirōdhāryabhakṣābhiraktaṁ
rākṣasasainyādibhēdasvarūpaṁ - daśaśataśiracchēdadaśarathasūnuṁ
sakalasainyāvr̥tasākētavāsaṁ - bōdhitakapivaryapūrṇasvarūpam ..
jhaṅkārōccāṭitaḍākinīsainyaṁ - calitavālasaṁvēṣṭitakāyaṁ
yajitarāmapādayajurādivākyaṁ - śrīkākulēśāśritamandāraṁ
bhaktajanakāraṇamuktinidānaṁ - līlāvinōditadānavasvarūpaṁ
paripālitabhaktapādapakalpam - budhajanavēditapūrṇasvarūpam ..
mōhanaghanabhēdamuktēvivāsaṁ - bhadrācalarāmabhadrasamētaṁ
varasundararāmadāsānupālaṁ - maṅgalamañjanāmārutaputraṁ
śrīrāmadūtaṁ śirasā namāmi - śrīrāmadūtaṁ śirasā namāmi ..
iti śrīrāmadūtaṁ śirasā namāmi japaṁ sampūrṇam .
mattagayanda chanda
bāla samaya rabi bhakṣi liyō taba tīnahum̐ lōka bhayō am̐dhiyārō .
tāhi sōṁ trāsa bhayō jaga kō yaha saṁkaṭa kāhu sōṁ jāta na ṭārō .
dēvana āni karī binatī taba chām̐ṛi diyō rabi kaṣṭa nivārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 1 ..
bāli kī trāsa kapīsa basai giri jāta mahāprabhu paṁtha nihārō .
cauṁki mahā muni sāpa diyō taba cāhiya kauna bicāra bicārō .
kai dvija rūpa livāya mahāprabhu sō tuma dāsa kē sōka nivārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 2 ..
aṁgada kē sam̐ga lēna gayē siya khōja kapīsa yaha baina ucārō .
jīvata nā bacihau hama sō ju binā sudhi lāē ihām̐ pagu dhārō .
hēri thakē taṭa siṁdhu sabai taba lāya siyā sudhi prāna ubārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 3 ..
rāvana trāsa daī siya kō saba rākṣasi sōṁ kahi sōka nivārō .
tāhi samaya hanumāna mahāprabhu jāya mahā rajanīcara mārō .
cāhata sīya asōka sōṁ āgi su dai prabhu mudrikā sōka nivārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 4 ..
bāna lagyō ura lachimana kē taba prāna tajē suta rāvana mārō .
lai gr̥ha baidya suṣēna samēta tabai giri drōna su bīra upārō .
āni sajīvana hātha daī taba lachimana kē tuma prāna ubārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 5 ..
rāvana juddha ajāna kiyō taba nāga ki phām̐sa sabai sira ḍārō .
śrīraghunātha samēta sabai dala mōha bhayō yaha saṁkaṭa bhārō .
āni khagēsa tabai hanumāna ju baṁdhana kāṭi sutrāsa nivārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 6 ..
baṁdhu samēta jabai ahirāvana lai raghunātha patāla sidhārō .
dēbihiṁ pūji bhalī bidhi sōṁ bali dēu sabai mili maṁtra bicārō .
jāya sahāya bhayō taba hī ahirāvana sainya samēta sam̐hārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 7 ..
kāja kiyē baṛa dēvana kē tuma bīra mahāprabhu dēkhi bicārō .
kauna sō saṁkaṭa mōra garība kō jō tumasōṁ nahiṁ jāta hai ṭārō .
bēgi harō hanumāna mahāprabhu jō kachu saṁkaṭa hōya hamārō .
kō nahiṁ jānata hai jagamēṁ kapi saṁkaṭamōcana nāma tihārō .. 8 ..
dōhā
lāla dēha lālī lasē arū dhari lāla lam̐gūra .
bajra dēha dānava dalana jaya jaya jaya kapi sūra ..
siyāvara rāmacandra pada gahi rahum̐ .
umāvara śambhunātha pada gahi rahum̐ .
mahāvīra bajaram̐gī pada gahi rahum̐ .
śaraṇā gatō hari ..
.. iti gōsvāmi tulasīdāsa kr̥ta saṁkaṭamōcana hanumānāṣṭaka sampūrṇa ..
manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddimatāṁ variṣṭham .
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śirasā namāmi ..
añjanānandanaṁ vīraṁ jānakīśōkanāśanam .
kapīśamakṣahantāraṁ vandē laṅkābhayaṅkaram ..
gōṣpadīkr̥tavārāśiṁ maśakīkr̥tarākṣasam .
rāmāyaṇamahāmālāratnaṁ vandē’nilātmajam ..
yatra yatra raghunāthakīrtanaṁ tatra tatra kr̥tamastakāñjalim .
bāṣpavāriparipūrṇalōcanaṁ mārutiṁ namata rākṣasāntakam ..
vandē vānara-nārasiṁha-khagarāṭ-krōḍāśvavaktrāñcitaṁ
nānālaṅkaraṇaṁ tripañcanayanaṁ, dēdīpyamānaṁ rucām .
hastābhairasikhēṭapustakasudhābhāṇḍaṁ kuśādrīn halaṁ
khaṭvāṅgaṁ phaṇivr̥kṣadhr̥ddaśabhujaṁ sarvārigarvāpaham ..
sarvāriṣṭanivārakaṁ śubhakaraṁ piṅgākṣamakṣāpahaṁ
sītānvēṣaṇatatparaṁ kapivaraṁ kōṭīndusūryaprabham .
laṅkādvīpabhayaṅkaraṁ sakaladaṁ sugrīvasammānitaṁ
dēvēndrādi samaktadēvavinutaṁ kākutthadūtaṁ bhajē ..
buddhirbalaṁ yaśō dhairyaṁ nirbhayatvamarōgatā .
ajāḍyaṁ vākpaṭutvaṁ ca hanumaccharaṇādbhavēt ..
namō’sturāmāya salakṣmaṇāya dēvyai ca tasyai janakātmajāyai .
namō’stu rudrēndrayamānilēbhyō namōstu candrārkamarudgaṇēbhyaḥ ..
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ .
rājā jayati sugrīvō rāghavēṇābhipālitaḥ ..
dāsō’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ .
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ ..
na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt .
śilābhistu praharataḥ pādapaiśca sahasraśaḥ ..
ardayitvā purīṁ laṅkāṁ abhivādya ca maithilīm .
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām ..
dharmātmā satyasandhaśca rāmō dāśarathiryadi .
pauruṣē cāpratidvandvaḥ śarainaṁ jahi rāvaṇim ..
sakr̥dēva prapannāya tavāsmīti ca yācatē .
abhayaṁ sarvabhūtēbhyaḥ dadāmyētadvrataṁ mama ..
iti sundarakāṇḍa prārthanā ślōkāḥ samāptā .
1. dhyānam ..
atulitabaladhāma svarṇaśailābhadēhaṁ
danujavanakr̥śānuṁ jñānināmagragaṇyam .
sakalaguṇanidhānaṁ vānarāṇāmadhīśaṁ
raghupatipriyabhaktaṁ vātajātaṁ namāmi ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ - dhyāyāmi ..
āgaccha hanumaddēva tvaṁ suvarcalayā saha .
pūjāsamāptiparyantaṁ bhava sannihitō mudā ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ - āvāhayāmi .
bhīmāgraja mahāprājña tvaṁ mamābhimukhō bhava .
śrīrāmasēvaka śrīman prasīda jagatāṁ patē ..
hē svāmin, sthirō bhava, varadō bhava, sumukhō bhava, suprasannō bhava .
sthirāsanaṁ kuru .
dēva dēva jagannātha kēsarīpriyanandana .
ratnasiṁhāsanaṁ tubhyaṁ dadāmi hanumatprabhō ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
navaratnakhacitasvarṇasiṁhāsanaṁ samarpayāmi ..
yōgidhyēyāṅghripadmāya jagatāṁ patayē namaḥ .
pādyaṁ mayārpitaṁ dēva gr̥hāṇa puruṣōttama ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
pādayōḥ pādyaṁ samarpayāmi ..
lakṣmaṇaprāṇasaṁrakṣa sītāśōkavināśana .
gr̥hāṇārghyaṁ mayā dattaṁ añjanāpriyanandana .
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
hastayōḥ arghyaṁ samarpayāmi ..
vālāgrasētubandhāya śatānanavadhāya ca .
tubhyamācamanaṁ dattaṁ pratigr̥hṇīṣva mārutē ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
mukhē ācamanīyaṁ samarpayāmi ..
arjunadhvajasaṁvāsa daśānanamadāpaha .
madhuparkaṁ pradāsyāmi hanuman pratigr̥hyatām ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
madhuparkaṁ samarpayāpi ..
gaṅgādisarvatīrthēbhyaḥ samānītairnavōdakaiḥ .
bhavantaṁ snapayiṣyāmi kapināyaka gr̥hyatām ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
śuddhōdakasnānaṁ samarpayāmi ..
pītāmbaramidaṁ tubhyaṁ taptahāṭakasannibham .
dāsyāmi vānaraśrēṣṭha saṅgr̥hāṇa namō’stu tē ..
uttarīyaṁ tu dāsyami saṁsārōttārakāraṇa .
gr̥hāṇa ca mayā prītyā dattaṁ dhatsva yathāvidhi ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
vastraṁ samarpayāmi .
bhūṣaṇāni mahārhāṇi kirīṭapramukhānyaham .
tubhyaṁ dāsyāmi sarvēśa gr̥hāṇa kapināyaka .
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
ābharaṇāni samarpayāmi ..
kastūrīkuṅkumāmiśraṁ karpūrāgaruvāsitam .
śrīcandanaṁ tu dāsyāmi gr̥hyatāṁ hanumatprabhō ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
gandhāndhārayāmi ..
sugandhīni surūpāṇi vanyāni vividhāni ca .
campakādīni puṣpāṇi kamalānyutpalāni ca ..
tulasīdalabilvāni manasā kalpitāni ca .
gr̥hāṇa hanumaddēva praṇatō’smi padāmbujē ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
puṣpāṇi samarpayāmi ..
śālīyānakṣatān ramyān padmarāgasamaprabhān .
akhaṇḍān khaṇḍitadhvānta svīkuruṣva dayānidhē ..
śrīsītāsamētaśrīrāmapādasēvādhurandharāya hanumatē namaḥ .
akṣatānsamarpayāmi ..
atha aṅgapūjā ..
mārutayē namaḥ . pādau pūjayāmi .
sugrīvasakhāya namaḥ . gulphau pūjayāmi .
aṅgadamitrāya namaḥ . jaṅghē pūjayāmi .
rāmadāsāya namaḥ . ūrū pūjayāmi .
akṣaghnāya namaḥ . kaṭiṁ pūjayāmi .
laṅkādahanāya namaḥ . vālaṁ pūjayāmi .
sañjīvananagāhartrē namaḥ . skandhau pūjayāmi .
saumitriprāṇadātrē namaḥ . vakṣaḥsthalaṁ pūjayāmi .
kuṇṭhitadaśakaṇṭhāya namaḥ . kaṇṭhaṁ pūjayāmi .
rāmābhiṣēkakāriṇē namaḥ . hastau pūjayāmi .
mantraracitarāmāyaṇāya namaḥ . vaktraṁ pūjayāmi .
prasannavadanāya namaḥ . vadanaṁ pūjayāmi .
piṅgalanētrāya namaḥ . nētrē pūjayāmi .
śrutiparāyaṇāya namaḥ . śrōtrē pūjayāmi .
ūrdhvapuṇḍradhāriṇē namaḥ . lalāṭaṁ pūjayāmi .
maṇikaṇṭhamālikāya namaḥ . śiraḥ pūjayāmi .
sarvābhīṣṭapradāya namaḥ . sarvāṇyaṅgani pūjayāmi .
atha aṣṭōttaraśatanāmapūjā ..
ōṁ āñjanēyāya namaḥ . mahāvīrāya namaḥ . tattvajñānapradāya namaḥ .
sītādēvīmudrāpradāyakāya namaḥ . sarvagrahavināśinē namaḥ .
bhīmasēnasahāyakr̥tē namaḥ . paravidyāparīhārāya namaḥ .
paraśauryavināśakāya namaḥ . parayantranirākartrē namaḥ .
paramantraprabhēdakāya namaḥ . sarvaduḥkhaharāya namaḥ .
sarvalōkacāriṇē namaḥ . manōjavāya namaḥ .
pārijātadrumamūlasthāya namaḥ . aśōkavanikācchētrē namaḥ .
sarvamāyāvibhañjakāya namaḥ . sarvabandhavimōktrē namaḥ .
rakṣōvidhvaṁsakārakāya namaḥ . sarvayantrātmakāya namaḥ .
kapīśvarāya namaḥ . 20
ōṁ mahākāyāya namaḥ . sarvarōgaharāya namaḥ .
sarvavidyāsampatpradāyakāya namaḥ . kapisēnānāyakāya namaḥ .
bhaviṣyaccaturānanāya namaḥ . kumārabrahmacāriṇē namaḥ .
ratnakuṇḍaladīptimatē namaḥ . sañcaladvālasannaddhalambamānāya namaḥ .
hanumatē namaḥ . mārutātmajāya namaḥ .
mahābalaparākramāya namaḥ . kārāgr̥havimōktrē namaḥ .
śr̥ṅkhalābandhamōcakāya namaḥ . sāgarōttārakāya namaḥ .
prājñāya namaḥ . rāmadūtāya namaḥ .
pratāpavatē namaḥ . vānarāya namaḥ .
laṅkiṇībhañjakāya namaḥ . śrīmatē namaḥ . 40
ōṁ sarvamantrasvarūpiṇē namaḥ . sarvatantrasvarūpiṇē namaḥ .
gandhamādanaśailasthāya namaḥ . laṅkāpuravidāhakāya namaḥ .
sugrīvasacivāya namaḥ . dhīrāya namaḥ .
śūrāya namaḥ . daityakulāntakāya namaḥ .
surārcitāya namaḥ . mahātējasē namaḥ .
prabhavē namaḥ . balasiddhikarāya namaḥ .
kēsarīsutāya namaḥ . śikhōjjvalāya namaḥ .
sītāśōkanivārakāya namaḥ . añjanāgarbhasammbhūtāya namaḥ .
gandharvavidyātattvajñāya namaḥ . lakṣmaṇaprāṇadātrē namaḥ .
vajrakāyāya namaḥ . mahādyutayē namaḥ . 60
ōṁ cirajīvinē namaḥ . rāmabhaktāya namaḥ .
daityakāryavighātakāya namaḥ . akṣahantrē namaḥ .
kāñcanābhāya namaḥ . pañcavaktrāya namaḥ .
mahātapasē namaḥ . vijitēndriyāya namaḥ .
siṁhikāprāṇabhañjanāya namaḥ . mahārāvaṇamardanāya namaḥ .
sphaṭikābhāya namaḥ . vāgadhīśāya namaḥ .
navavyākaraṇapaṇḍitāya namaḥ . caturbāhavē namaḥ .
dīnabandhavē namaḥ . mahātmanē namaḥ .
bhaktavatsalāya namaḥ . rāmacūḍāmaṇipradāya namaḥ .
kāmarūpiṇē namaḥ . piṅgalākṣāya namaḥ . 80
ōṁ vārdhimainākapūjitāya namaḥ . kabalīkr̥tamārtaṇḍamaṇḍalāya namaḥ .
bālārkasadr̥śānanāya namaḥ . vibhīṣaṇapriyakarāya namaḥ .
daśagrīvakulāntakāya namaḥ . dāntāya namaḥ .
śāntāya namaḥ . prasannātmanē namaḥ .
śatakaṇṭhamadāpahartrē namaḥ . yōginē namaḥ .
rāmakathālōlāya namaḥ . sītānvēṣaṇapaṇḍitāya namaḥ .
vajradaṁṣṭrāya namaḥ . vajranakhāya namaḥ .
rudravīryasamudbhavāya namaḥ . sañjīvananagāhartrē namaḥ .
śucayē namaḥ . vāgminē namaḥ .
dr̥ḍhavratāya namaḥ . kālanēmipramathanāya namaḥ . 100
ōṁ harimarkaṭamarkaṭāya namaḥ .
indrajitprahitāmōghabrahmāstravinivārakāya namaḥ .
pārthadhvajāgrasaṁvāsinē namaḥ . śarapañjarabhēdakāya namaḥ .
lōkapūjyāya namaḥ . jāmbavatprītivardhanāya namaḥ . mārutayē namaḥ .
dhūpamāghrāpayāmi . dīpaṁ darśayāmi . dhūpadīpānantaraṁ ācamanīyaṁ
samarpayāmi . naivēdyaṁ samarpayāmi . madhyē madhyē pānīyaṁ samarpayāmi .
uttarāpō’śanaṁ samarpayāmi . hastau prakṣālayāmi . pādau prakṣālayāmi .
śuddhācamanīyaṁ samarpayāmi . nīrājanaṁ samarpayāmi . nīrājanānantaraṁ
ācamanīyaṁ samarpayāmi . suvarṇadivyamantrapuṣpaṁ samarpayāmi .
pradakṣiṇanamaskārān samarpayāmi . śrīhanumadarpaṇamastu .
ṛṣaya ūcuḥ .
ṛṣe lohagiriṃ prāptaḥ sītāvirahakātaraḥ .
bhagavān kiṃ vyadhādrāmastatsarvaṃ brūhi satvaram ..
vālmīkiruvāca .
māyāmānuṣa deho'yaṃ dadarśāgre kapīśvaram .
hanumantaṃ jagatsvāmī bālārkasama tejasam ..
sa satvaraṃ samāgamya sāṣṭāṅgaṃ praṇipatya ca .
kṛtāñjalipuṭo bhūtvā hanumān rāmamabravīt ..
śrī hanumānuvāca .
dhanyo'smi kṛtakṛtyo'smi dṛṣṭvā tvatpādapaṅkajam .
yogināmapyagamyaṃ ca saṃsārabhaya nāśanam .
puruṣottamaṃ ca deveśaṃ kartavyaṃ tannivedyatām ..
śrī rāmacandrovāca .
janasthānaṃ kapiśreṣṭha ko'pyāgatya videhajām .
hṛtavān viprasaṃveśo mārīcānugate mayi ..
gaveṣyaḥ sāmprataṃ vīraḥ jānakī haraṇe paraḥ .
tvayā gamyo na ko deśastvaṃ ca jñānavatāvaraḥ ..
saptakoṭi mahāmantramantritāvayavaḥ prabhuḥ .
ṛṣaya ucuḥ .
ko mantra kiñca tadhyānaṃ tanno būhi yathārthatā . yathārthataḥ
kathāsudhārasaṃ pītvā na tṛpyāmaḥ paraṃtapa .. 1..
vālmīkiruvāca .
mantraṃ hanumato viddhi bhuktimukti pradāyakam .
mahāriṣṭa mahāpāpa mahāduḥkha nivāraṇam .. 2..
mantram .
oṃ aiṃ hrīṃ śrīṃ hanumate rāmadūtāya laṅkā vidhvaṃsanāya
añjanīgarbhasambhūtāya śākinīḍhākinī vidhvaṃsanāya
kilikili bu bu kāreṇa vibhīṣaṇāya hanumaddevāya
oṃ śrīṃ hrīṃ hrauṃ hrāṃ hrūṃ phaṭ svāhā ..
anyaṃ hanumato mantraṃ sahasraṃ nāmasañjñitam .
jānantu ṛṣayaḥ sarve mahāduritanāśanam .. 3..
yasya saṃsmaraṇāt sītāṃ labdhvā rājyamakaṇṭakam .
vibhīṣaṇāya ca dadāvātmānaṃ labdhavān yathā .. 4..
ṛṣaya ūcuḥ
sahasranāmasanmantraṃ duḥkhāghaughanivāraṇam .
vālmīke brūhi nastūrṇaṃ śuśrūṣāmaḥ kathāṃ parām ..
vālmīkiruvāca .
śṛṇvantu ṛṣayaḥ sarve sahasranāmakaṃ stavam .
stavānāmuttamaṃ divyaṃ sadarthasya prakāśakam ..
oṃ asya śrīhanumatsahasranāmastotra mantrasya śrīrāmacandraṛṣiḥ .
anuṣṭupchandaḥ . śrīhanumānmahārudro devatā .
hrīṃ śrīṃ hrauṃ hrāṃ bījaṃ . śrīṃ iti śaktiḥ .
kilikila bu bu kāreṇa iti kīlakam .
laṅkāvidhvaṃsaneti kavacam . mama sarvopadravaśāntyarthe
mama sarvakāryasiddhyarthe jape viniyogaḥ ..
.. ṛṣyādinyāsaḥ ..
śrīrāmacandraṛṣaye namaḥ śirasi .
anuṣṭupchandase namaḥ mukhe .
śrīhanumānmahārudra devatāyai namaḥ hṛdi .
hrīṃ śrīṃ hrauṃ hrāṃ iti bījāya namaḥ guhye .
śrīṃ iti śaktaye namaḥ pādayoḥ .
kilikila bu bu kāreṇa iti kīlakāya namaḥ nābhau .
laṅkāvidhvaṃsaneti kavacāya namaḥ bāhudvaye .
mama sarvopadravaśāntyarthe mama sarvakāryasiddhyarthe
iti viniyogāya namaḥ sarvāṅge ..
.. iti ṛṣyādinyāsaḥ ..
.. atha karanyāsaḥ ..
oṃ aiṃ hrīṃ hanumate rāmadūtāya aṅguṣṭhābhyāṃ namaḥ .
oṃ laṅkāvidhvaṃsanāya tarjanībhyāṃ namaḥ .
oṃ añjanīgarbhasambhūtāya madhyamābhyāṃ namaḥ .
oṃ śākinīḍākinīvidhvaṃsanāya anāmikābhyāṃ namaḥ .
oṃ kilikili bū bū kāreṇa vibhīṣaṇāya hanumaddevatāya kaniṣṭhikābhyāṃ namaḥ .
oṃ hrīṃ śrī hrauṃ hāṃ huṃ phaṭ svāhā karatala karapṛṣṭhābhyāṃ namaḥ ..
.. iti karanyāsaḥ ..
.. atha hṛdayādiṣaḍaṅganyāsaḥ ..
oṃ aiṃ hrīṃ hanumate rāmadūtāya hṛdayāya namaḥ .
oṃ laṅkāvidhvaṃsanāya śirase svāhā .
oṃ añjanīgarbhasambhūtāya śikhāyaivaṣaṭ .
oṃ śākinīḍākinīvidhvaṃsanāya kavacāya hum .
oṃ kilikili bū bū kāreṇa vibhīṣaṇāya hanumaddevatāya netratrayāya vauṣaṭ .
oṃ hrīṃ śrī hrauṃ hāṃ huṃ phaṭ svāhā astrāya phaṭ .
.. iti hṛdayādiṣaḍaṅganyāsaḥ ..
dhyānam
prataptasvarṇavarṇābhaṃ saṃraktāruṇalocanam .
sugrīvādiyutaṃ dhyāyet pītāmbarasamāvṛtam ..
goṣpadīkṛtavārāśiṃ pucchamastakamīśvaram .
jñānamudrāṃ ca bibhrāṇaṃ sarvālaṅkārabhūṣitam ..
vāmahastasamākṛṣṭadaśāsyānanamaṇḍalam .
udyaddakṣiṇadordaṇḍaṃ hanūmantaṃ vicintayet ..
hanūmān śrīprado vāyuputro rudro nayo'jaraḥ .
amṛtyurvīravīraśca grāmavāso janāśrayaḥ .. 1..
dhanado nirguṇākāro vīro nidhipatirmuniḥ .
piṅgākṣo varado vāgmī sītāśokavināśanaḥ .. 2..
śivaḥ śarvaḥ paro'vyakto vyaktāvyakto dharādharaḥ .
piṅgakeśaḥ piṅgaromā śrutigamyaḥ sanātanaḥ .. 3..
anādirbhagavān divyo viśvaheturnarāśrayaḥ .
ārogyakartā viśveśo viśvanātho harīśvaraḥ .. 4..
bhargo rāmo rāmabhaktaḥ kalyāṇaprakṛtīśvaraḥ .
viśvambharo viśvamūrtirviśvākāro'tha viśvapaḥ .. 5..
viśvātmā viśvasevyo'tha viśvo viśvadharo raviḥ .
viśvaceṣṭo viśvagamyo viśvadhyeyaḥkalādharaḥ .. 6..
plavaṅgamaḥ kapiśreṣṭho jyeṣṭho vedyo vanecaraḥ .
bālo vṛddho yuvā tattvaṃ tattvagamyaḥ sakhā hyajaḥ .. 7..
añjanāsūnuravyagro grāmasyānto dharādharaḥ .
bhūrbhuvaḥsvarmaharloko janolokastapo'vyayaḥ .. 8..
satyamoṅkāragamyaśca praṇavo vyāpako'malaḥ .
śivadharmapratiṣṭhātā rāmeṣṭaḥ phalgunapriyaḥ .. 9..
goṣpadīkṛtavārīśaḥ pūrṇakāmo dharāpatiḥ .
rakṣoghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ .. 10..
jānakīprāṇadātā ca rakṣaḥprāṇāpahārakaḥ .
pūrṇaḥ satyaḥ pītavāsā divākarasamaprabhaḥ .. 11..
droṇahartā śaktinetā śaktirākṣasamārakaḥ .
akṣaghno rāmadūtaśca śākinījīvitāharaḥ .. 12..
bubhūkārahatārātirgarvaparvatamardanaḥ .
hetustvahetuḥ prāṃśuśca viśvakartā jagadguruḥ .. 13..
jagannātho jagannetā jagadīśo janeśvaraḥ .
jagatśrito hariḥ śrīśo garuḍasmayabhañjakaḥ .. 14..
pārthadhvajo vāyuputraḥ sitapuccho'mitaprabhaḥ .
brahmapucchaḥ parabrahmapuccho rāmeṣṭakārakaḥ .. 15..
sugrīvādiyuto jñānī vānaro vānareśvaraḥ .
kalpasthāyī cirañjīvī prasannaśca sadāśivaḥ .. 16..
sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ .
kīrtiḥ kīrtipradaścaiva samudraḥ śrīpradaḥ śivaḥ .. 17..
udadhikramaṇo devaḥ saṃsārabhayanāśanaḥ .
vālibandhanakṛdviśvajetā viśvapratiṣṭhitaḥ .. 18..
laṅkāriḥ kālapuruṣo laṅkeśagṛhabhañjanaḥ .
bhūtāvāso vāsudevo vasustribhuvaneśvaraḥ ..
śrīrāmarūpaḥ kṛṣṇastu laṅkāprāsādabhañjanaḥ .
kṛṣṇaḥ kṛṣṇastutaḥ śāntaḥ śāntido viśvabhāvanaḥ .. 20..
viśvabhoktā'tha māraghno brahmacārī jitendriyaḥ .
ūrdhvago lāṅgulī mālī lāṅgūlāhatarākṣasaḥ .. 21..
samīratanujo vīro vīramāro jayapradaḥ .
jaganmaṅgaladaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ .. 22..
puṇyakīrtiḥ puṇyagītirjagatpāvanapāvanaḥ .
deveśo'mitaromā'tha rāmabhaktavidhāyakaḥ .. 23..
dhyātā dhyeyo jagatsākṣī cetā caitanyavigrahaḥ .
jñānadaḥ prāṇadaḥ prāṇo jagatprāṇaḥ samīraṇaḥ .. 24..
vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ .
siddhaḥ siddhāśrayaḥ kālaḥ kālabhakṣakapūjitaḥ .. 25..
laṅkeśanidhanasthāyī laṅkādāhaka īśvaraḥ .
candrasūryāgninetraśca kālāgniḥ pralayāntakaḥ .. 26..
kapilaḥ kapiśaḥ puṇyarātirdvādaśarāśigaḥ .
sarvāśrayo'prameyātmā revatyādinivārakaḥ .. 27..
lakṣmaṇaprāṇadātā ca sītājīvanahetukaḥ .
rāmadhyāyī hṛṣīkeśo viṣṇubhakto jaṭī balī .. 28..
devāridarpahā hotā dhātā kartā jagatprabhuḥ .
nagaragrāmapālaśca śuddho buddho nirantaraḥ .. 29..
nirañjano nirvikalpo guṇātīto bhayaṅkaraḥ .
hanumāṃśca durārādhyastapaḥsādhyo maheśvaraḥ .. 30..
jānakīghanaśokotthatāpahartā parāśaraḥ .
vāṅmayaḥ sadasadrūpaḥ kāraṇaṃ prakṛteḥ paraḥ .. 31..
bhāgyado nirmalo netā pucchalaṅkāvidāhakaḥ .
pucchabaddho yātudhāno yātudhānaripupriyaḥ .. 32..
chāyāpahārī bhūteśo lokeśaḥ sadgatipradaḥ .
plavaṅgameśvaraḥ krodhaḥ krodhasaṃraktalocanaḥ .. 33..
krodhahartā tāpahartā bhaktābhayavarapradaḥ .
bhaktānukampī viśveśaḥ puruhūtaḥ purandaraḥ .. 34..
agnirvibhāvasurbhāsvān yamo nirṛtireva ca .
varuṇo vāyugatimān vāyuḥ kubera īśvaraḥ .. 35..
raviścandraḥ kujaḥ saumyo guruḥ kāvyaḥ śanaiścaraḥ .
rāhuḥ keturmaruddātā dhātā hartā samīrajaḥ .. 36..
maśakīkṛtadevārirdaityārirmadhūsūdanaḥ .
kāmaḥ kapiḥ kāmapālaḥ kapilo viśvajīvanaḥ .. 37..
bhāgīrathīpadāmbhojaḥ setubandhaviśāradaḥ .
svāhā svadhā haviḥ kavyaṃ havyavāhaḥ prakāśakaḥ .. 38..
svaprakāśo mahāvīro madhuro'mitavikramaḥ .
uḍḍīnoḍḍīnagatimān sadgatiḥ puruṣottamaḥ ..
jagadātmā jagadyonirjagadanto hyanantaraḥ .
vipāpmā niṣkalaṅko'tha mahān mahadahaṅkṛtiḥ .. 40..
khaṃ vāyuḥ pṛthivī cāpo vahnirdik kāla ekalaḥ .
kṣetrajñaḥ kṣetrapālaśca palvalīkṛtasāgaraḥ .. 41..
hiraṇmayaḥ purāṇaśca khecaro bhūcaro manuḥ .
hiraṇyagarbhaḥ sūtrātmā rājarājo viśāṃ patiḥ .. 42..
vedāntavedya udgītho vedāṅgo vedapāragaḥ .
pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ .. 43..
nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ .
cintāmaṇirguṇanidhiḥ prajādvāramanuttamaḥ .. 44..
puṇyaślokaḥ purārātiḥ matimān śarvarīpatiḥ .
kilkilārāvasantrastabhūtapretapiśācakaḥ .. 45..
ṛṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān .
apasmāraharaḥ smartā śrutirgāthā smṛtirmanuḥ .. 46..
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ yatīśvaraḥ .
nādarūpaṃ paraṃ brahma brahma brahmapurātanaḥ .. 47..
eko'neko janaḥ śuklaḥ svayañjyotiranākulaḥ .
jyotirjyotiranādiśca sātviko rājasastamaḥ .. 48..
tamohartā nirālambo nirākāro guṇākaraḥ .
guṇāśrayo guṇamayo bṛhatkāyo bṛhadyaśāḥ ..
bṛhaddhanurbṛhatpādo bṛhanmūrdhā bṛhatsvanaḥ .
bṛhatkarṇo bṛhannāso bṛhadbāhurbṛhattanuḥ .. 50..
bṛhadgalo bṛhatkāyo bṛhatpuccho bṛhatkaraḥ .
bṛhadgatirbṛhatsevo bṛhallokaphalapradaḥ .. 51..
bṛhadbhaktirbṛhadvāñchāphalado bṛhadīśvaraḥ .
bṛhallokanuto draṣṭā vidyādātā jagadguruḥ .. 52..
devācāryaḥ satyavādī brahmavādī kalādharaḥ .
saptapātālagāmī ca malayācalasaṃśrayaḥ .. 53..
uttarāśāsthitaḥ śrīśo divyauṣadhivaśaḥ khagaḥ .
śākhāmṛgaḥ kapīndro'tha purāṇaḥ prāṇacañcuraḥ .. 54..
caturo brāhmaṇo yogī yogigamyaḥ paro'varaḥ .
anādinidhano vyāso vaikuṇṭhaḥ pṛthivīpatiḥ .. 55..
aparājito jitārātiḥ sadānandada īśitā .
gopālo gopatiryoddhā kaliḥ sphālaḥ parātparaḥ .. 56..
manovegī sadāyogī saṃsārabhayanāśanaḥ .
tattvadātā'tha tattvajñastattvaṃ tattvaprakāśakaḥ .. 57..
śuddho buddho nityayukto bhaktākāro jagadrathaḥ .
pralayo'mitamāyaśca māyātīto vimatsaraḥ .. 58..
māyānirjitarakṣāśca māyānirmitaviṣṭapaḥ .
māyāśrayaśca nilerpo māyānirvartakaḥ sukhī ..
sukhī(khaṃ) sukhaprado nāgo maheśakṛtasaṃstavaḥ .
maheśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ .. 60..
raso rasajñaḥ sanmāno rūpaṃ cakṣuḥ śrutī ravaḥ .
ghrāṇaṃ gandhaḥ sparśanaṃ ca sparśo hiṅkāramānagaḥ .. 61..
neti netīti gamyaśca vaikuṇṭhabhajanapriyaḥ .
giriśo girijākānto durvāsāḥ kaviraṅgirāḥ .. 62..
bhṛgurvasiṣṭhaścyavano nāradastumbururharaḥ .
viśvakṣetraṃ viśvabījaṃ viśvanetraṃ ca viśvapaḥ .. 63..
yājako yajamānaśca pāvakaḥ pitarastathā .
śraddhā buddhiḥ kṣamā tandrā mantro mantrayitā suraḥ .. 64..
rājendro bhūpatī rūḍho mālī saṃsārasārathiḥ .
nityaḥ sampūrṇakāmaśca bhaktakāmadhuguttamaḥ .. 65..
gaṇapaḥ keśavo bhrātā pitā mātā'tha mārutiḥ .
sahasramūrdhā sahasrāsyaḥ sahasrākṣaḥ sahasrapāt .. 66..
kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ .
mudropahārī rakṣoghnaḥ kṣitibhāraharo balaḥ .. 67..
nakhadaṃṣṭrāyudho viṣṇubhakto bhaktābhayapradaḥ .
darpahā darpado daṃṣṭrāśatamūrtiramūrtimān .. 68..
mahānidhirmahābhāgo mahābhargo maharddhidaḥ .
mahākāro mahāyogī mahātejā mahādyutiḥ ..
mahākarmā mahānādo mahāmantro mahāmatiḥ .
mahāśamo mahodāro mahādevātmako vibhuḥ .. 70..
rudrakarmā krūrakarmā ratnanābhaḥ kṛtāgamaḥ .
ambhodhilaṅghanaḥ siddhaḥ satyadharmā pramodanaḥ .. 71..
jitāmitro jayaḥ somo vijayo vāyuvāhanaḥ .
jīvo dhātā sahasrāṃśurmukundo bhūridakṣiṇaḥ .. 72..
siddhārthaḥ siddhidaḥ siddhaḥ saṅkalpaḥ siddhihetukaḥ .
saptapātālacaraṇaḥ saptarṣigaṇavanditaḥ .. 73..
saptābdhilaṅghano vīraḥ saptadvīporumaṇḍalaḥ .
saptāṅgarājyasukhadaḥ saptamātṛniṣevitaḥ .. 74..
saptalokaikamakuṭaḥ saptahotraḥ svarāśrayaḥ .
saptasāmopagītaśca saptapātālasaṃśrayaḥ .. 75..
saptacchandonidhiḥ saptacchandaḥ saptajanāśrayaḥ .
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ .. 76..
sarvavaśyakaro garbhadoṣahā putrapautradaḥ .
prativādimukhastambho ruṣṭacittaprasādanaḥ .. 77..
parābhicāraśamano duḥkhahā bandhamokṣadaḥ .
navadvārapurādhāro navadvāraniketanaḥ .. 78..
naranārāyaṇastutyo navanāthamaheśvaraḥ .
mekhalī kavacī khaḍgī bhrājiṣṇurjiṣṇusārathiḥ ..
bahuyojanavistīrṇapucchaḥ pucchahatāsuraḥ .
duṣṭahantā niyamitā piśācagrahaśātanaḥ .. 80..
bālagrahavināśī ca dharmanetā kṛpākaraḥ .
ugrakṛtyaścogravega ugranetraḥ śatakratuḥ .. 81..
śatamanyustutaḥ stutyaḥ stutiḥ stotā mahābalaḥ .
samagraguṇaśālī ca vyagro rakṣovināśanaḥ .. 82..
rakṣo'gnidāvo brahmeśaḥ śrīdharo bhaktavatsalaḥ .
meghanādo megharūpo meghavṛṣṭinivāraṇaḥ .. 83..
meghajīvanahetuśca meghaśyāmaḥ parātmakaḥ .
samīratanayo dhātā tattvavidyāviśāradaḥ .. 84..
amogho'moghavṛṣṭiścābhīṣṭado'niṣṭanāśanaḥ .
artho'narthāpahārī ca samartho rāmasevakaḥ .. 85..
arthī dhanyo'surārātiḥ puṇḍarīkākṣa ātmabhūḥ .
saṅkarṣaṇo viśuddhātmā vidyārāśiḥ sureśvaraḥ .. 86..
acaloddhārako nityaḥ setukṛdrāmasārathiḥ .
ānandaḥ paramānando matsyaḥ kūrmo nidhiḥ śayaḥ .. 87..
varāho nārasiṃhaśca vāmano jamadagnijaḥ .
rāmaḥ kṛṣṇaḥ śivo buddhaḥ kalkī rāmāśrayo hariḥ .. 88..
nandī bhṛṅgī ca caṇḍī ca gaṇeśo gaṇasevitaḥ .
karmādhyakṣaḥ surārāmo viśrāmo jagatīpatiḥ ..
jagannāthaḥ kapīśaśca sarvāvāsaḥ sadāśrayaḥ .
sugrīvādistuto dāntaḥ sarvakarmā plavaṅgamaḥ .. 90..
nakhadāritarakṣaśca nakhayuddhaviśāradaḥ .
kuśalaḥ sudhanaḥ śeṣo vāsukistakṣakastathā .. 91..
svarṇavarṇo balāḍhyaśca purujetā'ghanāśanaḥ .
kaivalyadīpaḥ kaivalyo garuḍaḥ pannago guruḥ .. 92..
klīklīrāvahatārātigarvaḥ parvatabhedanaḥ .
vajrāṅgo vajravaktraśca bhaktavajranivārakaḥ .. 93..
nakhāyudho maṇigrīvo jvālāmālī ca bhāskaraḥ .
prauḍhapratāpastapano bhaktatāpanivārakaḥ .. 94..
śaraṇaṃ jīvanaṃ bhoktā nānāceṣṭo'tha cañcalaḥ .
svasthastvasvāsthyahā duḥkhaśātanaḥ pavanātmajaḥ .. 95..
pavanaḥ pāvanaḥ kānto bhaktāṅgaḥ sahano balaḥ .
meghanādaripurmeghanādasaṃhṛtarākṣasaḥ .. 96..
kṣaro'kṣaro vinītātmā vānareśaḥ satāṅgatiḥ .
śrīkaṇṭhaḥ śitikaṇṭhaśca sahāyaḥ sahanāyakaḥ .. 97..
asthūlastvanaṇurbhargo devasaṃsṛtināśanaḥ .
adhyātmavidyāsāraścāpyadhyātmakuśalaḥ sudhīḥ .. 98..
akalmaṣaḥ satyahetuḥ satyadaḥ satyagocaraḥ .
satyagarbhaḥ satyarūpaḥ satyaḥ satyaparākramaḥ .. 99..
añjanāprāṇaliṅgaṃ ca vāyuvaṃśodbhavaḥ śrutiḥ .
bhadrarūpo rudrarūpaḥ surūpaścitrarūpadhṛk .. 100..
mainākavanditaḥ sūkṣmadarśano vijayo jayaḥ .
krāntadiṅmaṇḍalo rudraḥ prakaṭīkṛtavikramaḥ .. 101..
kambukaṇṭhaḥ prasannātmā hrasvanāso vṛkodaraḥ .
lamboṣṭhaḥ kuṇḍalī citramālī yogavidāṃ varaḥ .. 102..
vipaścit kavirānandavigraho'nalpanāśanaḥ .
phālgunīsūnuravyagro yogātmā yogatatparaḥ .. 103..
yogavidyogakartā ca yogayonirdigambaraḥ .
akārādikṣakārāntavarṇanirmitavigrahaḥ .. 104..
ulūkhalamukhaḥ siddhasaṃstutaḥ parameśvaraḥ .
śliṣṭajaṅghaḥ śliṣṭajānuḥ śliṣṭapāṇiḥ śikhādharaḥ .. 105..
suśarmā'mitadharmā ca nārāyaṇaparāyaṇaḥ .
jiṣṇurbhaviṣṇū rociṣṇurgrasiṣṇuḥ sthāṇureva ca .. 106..
harī rudrānukṛdvṛkṣakampano bhūmikampanaḥ .
guṇapravāhaḥ sūtrātmā vītarāgaḥ stutipriyaḥ .. 107..
nāgakanyābhayadhvaṃsī kṛtapūrṇaḥ kapālabhṛt .
anukūlo'kṣayo'pāyo'napāyo vedapāragaḥ .. 108..
akṣaraḥ puruṣo lokanāthastryakṣaḥ prabhurdṛḍhaḥ .
aṣṭāṅgayogaphalabhūḥ satyasandhaḥ puruṣṭutaḥ .. 109..
śmaśānasthānanilayaḥ pretavidrāvaṇakṣamaḥ .
pañcākṣaraparaḥ pañcamātṛko rañjano dhvajaḥ .. 110..
yoginīvṛndavandyaśrīḥ śatrughno'nantavikramaḥ .
brahmacārīndriyavapurdhṛtadaṇḍo daśātmakaḥ .. 111..
aprapañcaḥ sadācāraḥ śūraseno vidārakaḥ .
buddhaḥ pramoda ānandaḥ saptajihvapatirdharaḥ .. 112..
navadvārapurādhāraḥ pratyagraḥ sāmagāyanaḥ .
ṣaṭcakradhāmā svarlokabhayahṛnmānado madaḥ .. 113..
sarvavaśyakaraḥ śaktirananto'nantamaṅgalaḥ .
aṣṭamūrtidharo netā virūpaḥ svarasundaraḥ .. 114..
dhūmaketurmahāketuḥ satyaketurmahārathaḥ .
nandīpriyaḥ svatantraśca mekhalī ḍamarupriyaḥ .. 115..
lohitāṅgaḥ samidvahniḥ ṣaḍṛtuḥ śarva īśvaraḥ .
phalabhuk phalahastaśca sarvakarmaphalapradaḥ .. 116..
dharmādhyakṣo dharmaphalo dharmo dharmaprado'rthadaḥ .
pañcaviṃśatitattvajñastārako brahmatatparaḥ .. 117..
trimārgavasatirbhīmaḥ sarvaduṣṭanibarhaṇaḥ .
ūrjaḥsvāmī jalasvāmī śūlī mālī niśākaraḥ .. 118..
raktāmbaradharo rakto raktamālyavibhūṣaṇaḥ .
vanamālī śubhāṅgaśca śvetaḥ śvetāmbaro yuvā .. 119..
jayo'jeyaparīvāraḥ sahasravadanaḥ kaviḥ .
śākinīḍākinīyakṣarakṣobhūtaprabhañjanaḥ .. 120..
sadyojātaḥ kāmagatirjñānamūrtiryaśaskaraḥ .
śambhutejāḥ sārvabhaumo viṣṇubhaktaḥ plavaṅgamaḥ .. 121..
caturṇavatimantrajñaḥ paulastyabaladarpahā .
sarvalakṣmīpradaḥ śrīmānaṅgadapriyavardhanaḥ .. 122..
smṛtibījaṃ sureśānaḥ saṃsārabhayanāśanaḥ .
uttamaḥ śrīparīvāraḥ śrībhūrugraśca kāmadhuk .. 123..
sadāgatirmātariśvā rāmapādābjaṣaṭpadaḥ .
nīlapriyo nīlavarṇo nīlavarṇapriyaḥ suhṛt .. 124..
rāmadūto lokabandhurantarātmā manoramaḥ .
śrīrāmadhyānakṛdvīraḥ sadā kimpuruṣastutaḥ .. 125..
rāmakāryāntaraṅgaśca śuddhirgatiranāmayaḥ .
puṇyaślokaḥ parānandaḥ pareśapriyasārathiḥ .. 126..
lokasvāmī muktidātā sarvakāraṇakāraṇaḥ .
mahābalo mahāvīraḥ pārāvāragatirguruḥ .. 127..
tārako bhagavāṃstrātā svastidātā sumaṅgalaḥ .
samastalokasākṣī ca samastasuravanditaḥ .
sītāsametaśrīrāmapādasevādhurandharaḥ .. 128..
vālmīkiruvāca
iti nāmna sahasreṇa stuto rāmeṇa vāyubhūḥ .
uvāca taṃ prasannātmā saṃghāyātmānamavyayam .. 129..
śrī hanumānuvāca .
dhyānāspadamidaṃ brahma matpuraḥ samupasthitam .
svāmin kṛpānidhe rāma jñāto'si kapinā mayā .. 130..
tvadhyāna niratā lokāḥ kiṃ māṃ japasi sādaram .
tavāgamanahetuśca jñāto hyatra mayā'nagha .. 131..
kartavyaṃ mama kiṃ rāma tathā brūhi ca rāghava .
iti pracodito rāmaḥ prahṛṣṭātmedamabravīt .. 132..
śrī rāmacandrovāca .
durjayaḥ khalu vaidehīṃ gṛhītvā ko'pi nirgataḥ .
hatvā taṃ nirghṛṇaṃ vīramānaya tvaṃ kapīśvara .. 133..
mama dāsyaṃ kuru sakhe bhava viśvasukhaṃkaraḥ .
tathā kṛte tvayā vīra mama kāryaṃ bhaviṣyati .. 134..
omītyājñāṃ tu śirasā gṛhītvā sa kapīśvaraḥ.
vidheyaṃ vidhivattatra cakāra śirasā svayam.. 135..
idaṃ nāmasahasraṃ tu yo'dhīte pratyahaṃ naraḥ .
duḥkhaugho naśyate kṣipraṃ sampattirvardhate ciram .
vaśyaṃ caturvidhaṃ tasya bhavatyeva na saṃśayaḥ .. 136..
rājāno rājaputrāśca rājakīyāśca mantriṇaḥ .
trikālaṃ paṭhanādasya dṛśyante ca tripakṣataḥ .. 137..
aśvatthamūle japatāṃ nāsti vairikṛtaṃ bhayam .
trikālapaṭhanādasya siddhiḥ syāt karasaṃsthitā .. 138..
brāhme muhūrte cotthāya pratyahaṃ yaḥ paṭhennaraḥ .
aihikāmuṣmikān so'pi labhate nātra saṃśayaḥ .. 139..
saṅgrāme sanniviṣṭānāṃ vairividrāvaṇaṃ bhavet .
jvarāpasmāraśamanaṃ gulmādivyādhivāraṇam .. 140..
sāmrājyasukhasampattidāyakaṃ japatāṃ nṛṇām .
ya idaṃ paṭhate nityaṃ pāṭhayedvā samāhitaḥ .
sarvān kāmānavāpnoti vāyuputraprasādataḥ .. 141..
.. śrī āñjaneyasahasranāmastotraṃ hanumatsahasranāmastotraṃ ca sampūrṇam ..
vītākhila-viṣayēcchaṁ jātānandāśra pulakamatyaccham .
sītāpati dūtādyaṁ vātātmajamadya bhāvayē hr̥dyam .. 1..
taruṇāruṇa mukha-kamalaṁ karuṇā-rasapūra-pūritāpāṅgam .
sañjīvanamāśāsē mañjula-mahimānamañjanā-bhāgyam .. 2..
śambaravairi-śarātigamambujadala-vipula-lōcanōdāram .
kambugalamaniladiṣṭam bimba-jvalitōṣṭhamēkamavalambē .. 3..
dūrīkr̥ta-sītārtiḥ prakaṭīkr̥ta-rāmavaibhava-sphūrtiḥ .
dārita-daśamukha-kīrtiḥ puratō mama bhātu hanumatō mūrtiḥ .. 4..
vānara-nikarādhyakṣaṁ dānavakula-kumuda-ravikara-sadr̥śam .
dīna-janāvana-dīkṣaṁ pavana tapaḥ pākapuñjamadrākṣam .. 5..
ētat-pavana-sutasya stōtraṁ
yaḥ paṭhati pañcaratnākhyam .
ciramiha-nikhilān bhōgān bhuṅktvā
śrīrāma-bhakti-bhāg-bhavati .. 6..
iti śrīmacchaṁkara-bhagavataḥ kr̥tau hanumat-pañcaratnaṁ saṁpūrṇam ..
śaṃśaṃśaṃsiddhanāthaṃ praṇamati caraṇaṃ vāyuputraṃ ca raudraṃ
vaṃvaṃvaṃviśvarūpaṃ hahahahahasitaṃ garjitaṃ meghakṣatram .
tantantrailokyanāthaṃ tapati dinakaraṃ taṃ trinetrasvarūpaṃ
kaṅkaṅkandarpavaśyaṃ kamalamanaharaṃ śākinīkālarūpam .. 1..
raṃraṃraṃrāmadūtaṃ raṇagajadamitaṃ rāvaṇacchedadakṣaṃ
bambambambālarūpaṃ natagiricaraṇaṃ kampitaṃ sūryabimbam .
mammammammantrasiddhiṃ kapikulatilakaṃ mardanaṃ śākinīnāṃ
huṃhūṃhuṅkārabījaṃ hanati hanumataṃ hanyate śatrusainyam .. 2..
dandandandīrgharūpaṃ dharakaraśikharaṃ pātitaṃ meghanādaṃ
ūm̐ūm̐uccāṭitaṃ vai sakalabhuvatalaṃ yoginīvṛndarūpam .
kṣaṅkṣaṅkṣaṃ kṣipravegaṃ kramati ca jaladhiṃ jvālitaṃ rakṣadurgaṃ
kṣekṣeṅkṣeṃ kṣematatvaṃ danuruhakulaṃ mucyate bimbakāram .. 3..
kaṅkaṅkaṅkāladuṣṭaṃ jalanidhitaraṇaṃ rākṣasānāṃ vināśe
dakṣaṃ śreṣṭhaṃ kavīnāṃ tribhuvanacaratāṃ prāṇināṃ prāṇarūpam .
oṃāṃoṃāṃoṃāṃoṃāṃsatatvaṃ tribhuvanaracitaṃ daivataṃ sarvabhūte
devānāṃ ca trayāṇāṃ phaṇibhuvanadharaṃ vyāpakaṃ vāyurūpam .. 4..
tvantvantvaṃvedatvaṃ bahuṛcayajuṣaṃ sāma cā'tharvarūpaṃ
kaṅkaṅkaṅkandane tvaṃ nanu kamalatale rākṣasān raudrarūpān .
khaṅkhaṅkhaṅkhaḍgahastaṃ jhaṭiti bhuvitale troṭitaṃ nāgapāśaṃ
oṃūm̐ūm̐kārarūpaṃ tribhuvanapaṭhitaṃ vedamantrādhimantram .. 5..
saṅgrāme śatrumadhye jalanidhitaraṇe vyāghrasiṃhe ca sarpe
rājadvāre ca mārge giriguhavivare coṣare kandare vā .
bhūtapretādiyukte grahagaṇaviṣaye śākinīḍākinīnāṃ
deśe visphoṭakānāṃ jvaravamanaśiraḥpīḍane nāśakastvam .. 6..
śrīgaṇeśāya namaḥ .
namo hanumate tubhyaṃ namo mārutasūnave .
namaḥ śrīrāmabhaktāya śyāmāsyāya ca te namaḥ .. 1..
namo vānaravīrāya sugrīvasakhyakāriṇe .
laṅkāvidāhanārthāya helāsāgaratāriṇe .. 2..
sītāśokavināśāya rāmamudrādharāya ca .
rāvaṇāntakulacchedakāriṇe te namo namaḥ .. 3..
meghanādamakhadhvaṃsakāriṇe te namo namaḥ .
aśokavanavidhvaṃsakāriṇe bhayahāriṇe .. 4..
vāyuputrāya vīrāya ākāśodaragāmine .
vanapālaśiraśchedalaṅkāprāsādabhañjine .. 5..
jvalatkanakavarṇāya dīrghalāṅgūladhāriṇe .
saumitrijayadātre ca rāmadūtāya te namaḥ .. 6..
akṣasya vadhakartre ca brahmapāśanivāriṇe .
lakṣmaṇāṅgamahāśaktighātakṣatavināśine .. 7..
rakṣoghnāya ripughnāya bhūtaghnāya ca te namaḥ .
ṛkṣavānaravīraughaprāṇadāya namo namaḥ .. 8..
parasainyabalaghnāya śastrāstraghnāya te namaḥ .
viṣaghnāya dviṣaghnāya jvaraghnāya ca te namaḥ .. 9..
mahābhayaripughnāya bhaktatrāṇaikakāriṇe .
parapreritamantrāṇāṃ yantrāṇāṃ stambhakāriṇe .. 10..
payaḥpāṣāṇataraṇakāraṇāya namo namaḥ .
bālārkamaṇḍalagrāsakāriṇe bhavatāriṇe .. 11..
nakhāyudhāya bhīmāya dantāyudhadharāya ca .
ripumāyāvināśāya rāmājñālokarakṣiṇe .. 12..
pratigrāmasthitāyātha rakṣobhūtavadhārthine .
karālaśailaśastrāya drumaśastrāya te namaḥ .. 13..
bālaikabrahmacaryāya rudramūrtidharāya ca .
vihaṅgamāya sarvāya vajradehāya te namaḥ .. 14..
kaupīnavāsase tubhyaṃ rāmabhaktiratāya ca .
dakṣiṇāśābhāskarāya śatacandrodayātmane .. 15..
kṛtyākṣatavyathāghnāya sarvakleśaharāya ca .
svāmyājñāpārthasaṅgrāmasaṅkhye sañjayadhāriṇe .. 16..
bhaktāntadivyavādeṣu saṅgrāme jayadāyine .
kilkilābubukoccāraghoraśabdakarāya ca .. 17..
sarpāgnivyādhisaṃstambhakāriṇe vanacāriṇe .
sadā vanaphalāhārasantṛptāya viśeṣataḥ .. 18..
mahārṇavaśilābaddhasetubandhāya te namaḥ .
vāde vivāde saṅgrāme bhaye ghore mahāvane .. 19..
siṃhavyāghrādicaurebhyaḥ stotrapāṭhād bhayaṃ na hi .
divye bhūtabhaye vyādhau viṣe sthāvarajaṅgame .. 20..
rājaśastrabhaye cogre tathā grahabhayeṣu ca .
jale sarve mahāvṛṣṭau durbhikṣe prāṇasamplave .. 21..
paṭhet stotraṃ pramucyeta bhayebhyaḥ sarvato naraḥ .
tasya kvāpi bhayaṃ nāsti hanumatstavapāṭhataḥ .. 22..
sarvadā vai trikālaṃ ca paṭhanīyamidaṃ stavam .
sarvān kāmānavāpnoti nātra kāryā vicāraṇā .. 23..
vibhīṣaṇakṛtaṃ stotraṃ tārkṣyeṇa samudīritam .
ye paṭhiṣyanti bhaktyā vai siddhyastatkare sthitāḥ .. 24..
iti śrīsudarśanasaṃhitāyāṃ vibhīṣaṇagaruḍasaṃvāde
vibhīṣaṇakṛtaṃ hanumatstotraṃ sampūrṇam ..
vāme kare vairibhidaṃ vahantaṃ śailaṃ pare śṛṅkhalahāraṭaṅkam .
dadānamacchācchasuvarṇavarṇaṃ bhaje jvalatkuṇḍalamāñjaneyam .. 1..
padmarāgamaṇikuṇḍalatviṣā pāṭalīkṛtakapolamastakam .
divyahemakadalīvanāntare bhāvayāmi pavamānanandanam .. 2..
udyadādityasaṅkāśamudārabhujavikramam .
kandarpakoṭilāvaṇyaṃ sarvavidyāviśāradam .. 3..
śrīrāmahṛdayānandaṃ bhaktakalpamahīruham .
abhayaṃ varadaṃ dorbhyāṃ kalaye mārutātmajam .. 4..
vāmahaste mahākṛcchradaśāsyakaramardanam .
udyadvīkṣaṇakodaṇḍaṃ hanūmantaṃ vicintayet .. 5..
sphaṭikābhaṃ svarṇakāntiṃ dvibhujaṃ ca kṛtāñjalim .
kuṇḍaladvayasaṃśobhimukhāmbhojaṃ hariṃ bhaje .. 6..