श्रीआंजनेय द्वादशनामस्तोत्रम्

हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥
उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥
द्वादशैतानि नामानि कपींद्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥
श्रीमदाञ्जनेयाष्टोत्तरशतनामावली
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥
आञ्जनेयाय नमः ।
महावीराय नमः ।
हनूमते नमः ।
मारुतात्मजाय नमः ।
तत्त्वज्ञानप्रदाय नमः ।
सीतादेवीमुद्राप्रदायकाय नमः ।
अशोकवनिकाच्छेत्रे नमः ।
सर्वमायाविभञ्जनाय नमः ।
सर्वबन्धविमोक्त्रे नमः ।
रक्षोविध्वंसकारकाय नमः । १०
परविद्यापरिहर्त्रे नमः ।
परशौर्यविनाशनाय नमः ।
परमन्त्रनिराकर्त्रे नमः ।
परयंत्रप्रभेदकाय नमः ।
सर्वग्रहविनाशकाय नमः ।
भीमसेनसहाय्यकृते नमः ।
सर्वदुःखहराय नमः ।
सर्वलोकचारिणे नमः ।
मनोजवाय नमः ।
पारिजातद्रुमूलस्थाय नमः । २०
सर्वमंत्रस्वरूपवते नमः ।
सर्वतंत्रस्वरूपिणे नमः ।
सर्वयन्त्रात्मिकाय नमः ।
कपीश्वराय नमः ।
महाकायाय नमः ।
सर्वरोगहराय नमः ।
प्रभवे नमः ।
बलसिद्धिकराय नमः ।
सर्वविद्यासम्पत्प्रदायकाय नमः ।
कपिसेनानायकाय नमः । ३०
भविष्यच्चतुराननाय नमः ।
कुमारब्रह्मचारिणे नमः ।
रत्नकुण्डलदीप्तिमते नमः ।
चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलाय नमः ।
गन्धर्वविद्यातत्त्वज्ञाय नमः ।
महाबलपराक्रमाय नमः ।
कारागृहविमोक्त्रे नमः ।
शृंखलाबन्धमोचकाय नमः ।
सागरोत्तारकाय नमः ।
प्राज्ञाय नमः । ४०
रामदूताय नमः ।
प्रतापवते नमः ।
वानराय नमः ।
केसरीसूनवे नमः ।
सीताशोकनिवारणाय नमः ।
अञ्जनागर्भसंभूताय नमः ।
बालार्कसदृशाननाय नमः ।
विभीषणप्रियकराय नमः ।
दशग्रीवकुलांतकाय नमः ।
लक्ष्मणप्राणदात्रे नमः । ५०
वज्रकायाय नमः ।
महाद्युतये नमः ।
चिरञ्जीविने नमः ।
रामभक्ताय नमः ।
दैत्यकार्यविघातकाय नमः ।
अक्षहन्त्रे नमः ।
काञ्चनाभाय नमः ।
पञ्चवक्त्राय नमः ।
महातपसे नमः ।
लंकिणीभञ्जनाय नमः । ६०
श्रीमते नमः ।
सिंहिकाप्राणभञ्जनाय नमः ।
गन्धमादनशैलस्थाय नमः ।
लंकापुरविदाहकाय नमः ।
सुग्रीवसचिवाय नमः ।
धीराय नमः ।
शूराय नमः ।
दैत्यकुलान्तकाय नमः ।
सुरार्चिताय नमः ।
महातेजसे नमः । ७०
रामचूडामणिप्रदाय नमः ।
कामरूपिणे नमः ।
पिङ्गलाक्षाय नमः ।
वर्धिमैनाकपूजिताय नमः ।
कबलीकृतमार्ताण्डमण्डलाय नमः ।
विजितेन्द्रियाय नमः ।
रामसुग्रीवसंधात्रे नमः ।
महिरावणमर्दनाय नमः ।
स्फटिकाभाय नमः ।
वागधीशाय नमः । ८०
नवव्याकृतिपण्डिताय नमः ।
चतुर्बाहवे नमः ।
दीनबन्धवे नमः ।
महात्मने नमः ।
भक्तवत्सलाय नमः ।
संजीवननगाहर्त्रे नमः ।
शुचये नमः ।
वाग्मिने नमः ।
धृतव्रताय नमः ।
कालनेमिप्रमथनाय नमः । ९०
हरिर्मर्कट मर्कटाय नमः ।
दान्ताय नमः ।
शान्ताय नमः ।
प्रसन्नात्मने नमः ।
दशकण्ठमदापहाय नमः ।
योगिने नमः ।
रामकथालोलाय नमः ।
सीतान्वेषणपण्डिताय नमः ।
वज्रदंष्ट्राय नमः ।
वज्रनखाय नमः । १००
रुद्रवीर्यसमुद्भवाय नमः ।
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकाय नमः ।
पार्थध्वजाग्रसंवासाय नमः ।
शरपञ्जरहेलकाय नमः ।
दशबाहवे नमः ।
लोकपूज्याय नमः ।
जाम्बवत्प्रीतिवर्धनाय नमः ।
सीतासमेतश्रीरामपादसेवाधुरंधराय नमः । १०८
॥ इति श्रीमद् आञ्जनेयाष्टोत्तरशतनामावली सम्पूर्णा ॥