SundaraKanda

Vālmīki Rāmāyaṇa – Sundarakāṇḍa

Vālmīki Rāmāyaṇa – Sundarakāṇḍa

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ .|
iyeṣa padamanveṣṭuṃ cāraṇācarite pathi .. 1..

atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ .
dhīraḥ salilakalpeṣu vicacāra yathāsukham .. 2..

dvijānvitrāsayandhīmānurasā pādapānharan .
mṛgāṃśca subahūnnighnanpravṛddha iva kesarī .. 3..

nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ .
svabhāvavihitaiścitrairdhātubhiḥ samalaṅkṛtam .. 4..

kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ .
yakṣakiṃnaragandharvairdevakalpaiśca pannagaiḥ .. 5..

sa tasya girivaryasya tale nāgavarāyute .
tiṣṭhankapivarastatra hrade nāga ivābabhau .. 6..

sa sūryāya mahendrāya pavanāya svayambhuve .
bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim .. 7..

añjaliṃ prāṅmukhaḥ kurvanpavanāyātmayonaye .
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam .. 8..

plavaṅgapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ .
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu .. 9..

niṣpramāṇa śarīraḥ sa.Nllilaṅghayiṣurarṇavam .
bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam .. 10..

sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ .
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpamaśātayat .. 11..

tena pādapamuktena puṣpaugheṇa sugandhinā .
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā .. 12..

tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ .
salilaṃ samprasusrāva madaṃ matta iva dvipaḥ .. 13..

pīḍyamānastu balinā mahendrastena parvataḥ .
rītirnirvartayāmāsa kāñcanāñjanarājatīḥ .
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ .. 14..

giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ .
guhāviṣṭāni bhūtāni vinedurvikṛtaiḥ svaraiḥ .. 15..

sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ .
pṛthivīṃ pūrayāmāsa diśaścopavanāni ca .. 16..

śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ .
vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ .. 17..

tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ .
jajvaluḥ pāvakoddīptā vibhiduśca sahasradhā .. 18..

yāni cauṣadhajālāni tasmiñjātāni parvate .
viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam .. 19..

bhidyate.ayaṃ girirbhūtairiti matvā tapasvinaḥ .
trastā vidyādharāstasmādutpetuḥ strīgaṇaiḥ saha .. 20..

pānabhūmigataṃ hitvā haimamāsanabhājanam .
pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān .. 21..

lehyānuccāvacānbhakṣyānmāṃsāni vividhāni ca .
ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn .. 22..

kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ .
raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire .. 23..

hāranūpurakeyūra pārihārya dharāḥ striyaḥ .
vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ saha .. 24..

darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ .
sahitāstasthurākāśe vīkṣāṃ cakruś ca parvatam .. 25..

śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām .
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale.ambare .. 26..

eṣa parvatasaṅkāśo hanūmānmārutātmajaḥ .
titīrṣati mahāvegaṃ samudraṃ makarālayam .. 27..

rāmārthaṃ vānarārthaṃ ca cikīrṣankarma duṣkaram .
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptumicchati .. 28..

dudhuve ca sa romāṇi cakampe cācalopamaḥ .
nanāda ca mahānādaṃ sumahāniva toyadaḥ .. 29..

ānupūrvyācca vṛttaṃ ca lāṅgūlaṃ romabhiś citam .
utpatiṣyanvicikṣepa pakṣirāja ivoragam .. 30..

tasya lāṅgūlamāviddhamativegasya pṛṣṭhataḥ .
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ .. 31..

bāhū saṃstambhayāmāsa mahāparighasaṃnibhau .
sasāda ca kapiḥ kaṭyāṃ caraṇau sañcukopa ca .. 32..

saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām .
tejaḥ sattvaṃ tathā vīryamāviveśa sa vīryavān .. 33..

mārgamālokayandūrādūrdhvapraṇihitekṣaṇaḥ .
rurodha hṛdaye prāṇānākāśamavalokayan .. 34..

padbhyāṃ dṛḍhamavasthānaṃ kṛtvā sa kapikuñjaraḥ .
nikuñcya karṇau hanumānutpatiṣyanmahābalaḥ .
vānarānvānaraśreṣṭha idaṃ vacanamabravīt .. 35..

yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ .
gacchettadvadgamiṣyāmi laṅkāṃ rāvaṇapālitām .. 36..

na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām .
anenaiva hi vegena gamiṣyāmi surālayam .. 37..

yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ .
baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam .. 38..

sarvathā kṛtakāryo.ahameṣyāmi saha sītayā .
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām .. 39..

evamuktvā tu hanumānvānarānvānarottamaḥ .
utpapātātha vegena vegavānavicārayan .. 40..

samutpatati tasmiṃstu vegātte nagarohiṇaḥ .
saṃhṛtya viṭapānsarvānsamutpetuḥ samantataḥ .. 41..

sa mattakoyaṣṭibhakānpādapānpuṣpaśālinaḥ .
udvahannūruvegena jagāma vimale.ambare .. 42..

ūruvegoddhatā vṛkṣā muhūrtaṃ kapimanvayuḥ .
prasthitaṃ dīrghamadhvānaṃ svabandhumiva bāndhavāḥ .. 43..

tamūruvegonmathitāḥ sālāścānye nagottamāḥ .
anujagmurhanūmantaṃ sainyā iva mahīpatim .. 44..

supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ .
hanumānparvatākāro babhūvādbhutadarśanaḥ .. 45..

sāravanto.atha ye vṛkṣā nyamajja.Nllavaṇāmbhasi .
bhayādiva mahendrasya parvatā varuṇālaye .. 46..

sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ .
śuśubhe meghasaṅkāśaḥ khadyotairiva parvataḥ .. 47..

vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ .
avaśīryanta salile nivṛttāḥ suhṛdo yathā .. 48..

laghutvenopapannaṃ tadvicitraṃ sāgare.apatat .
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam .. 49..

puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ .
babhau megha ivodyanvai vidyudgaṇavibhūṣitaḥ .. 50..

tasya vegasamudbhūtaiḥ puṣpaistoyamadṛśyata .
tārābhirabhirāmābhiruditābhirivāmbaram .. 51..

tasyāmbaragatau bāhū dadṛśāte prasāritau .
parvatāgrādviniṣkrāntau pañcāsyāviva pannagau .. 52..

pibanniva babhau cāpi sormijālaṃ mahārṇavam .
pipāsuriva cākāśaṃ dadṛśe sa mahākapiḥ .. 53..

tasya vidyutprabhākāre vāyumārgānusāriṇaḥ .
nayane viprakāśete parvatasthāvivānalau .. 54..

piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale .
cakṣuṣī samprakaśete candrasūryāviva sthitau .. 55..

mukhaṃ nāsikayā tasya tāmrayā tāmramābabhau .
sandhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam .. 56..

lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate .
ambare vāyuputrasya śakradhvaja ivocchritaḥ .. 57..

lāṅgūlacakreṇa mahāñśukladaṃṣṭro.anilātmajaḥ .
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ .. 58..

sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ .
mahatā dāriteneva girirgairikadhātunā .. 59..

tasya vānarasiṃhasya plavamānasya sāgaram .
kakṣāntaragato vāyurjīmūta iva garjati .. 60..

khe yathā nipatatyulkā uttarāntādviniḥsṛtā .
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ .. 61..

patatpataṅgasaṅkāśo vyāyataḥ śuśubhe kapiḥ .
pravṛddha iva mātaṅgaḥ kakṣyayā badhyamānayā .. 62..

upariṣṭāccharīreṇa chāyayā cāvagāḍhayā .
sāgare mārutāviṣṭā naurivāsīttadā kapiḥ .. 63..

yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ .
sa sa tasyāṅgavegena sonmāda iva lakṣyate .. 64..

sāgarasyormijālānāmurasā śailavarṣmaṇām .
abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ .. 65..

kapivātaśca balavānmeghavātaśca niḥsṛtaḥ .
sāgaraṃ bhīmanirghoṣaṃ kampayāmāsaturbhṛśam .. 66..

vikarṣannūrmijālāni bṛhanti lavaṇāmbhasi .
atyakrāmanmahāvegastaraṅgāngaṇayanniva .. 67..

plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ .
vyomni taṃ kapiśārdūlaṃ suparṇamiti menire .. 68..

daśayojanavistīrṇā triṃśadyojanamāyatā .
chāyā vānarasiṃhasya jale cārutarābhavat .. 69..

śvetābhraghanarājīva vāyuputrānugāminī .
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi .. 70..

plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā .
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ .. 71..

tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram .
siṣeve ca tadā vāyū rāmakāryārthasiddhaye .. 72..

ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā .
jaguśca devagandharvāḥ praśaṃsanto mahaujasaṃ .. 73..

nāgāśca tuṣṭuvuryakṣā rakṣāṃsi vibudhāḥ khagāḥ .
prekṣyākāśe kapivaraṃ sahasā vigataklamam .. 74..

tasminplavagaśārdūle plavamāne hanūmati .
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ .. 75..

sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ .
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām .. 76..

ahamikṣvākunāthena sagareṇa vivardhitaḥ .
ikṣvākusacivaścāyaṃ nāvasīditumarhati .. 77..

tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ .
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati .. 78..

iti kṛtvā matiṃ sādhvīṃ samudraś channamambhasi .
hiraṇyanābhaṃ mainākamuvāca girisattamam .. 79..

tvamihāsurasaṅghānāṃ pātālatalavāsinām .
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ .. 80..

tvameṣāṃ jñātavīryāṇāṃ punarevotpatiṣyatām .
pātālasyāprameyasya dvāramāvṛtya tiṣṭhasi .. 81..

tiryagūrdhvamadhaścaiva śaktiste śailavardhitum .
tasmātsañcodayāmi tvāmuttiṣṭha nagasattama .. 82..

sa eṣa kapiśārdūlastvāmuparyeti vīryavān .
hanūmānrāmakāryārthaṃ bhīmakarmā khamāplutaḥ .. 83..

tasya sāhyaṃ mayā kāryamikṣvākukulavartinaḥ .
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava .. 84..

kuru sācivyamasmākaṃ na naḥ kāryamatikramet .
kartavyamakṛtaṃ kāryaṃ satāṃ manyumudīrayet .. 85..

salilādūrdhvamuttiṣṭha tiṣṭhatveṣa kapistvayi .
asmākamatithiścaiva pūjyaśca plavatāṃ varaḥ .. 86..

cāmīkaramahānābha devagandharvasevita .
hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati .. 87..

kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam .
śramaṃ ca plavagendrasya samīkṣyotthātumarhasi .. 88..

hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ .
utpapāta jalāttūrṇaṃ mahādrumalatāyutaḥ .. 89..

sa sāgarajalaṃ bhittvā babhūvātyutthitastadā .
yathā jaladharaṃ bhittvā dīptaraśmirdivākaraḥ .. 90..

śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ .
ādityodayasaṅkāśairālikhadbhirivāmbaram .. 91..

tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ .
ākāśaṃ śastrasaṅkāśamabhavatkāñcanaprabham .. 92..

jātarūpamayaiḥ śṛṅgairbhrājamānaiḥ svayaṃ prabhaiḥ .
ādityaśatasaṅkāśaḥ so.abhavadgirisattamaḥ .. 93..

tamutthitamasaṅgena hanūmānagrataḥ sthitam .
madhye lavaṇatoyasya vighno.ayamiti niścitaḥ .. 94..

sa tamucchritamatyarthaṃ mahāvego mahākapiḥ .
urasā pātayāmāsa jīmūtamiva mārutaḥ .. 95..

sa tadā pātitastena kapinā parvatottamaḥ .
buddhvā tasya kapervegaṃ jaharṣa ca nananda ca .. 96..

tamākāśagataṃ vīramākāśe samavasthitam .
prīto hṛṣṭamanā vākyamabravītparvataḥ kapim .
mānuṣaṃ dharayanrūpamātmanaḥ śikhare sthitaḥ .. 97..

duṣkaraṃ kṛtavānkarma tvamidaṃ vānarottama .
nipatya mama śṛṅgeṣu viśramasva yathāsukham .. 98..

rāghāvasya kule jātairudadhiḥ parivardhitaḥ .
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ .. 99..

kṛte ca pratikartavyameṣa dharmaḥ sanātanaḥ .
so.ayaṃ tatpratikārārthī tvattaḥ saṃmānamarhati .. 100..

tvannimittamanenāhaṃ bahumānātpracoditaḥ .
yojanānāṃ śataṃ cāpi kapireṣa samāplutaḥ .
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti .. 101..

tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām .
tadidaṃ gandhavatsvādu kandamūlaphalaṃ bahu .
tadāsvādya hariśreṣṭha viśrānto.anugamiṣyasi .. 102..

asmākamapi sambandhaḥ kapimukhyastvayāsti vai .
prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ .. 103..

vegavantaḥ plavanto ye plavagā mārutātmaja .
teṣāṃ mukhyatamaṃ manye tvāmahaṃ kapikuñjara .. 104..

atithiḥ kila pūjārhaḥ prākṛto.api vijānatā .
dharmaṃ jijñāsamānena kiṃ punaryādṛśo bhavān .. 105..

tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ .
putrastasyaiva vegena sadṛśaḥ kapikuñjara .. 106..

pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ .
tasmāttvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam .. 107..

pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo.abhavan .
te.api jagmurdiśaḥ sarvā garuḍānilaveginaḥ .. 108..

tatasteṣu prayāteṣu devasaṅghāḥ saharṣibhiḥ .
bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā .. 109..

tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ .
pakṣāṃściccheda vajreṇa tatra tatra sahasraśaḥ .. 110..

sa māmupagataḥ kruddho vajramudyamya devarāṭ .
tato.ahaṃ sahasā kṣiptaḥ śvasanena mahātmanā .. 111..

asmi.Nllavaṇatoye ca prakṣiptaḥ plavagottama .
guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ .. 112..

tato.ahaṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ .
tvayā me hyeṣa sambandhaḥ kapimukhya mahāguṇaḥ .. 113..

asminnevaṅgate kārye sāgarasya mamaiva ca .
prītiṃ prītamanā kartuṃ tvamarhasi mahākape .. 114..

śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama .
prītiṃ ca bahumanyasva prīto.asmi tava darśanāt .. 115..

evamuktaḥ kapiśreṣṭhastaṃ nagottamamabravīt .
prīto.asmi kṛtamātithyaṃ manyureṣo.apanīyatām .. 116..

tvarate kāryakālo me ahaścāpyativartate .
pratijñā ca mayā dattā na sthātavyamihāntarā .. 117..

ityuktvā pāṇinā śailamālabhya haripuṅgavaḥ .
jagāmākāśamāviśya vīryavānprahasanniva .. 118..

sa parvatasamudrābhyāṃ bahumānādavekṣitaḥ .
pūjitaścopapannābhirāśīrbhiranilātmajaḥ .. 119..

athordhvaṃ dūramutpatya hitvā śailamahārṇavau .
pituḥ panthānamāsthāya jagāma vimale.ambare .. 120..

bhūyaścordhvagatiṃ prāpya giriṃ tamavalokayan .
vāyusūnurnirālambe jagāma vimale.ambare .. 121..

taddvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram .
praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ .. 122..

devatāścābhavanhṛṣṭāstatrasthāstasya karmaṇā .
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ .. 123..

uvāca vacanaṃ dhīmānparitoṣātsagadgadam .
sunābhaṃ parvataśreṣṭhaṃ svayameva śacīpatiḥ .. 124..

hiraṇyanābhaśailendraparituṣṭo.asmi te bhṛśam .
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham .. 125..

sāhyaṃ kṛtaṃ te sumahadvikrāntasya hanūmataḥ .
kramato yojanaśataṃ nirbhayasya bhaye sati .. 126..

rāmasyaiṣa hi dautyena yāti dāśaratherhariḥ .
satkriyāṃ kurvatā śakyā toṣito.asmi dṛḍhaṃ tvayā .. 127..

tataḥ praharṣamalabhadvipulaṃ parvatottamaḥ .
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum .. 128..

sa vai dattavaraḥ śailo babhūvāvasthitastadā .
hanūmāṃśca muhūrtena vyaticakrāma sāgaram .. 129..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
abruvansūryasaṅkāśāṃ surasāṃ nāgamātaram .. 130..

ayaṃ vātātmajaḥ śrīmānplavate sāgaropari .
hanūmānnāma tasya tvaṃ muhūrtaṃ vighnamācara .. 131..

rākṣasaṃ rūpamāsthāya sughoraṃ parvatopamam .
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam .. 132..

balamicchāmahe jñātuṃ bhūyaścāsya parākramam .
tvāṃ vijeṣyatyupāyena viṣadaṃ vā gamiṣyati .. 133..

evamuktā tu sā devī daivatairabhisatkṛtā .
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ .. 134..

vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham .
plavamānaṃ hanūmantamāvṛtyedamuvāca ha .. 135..

mama bhakṣaḥ pradiṣṭastvamīśvarairvānararṣabha .
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam .. 136..

evamuktaḥ surasayā prāñjalirvānararṣabhaḥ .
prahṛṣṭavadanaḥ śrīmānidaṃ vacanamabravīt .. 137..

rāmo dāśarathirnāma praviṣṭo daṇḍakāvanam .
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā .. 138..

asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ .
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī .. 139..

tasyāḥ sakāśaṃ dūto.ahaṃ gamiṣye rāmaśāsanāt .
kartumarhasi rāmasya sāhyaṃ viṣayavāsini .. 140..

atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam .
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te .. 141..

evamuktā hanumatā surasā kāmarūpiṇī .
abravīnnātivartenmāṃ kaścideṣa varo mama .. 142..

evamuktaḥ surasayā kruddho vānarapuṅgavaḥ .
abravītkuru vai vaktraṃ yena māṃ viṣahiṣyase .. 143..

ityuktvā surasāṃ kruddho daśayojanamāyataḥ .
daśayojanavistāro babhūva hanumāṃstadā .. 144..

taṃ dṛṣṭvā meghasaṅkāśaṃ daśayojanamāyatam .
cakāra surasāpyāsyaṃ viṃśadyojanamāyatam .. 145..

hanumāṃstu tataḥ kruddhastriṃśadyojanamāyataḥ .
cakāra surasā vaktraṃ catvāriṃśattathocchritam .. 146..

babhūva hanumānvīraḥ pañcāśadyojanocchritaḥ .
cakāra surasā vaktraṃ ṣaṣṭiyojanamāyatam .. 147..

tathaiva hanumānvīraḥ saptatiṃ yojanocchritaḥ .
cakāra surasā vaktramaśītiṃ yojanāyatam .. 148..

hanūmānacala prakhyo navatiṃ yojanocchritaḥ .
cakāra surasā vaktraṃ śatayojanamāyatam .. 149..

taddṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān .
dīrghajihvaṃ surasayā sughoraṃ narakopamam .. 150..

sa saṅkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ .
tasminmuhūrte hanumānbabhūvāṅguṣṭhamātrakaḥ .. 151..

so.abhipatyāśu tadvaktraṃ niṣpatya ca mahājavaḥ .
antarikṣe sthitaḥ śrīmānidaṃ vacanamabravīt .. 152..

praviṣṭo.asmi hi te vaktraṃ dākṣāyaṇi namo.astu te .
gamiṣye yatra vaidehī satyaṃ cāstu vacastava .. 153..

taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhādiva .
abravītsurasā devī svena rūpeṇa vānaram .. 154..

arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham .
samānaya ca vaidehīṃ rāghaveṇa mahātmanā .. 155..

tattṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram .
sādhu sādhviti bhūtāni praśaśaṃsustadā harim .. 156..

sa sāgaramanādhṛṣyamabhyetya varuṇālayam .
jagāmākāśamāviśya vegena garuṇopamaḥ .. 157..

sevite vāridhāribhiḥ patagaiśca niṣevite .
carite kaiśikācāryairairāvataniṣevite .. 158..

siṃhakuñjaraśārdūlapatagoragavāhanaiḥ .
vimānaiḥ sampatadbhiśca vimalaiḥ samalaṅkṛte .. 159..

vajrāśanisamāghātaiḥ pāvakairupaśobhite .
kṛtapuṇyairmahābhāgaiḥ svargajidbhiralaṅkṛte .. 160..

bahatā havyamatyantaṃ sevite citrabhānunā .
grahanakṣatracandrārkatārāgaṇavibhūṣite .. 161..

maharṣigaṇagandharvanāgayakṣasamākule .
vivikte vimale viśve viśvāvasuniṣevite .. 162..

devarājagajākrānte candrasūryapathe śive .
vitāne jīvalokasya vitato brahmanirmite .. 163..

bahuśaḥ sevite vīrairvidyādharagaṇairvaraiḥ .
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire .. 164..

praviśannabhrajālāni niṣpataṃśca punaḥ punaḥ .
prāvṛṣīndurivābhāti niṣpatanpraviśaṃstadā .. 165..

plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī .
manasā cintayāmāsa pravṛddhā kāmarūpiṇī .. 166..

adya dīrghasya kālasya bhaviṣyāmyahamāśitā .
idaṃ hi me mahatsattvaṃ cirasya vaśamāgatam .. 167..

iti sañcintya manasā chāyāmasya samakṣipat .
chāyāyāṃ saṅgṛhītāyāṃ cintayāmāsa vānaraḥ .. 168..

samākṣipto.asmi sahasā paṅgūkṛtaparākramaḥ .
pratilomena vātena mahānauriva sāgare .. 169..

tiryagūrdhvamadhaścaiva vīkṣamāṇastataḥ kapiḥ .
dadarśa sa mahāsattvamutthitaṃ lavaṇāmbhasi .. 170..

kapirājñā yadākhyātaṃ sattvamadbhutadarśanam .
chāyāgrāhi mahāvīryaṃ tadidaṃ nātra saṃśayaḥ .. 171..

sa tāṃ buddhvārthatattvena siṃhikāṃ matimānkapiḥ .
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ .. 172..

tasya sā kāyamudvīkṣya vardhamānaṃ mahākapeḥ .
vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham .. 173..

sa dadarśa tatastasyā vikṛtaṃ sumahanmukham .
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ .. 174..

sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ .
saṅkṣipya muhurātmānaṃ niṣpapāta mahābalaḥ .. 175..

āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ .
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā .. 176..

tatastasya nakhaistīkṣṇairmarmāṇyutkṛtya vānaraḥ .
utpapātātha vegena manaḥsampātavikramaḥ .. 177..

tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām .
bhūtānyākāśacārīṇi tamūcuḥ plavagarṣabham .. 178..

bhīmamadya kṛtaṃ karma mahatsattvaṃ tvayā hatam .
sādhayārthamabhipretamariṣṭaṃ plavatāṃ vara .. 179..

yasya tvetāni catvāri vānarendra yathā tava .
dhṛtirdṛṣṭirmatirdākṣyaṃ sa karmasu na sīdati .. 180..

sa taiḥ sambhāvitaḥ pūjyaḥ pratipannaprayojanaḥ .
jagāmākāśamāviśya pannagāśanavatkapiḥ .. 181..

prāptabhūyiṣṭha pārastu sarvataḥ pratilokayan .
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ .. 182..

dadarśa ca patanneva vividhadrumabhūṣitam .
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca .. 183..

sāgaraṃ sāgarānūpānsāgarānūpajāndrumān .
sāgarasya ca patnīnāṃ mukhānyapi vilokayan .. 184..

sa mahāmeghasaṅkāśaṃ samīkṣyātmānamātmanā .
nirundhantamivākāśaṃ cakāra matimānmatim .. 185..

kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ .
mayi kautūhalaṃ kuryuriti mene mahākapiḥ .. 186..

tataḥ śarīraṃ saṅkṣipya tanmahīdharasaṃnibham .
punaḥ prakṛtimāpede vītamoha ivātmavān .. 187..

sa cārunānāvidharūpadhārī
paraṃ samāsādya samudratīram .
parairaśakyapratipannarūpaḥ
samīkṣitātmā samavekṣitārthaḥ .. 188..

tataḥ sa lambasya gireḥ samṛddhe
vicitrakūṭe nipapāta kūṭe .
saketakoddālakanālikere
mahādrikūṭapratimo mahātmā .. 189..

sa sāgaraṃ dānavapannagāyutaṃ
balena vikramya mahormimālinam .
nipatya tīre ca mahodadhestadā
dadarśa laṅkāmamarāvatīm iva .. 190..
sa sāgaramanādhṛṣyamatikramya mahābalaḥ .
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha .. 1..

tataḥ pādapamuktena puṣpavarṣeṇa vīryavān .
abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā .. 2..

yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ .
aniśvasankapistatra na glānimadhigacchati .. 3..

śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi .
kiṃ punaḥ sāgarasyāntaṃ saṅkhyātaṃ śatayojanam .. 4..

sa tu vīryavatāṃ śreṣṭhaḥ plavatāmapi cottamaḥ .
jagāma vegavā.Nllaṅkāṃ laṅghayitvā mahodadhim .. 5..

śādvalāni ca nīlāni gandhavanti vanāni ca .
gaṇḍavanti ca madhyena jagāma nagavanti ca .. 6..

śailāṃśca tarusañcannānvanarājīśca puṣpitāḥ .
abhicakrāma tejasvī hanumānplavagarṣabhaḥ .. 7..

sa tasminnacale tiṣṭhanvanānyupavanāni ca .
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ .. 8..

saralānkarṇikārāṃśca kharjūrāṃśca supuṣpitān .
priyālānmuculindāṃśca kuṭajānketakānapi .. 9..

priyaṅgūngandhapūrṇāṃśca nīpānsaptacchadāṃstathā .
asanānkovidārāṃśca karavīrāṃśca puṣpitān .. 10..

puṣpabhāranibaddhāṃśca tathā mukulitānapi .
pādapānvihagākīrṇānpavanādhūtamastakān .. 11..

haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ .
ākrīḍānvividhānramyānvividhāṃśca jalāśayān .. 12..

santatānvividhairvṛkṣaiḥ sarvartuphalapuṣpitaiḥ .
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ .. 13..

samāsādya ca lakṣmīvā.Nllaṅkāṃ rāvaṇapālitām .
parikhābhiḥ sapadmābhiḥ sotpalābhiralaṅkṛtām .. 14..

sītāpaharaṇārthena rāvaṇena surakṣitām .
samantādvicaradbhiśca rākṣasairugradhanvibhiḥ .. 15..

kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm .
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm .. 16..

toraṇaiḥ kāñcanairdivyairlatāpaṅktivicitritaiḥ .
dadarśa hanumā.Nllaṅkāṃ divi devapurīm iva .. 17..

girimūrdhni sthitāṃ laṅkāṃ pāṇḍurairbhavanaiḥ śubhaiḥ .
dadarśa sa kapiḥ śrīmānpuramākāśagaṃ yathā .. 18..

pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā .
plavamānāmivākāśe dadarśa hanumānpurīm .. 19..

sampūrṇāṃ rākṣasairghorairnāgairbhogavatīm iva .
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā .. 20..

daṃṣṭribhirbahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ .
rakṣitāṃ rākṣasairghorairguhāmāśīviṣairapi .. 21..

vapraprākārajaghanāṃ vipulāmbunavāmbarām .
śataghnīśūlakeśāntāmaṭṭālakavataṃsakām .. 22..

dvāramuttaramāsādya cintayāmāsa vānaraḥ .
kailāsaśikharaprakhyamālikhantamivāmbaram .
dhriyamāṇamivākāśamucchritairbhavanottamaiḥ .. 23..

tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ .
rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ .. 24..

āgatyāpīha harayo bhaviṣyanti nirarthakāḥ .
na hi yuddhena vai laṅkā śakyā jetuṃ surairapi .. 25..

imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām .
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ .. 26..

avakāśo na sāntvasya rākṣaseṣvabhigamyate .
na dānasya na bhedasya naiva yuddhasya dṛśyate .. 27..

caturṇāmeva hi gatirvānarāṇāṃ mahātmanām .
vāliputrasya nīlasya mama rājñaśca dhīmataḥ .. 28..

yāvajjānāmi vaidehīṃ yadi jīvati vā na vā .
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām .. 29..

tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ .
giriśṛṅge sthitastasminrāmasyābhyudaye rataḥ .. 30..

anena rūpeṇa mayā na śakyā rakṣasāṃ purī .
praveṣṭuṃ rākṣasairguptā krūrairbalasamanvitaiḥ .. 31..

ugraujaso mahāvīryo balavantaśca rākṣasāḥ .
vañcanīyā mayā sarve jānakīṃ parimārgitā .. 32..

lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā .
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat .. 33..

tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ .
hanūmāṃścintayāmāsa viniḥśvasya muhurmuhuḥ .. 34..

kenopāyena paśyeyaṃ maithilīṃ janakātmajām .
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā .. 35..

na vinaśyetkathaṃ kāryaṃ rāmasya viditātmanaḥ .
ekāmekaśca paśyeyaṃ rahite janakātmajām .. 36..

bhūtāścārtho vipadyante deśakālavirodhitāḥ .
viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā .. 37..

arthānarthāntare buddhirniścitāpi na śobhate .
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ .. 38..

na vinaśyetkathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet .
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet .. 39..

mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ .
bhavedvyarthamidaṃ kāryaṃ rāvaṇānarthamicchataḥ .. 40..

na hi śakyaṃ kva citsthātumavijñātena rākṣasaiḥ .
api rākṣasarūpeṇa kimutānyena kena cit .. 41..

vāyurapyatra nājñātaś carediti matirmama .
na hyastyaviditaṃ kiṃ cidrākṣasānāṃ balīyasām .. 42..

ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ .
vināśamupayāsyāmi bharturarthaśca hīyate .. 43..

tadahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ .
laṅkāmabhipatiṣyāmi rāghavasyārthasiddhaye .. 44..

rāvaṇasya purīṃ rātrau praviśya sudurāsadām .
vicinvanbhavanaṃ sarvaṃ drakṣyāmi janakātmajām .. 45..

iti sañcintya hanumānsūryasyāstamayaṃ kapiḥ .
ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ .
pṛṣadaṃśakamātraḥ sanbabhūvādbhutadarśanaḥ .. 46..

pradoṣakāle hanumāṃstūrṇamutpatya vīryavān .
praviveśa purīṃ ramyāṃ suvibhaktamahāpatham .. 47..

prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ .
śātakumbhamayairjālairgandharvanagaropamām .. 48..

saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm .
talaiḥ sphāṭikasampūrṇaiḥ kārtasvaravibhūṣitaiḥ .. 49..

vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ .
talaiḥ śuśubhire tāni bhavanānyatra rakṣasām .. 50..

kāñcanāni vicitrāṇi toraṇāni ca rakṣasām .
laṅkāmuddyotayāmāsuḥ sarvataḥ samalaṅkṛtām .. 51..

acintyāmadbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ .
āsīdviṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ .. 52..

sa pāṇḍurodviddhavimānamālinīṃ
mahārhajāmbūnadajālatoraṇām .
yaśasvināṃ rāvaṇabāhupālitāṃ
kṣapācarairbhīmabalaiḥ samāvṛtām .. 53..

candro.api sācivyamivāsya kurvaṃs
tārāgaṇairmadhyagato virājan .
jyotsnāvitānena vitatya lokam
uttiṣṭhate naikasahasraraśmiḥ .. 54..

śaṅkhaprabhaṃ kṣīramṛṇālavarṇam
udgacchamānaṃ vyavabhāsamānam .
dadarśa candraṃ sa kapipravīraḥ
poplūyamānaṃ sarasīva haṃsaṃ .. 55..